समाचारं

गुइयाङ्गपुलिसमण्डलं चीनगणराज्यस्य ७५ तमे वर्षगांठस्य उत्सवस्य कृते रङ्गिणः क्रियाकलापानाम् आयोजनं करोति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि उष्णतया आयोजयितुं गुइयांग् गैरिसनमण्डलेन शिविरस्य सांस्कृतिकजीवनं समृद्धं कर्तुं, देशभक्तिभावनायाः प्रचारार्थं, सशक्तं उत्सवस्य निर्माणार्थं च रङ्गिणः क्रियाकलापानाम् एकां श्रृङ्खलां सावधानीपूर्वकं योजनाकृता वातावरणं, तथा च अधिकारिणां सैनिकानाम् जनानां च देशभक्तिपूर्णं उत्साहं अधिकं उत्तेजयति .
सितम्बरमासस्य मध्यभागात् आरभ्य गुइयाङ्ग-गार्ड-मण्डलेन शिबिरे प्रचार-प्रदर्शन-फलकानि व्यापकरूपेण अद्यतनं कृतम् अस्ति । देशस्य विकासस्य इतिहासं, गौरवपूर्णानि उपलब्धयः, वीरकर्म च दर्शयन्तः प्रदर्शनीपटलाः, ऐतिहासिकपुस्तकानि इव, शनैः शनैः शिबिरे प्रकटिताः, येन प्रत्येकं अधिकारी, सैनिकः च देशस्य शक्तिं, वैभवं च गभीरं अनुभवितुं शक्नोति स्म वैचारिकव्याख्याप्रकारस्य एकीकृतं मीडियाचलच्चित्रं "quenching" इति द्रष्टुं सर्वेषां अधिकारिणां सैनिकानाञ्च आयोजनं कुर्वन्तु, नूतनयुगे राजनैतिकसेनानिर्माणस्य गहनतया प्रचारं कुर्वन्तः नूतनाः कार्यक्रमाः, वयं युद्धाय अभिजातसैनिकानाम् प्रशिक्षणस्य रक्तरंजितं साहसं प्रकाशयामः a unique perspective and profound interpretation, we can show the whole world मण्डलस्य अधिकारिणः सैनिकाः च सेनायाः स्थापनायाः शताब्दीलक्ष्यं प्राप्तुं युद्धे विजयं प्राप्तुं स्वस्य आत्मविश्वासं दृढनिश्चयं च प्रकटितवन्तः।
तस्मिन् एव काले गुइयांग-गैरिसन-मण्डलेन "लव माई चीन" इति विषये पठन-आदान-प्रदान-कार्यक्रमः अपि आयोजितः । परन्तु सर्वेषां देशभक्तिं राष्ट्रगौरवं च प्रेरितवान्।
शहीदस्मारकदिने वुडाङ्गजिल्लाजनसशस्त्रसेनाविभागस्य सहकारेण वुडाङ्गमण्डलस्य बैयीलालसेनाशहीदश्मशाने सार्वजनिकस्मारककार्यक्रमं कर्तुं अधिकारिणां सैनिकानाञ्च आयोजनं कृत्वा क्रान्तिकारीं प्रति स्वस्य अनन्तप्रशंसां गहनस्मृतिं च प्रकटयितुं कृतम् शहीदो। एतेन अधिकारिणां सैनिकानाञ्च ऐतिहासिकमिशनस्य उत्तरदायित्वस्य च भावः वर्धितः, मातृभूमिस्य समृद्धौ योगदानं दातुं सर्वेषां दृढनिश्चयः अपि अधिकः सुदृढः अभवत्
अस्याः रङ्गिणः क्रियाकलापस्य श्रृङ्खलायाः माध्यमेन अधिकारिणां, सैनिकानाम्, जनानां च मध्ये प्रबलाः देशभक्तिभावनाः, राष्ट्रगौरवः च प्रेरिताः । सर्वे व्यक्तवन्तः यत् ते स्वस्य मूलआकांक्षाः न विस्मरन्ति, स्वस्य मिशनं मनसि धारयिष्यन्ति, पूर्णतया उत्साहेन, उच्चतया मनोबलेन च राष्ट्ररक्षायाः सेनायाः च निर्माणे समर्पयिष्यन्ति, महान् जनानां चीनीयस्वप्नस्य साकारीकरणे स्वशक्तिं योगदानं करिष्यन्ति च चीनीराष्ट्रस्य कायाकल्पः।
संवाददाता वांग जिनक्सिन
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता ली झोंगडी
सम्पादकः लुओ चाङ्ग
द्वितीय परीक्षण ली झोंगडी
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया