2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शङ्घाई रेगन फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः "रेगन फण्ड्" इति उच्यते) इत्यस्य संदिग्धस्य अवैधवित्तीयप्रकरणे नूतना प्रगतिः कृता अस्ति
सिक्योरिटीज टाइम्स्-पत्रिकायाः संवाददातृभिः बहुभिः स्रोतैः ज्ञातं यत् २४ सितम्बर्-दिनाङ्के शङ्घाई-पुडोङ्ग-पुलिसः वास्तविकनियन्त्रकसहितस्य रेगन-कोषस्य अनेकेषां कार्यकारीणां विरुद्धं आपराधिक-जबरदस्त-उपायान् कृतवती
कार्यालयं सीलबद्धं कृत्वा कार्यकारिणः अपराधनियन्त्रणे स्थापिताः
सुप्रसिद्धः निजी इक्विटी कोषः रेगन फण्ड् २०१४ तमे वर्षे स्थापितः ।अस्य मूलकम्पनी रेगन इण्डस्ट्रियल ग्रुप् कम्पनी लिमिटेड् अस्ति यस्य नियन्त्रणं भ्रातरौ ली हैलोङ्ग्, ली जिनलोङ्ग च कुर्वन्ति २०२३ तमे वर्षे रेगनकोषस्य मोचनसंकटः पूर्णतया प्रारब्धः, तस्य उत्पादाः क्रमेण घोषितवन्तः यत् ते शीघ्रं परिसमापनप्रक्रियासु प्रवेशं करिष्यन्ति इति । गरजस्य प्रकोपात् पूर्वं रेगन फण्ड् इत्यनेन घोषितं यत् तस्य प्रबन्धनपरिमाणं १० अरब युआन् अतिक्रान्तम् इति ।
अधुना एव “रेगन फण्ड् इत्यस्य वास्तविकः नियन्त्रकः गृहीतः” इति वार्ता निवेशकसमूहेषु प्रचलति । निवेशकैः पुलिसमञ्चप्रश्नद्वारा सिक्योरिटीज टाइम्स्-पत्रिकायाः संवाददात्रे प्रदत्तायाः सूचनायाः अनुसारं शङ्घाई-लोकसुरक्षाब्यूरो-संस्थायाः पुडोङ्ग-शाखायाः आर्थिक-अनुसन्धान-दलेन २४ सितम्बर्-दिनाङ्के रेगन-कोषस्य अनेक-कार्यकारीणां विरुद्धं आपराधिक-जबरदस्ती-उपायाः कृताः तस्मिन् एव काले सूचनाः अपि दर्शयन्ति यत् रेगनकोषस्य विरुद्धं आपराधिकप्रकरणं फरवरी २२ दिनाङ्के दाखिलम् आसीत् । संवाददाता रेगनकोषस्य कानूनीप्रतिनिधिना ली जिन्लोङ्ग इत्यनेन सह सम्पर्कं कृत्वा तस्य दूरभाषः निष्क्रियः इति सूचितः ।
२९ सेप्टेम्बर् दिनाङ्के पुनः संवाददाता शाङ्घाई हुआनेङ्ग् युनाइटेड् बिल्डिंग् इत्यस्य ३८ तमे तलम् अगच्छत्, यत् कदाचित् रेगन फण्ड् इत्यस्य कार्यालयम् आसीत् । पूर्वं सिक्योरिटीज टाइम्स् इत्यस्य एकः संवाददाता रेगनस्य कथितस्य अवैधवित्तस्य अन्वेषणं कुर्वन् साक्षात्कारार्थम् अत्र आगतः । अवगम्यते यत् २०२३ तमे वर्षे रेगनकोषस्य विस्फोटानन्तरं कम्पनी कार्यालयस्य चिह्नं "पञ्चराज्यपारिस्थितिकीप्रौद्योगिकी" इति परिवर्तितवती, रेगनकोषस्य कार्यकारी अद्यापि अत्र कार्यं कुर्वन्ति
संवाददाता घटनास्थले दृष्टवान् यत् "वुझोउ इकोलॉजिकल टेक्नोलॉजी" इति कम्पनी सीलबद्धा अस्ति, तथा च शङ्घाई पुडोङ्ग आर्थिक अन्वेषणेन त्यक्तः सम्पर्कसङ्ख्या काचद्वारे स्थापिता अस्ति। तलस्थः सुरक्षारक्षकः पत्रकारैः अवदत् यत् अद्यैव बहवः निवेशकाः रेगनकोषस्य स्थितिं पृच्छितुं आगताः, स्थितिविषये ज्ञातुं पुडोङ्ग आर्थिकजागृतिब्यूरो इत्यस्मै सम्पर्कं कर्तुं अनुशंसितम्।
तदनन्तरं, संवाददाता निवेशकरूपेण पुडोङ्ग आर्थिकजागृतिब्यूरों आहूतवान्, तथा च पुलिसेन प्रतिक्रिया दत्ता यत् अस्मिन् वर्षे फरवरीमासे संदिग्धधनसङ्ग्रहधोखाधड़ीयाः कृते रेगनकोषः औपचारिकरूपेण दाखिलः अभवत्, प्रासंगिककर्मचारिणां विरुद्धं आपराधिकजबरदस्तपरिहाराः कृताः सन्ति, तथा च तत्र सम्बद्धा विशिष्टराशिः अद्यापि अग्रे लेखापरीक्षायां वर्तते।
लाभस्य स्थानान्तरणार्थं गुप्तमार्गस्य निर्माणार्थं ५ स्टॉकानां स्टॉकमूल्येषु हेरफेरं कुर्वन्तु
२०२३ तमस्य वर्षस्य जुलैमासस्य १९ दिनाङ्के सिक्योरिटीज टाइम्स् इति पत्रिकायां "संभावना 丨 "१० अरब" निजी इक्विटी रेगन स्टॉक मूल्यनियन्त्रण तकनीकस्य तलतः आरभ्य!" ”.
सिक्योरिटीज टाइम्स् इत्यस्य एकस्य संवाददातुः अन्वेषणस्य अनुसारं रेगन फण्ड् तस्य गुप्तसम्बद्धपक्षैः च प्रथमं कतिपयानां सार्वजनिककम्पनीनां नियन्त्रणं स्वीकृत्य, विपरीतपद्धत्या स्टॉकमूल्यानां उच्चस्तरं यावत् हेरफेरः कृतः, ततः तेषां प्रबन्धितनिजीइक्विटी-उत्पादानाम् नियन्त्रणं कृतम् गुप्तमार्गेण उच्चस्तरस्य स्टॉक्स् "अधिग्रहणं कुर्वन्ति", यदा स्वयं विशालं नकदं बहिः साक्षात्कर्तुं प्रवृत्तेः लाभं लभन्ते। हेरफेरकृताः अधिग्रहणनिधिः १ अरब युआनस्य समीपे आसीत्, यस्मिन् न्यूनातिन्यूनं ४ neeq कम्पनयः १ हाङ्गकाङ्ग-स्टॉक-कम्पनयः च सम्मिलिताः आसन् । एतानि हेरफेरकृतानि सार्वजनिककम्पनयः यावान् सूचीकृताः अथवा तेषां स्टॉकमूल्यानि क्षीणानि अभवन्, तथा च निजीइक्विटी-उत्पादाः ये एतान् स्टॉकान् अन्तर्निहित-सम्पत्त्याः रूपेण उपयुञ्जते, तेषां उत्पाद-मोचनस्य अपेक्षा नास्ति
पाण्डुलिप्याः प्रकाशनानन्तरं तस्य विषये बहु ध्यानं प्राप्तम्, गौणविपण्ये च श्रृङ्खलाप्रतिक्रिया अपि अभवत् । तस्मिन् समये रेगनसमूहेन नियन्त्रितस्य पृष्ठद्वारव्यवहारस्य सज्जतां कुर्वतीयाः हाङ्गकाङ्ग-सूचीकृतस्य कम्पनीयाः ज़िन्केन् इंटेलिजेण्ट् इत्यस्य शेयरमूल्यं एकस्मिन् दिने ८०% अधिकं न्यूनीकृतम् संविभागः।
निजीसम्पत्ति-उद्योगस्य विकासस्य नियमनार्थं प्रयत्नाः वर्धयन्तु
अन्तिमेषु वर्षेषु निजीइक्विटी-उद्योगे बहुधा जोखिमघटनानि अभवन् । अस्मिन् वर्षे मेमासे रुइफेङ्गडा इति प्रसिद्धं निजीइक्विटी-संस्था अचानकं विस्फोटं कृतवती, तस्य बहुविध-उल्लङ्घनस्य शङ्का आसीत्, तस्य अन्वेषणं चीन-प्रतिभूति-नियामक-आयोगेन कृतम् नवम्बर २०२३ तमे वर्षे "हाङ्गझौ ३ अरब मात्रात्मकनिजीइक्विटी पलायितघटना" इत्यनेन निजीइक्विटी, न्यासः, सूचीबद्धकम्पनयः च प्रभाविताः चीनप्रतिभूतिनियामकआयोगेन अन्वेषणस्य समये ज्ञातं यत् प्रासंगिककर्मचारिणां हाङ्गझौ युयाओ, नियन्त्रणस्य शङ्का आसीत् शेन्झेन् हुइशेङ्ग इत्यादयः संस्थाः, यत्र नेस्टेड् निवेशस्य बहुस्तराः सन्ति, तत्र मिथ्याप्रचारः, मिथ्यासूचनायाः प्रतिवेदनं, अवैधप्रकटीकरणम् इत्यादयः सन्ति, तथा च अवैध-आपराधिक-कार्यस्य शङ्का अपि भवितुम् अर्हति
दलकेन्द्रीयसमितिः राज्यपरिषदः च निजीइक्विटीकोषउद्योगस्य कार्यात्मकभूमिकायाः महत्त्वं ददति, तथा च पूंजीबाजारे अवैधक्रियाकलापानाम् व्ययवृद्ध्यर्थं बहुवारं प्रासंगिकानि आवश्यकतानि अग्रे स्थापितवन्तः, तथा च जोखिमानां प्रभावीनिवारणस्य समाधानस्य च उल्लेखं कृतवन्तः निजीइक्विटीकोषादिषु प्रमुखक्षेत्रेषु। अन्तिमेषु वर्षेषु निजीइक्विटी-उद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं नियामकप्राधिकारिणः निरन्तरं पर्यवेक्षणं सुदृढां कृतवन्तः । अस्मिन् वर्षे जुलैमासे चीनप्रतिभूतिनियामकआयोगेन निजीइक्विटीनिधिषु, व्यापारस्थलेषु, बन्धकविफलतासु, उद्योगसंस्थासु च इत्यादिषु प्रमुखक्षेत्रेषु जोखिमानां निवारणे, निवृत्तौ च केन्द्रीक्रियितुं, कानूनप्रवर्तनस्य पर्यवेक्षणस्य च प्रभावं सशक्ततया वर्धयितुं च प्रस्तावः कृतः अद्यतनकाले चीनकोषप्रबन्धनसङ्घः क्रमशः अनेकाः अनुशासनात्मकनिर्णयाः जारीकृतवन्तः, येषु अनेकेषां निजीइक्विटीनिधिप्रबन्धकानां अनियमिततां दर्शयन्ति, उद्योगस्य स्वस्थविकासस्य नियमनं च कृतवन्तः