2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सितम्बर् दिनाङ्के सर्वोच्चजनन्यायालयेन वर्तमानपर्यटनबाजारे नित्यं विवादानाम् विशिष्टस्थितेः आधारेण पर्यटनविवादस्य पञ्च विशिष्टाः प्रकरणाः प्रकाशिताः तेषु "झाङ्गस्य एमेइशान् प्रबन्धनसमित्याः च मध्ये स्वास्थ्याधिकारविवादप्रकरणः" ध्यानस्य योग्यः अस्ति
२०१७ तमस्य वर्षस्य अगस्तमासे झाङ्गः श्रुतवान् यत् माउण्ट् एमेइ-पर्वते वानराः सजीवाः, प्रियाः, जनानां समीपे च सन्ति सः पर्यटकाः वानराणां कृते सुरक्षितं दूरं स्थापयितव्यम् इति चेतावनीम् अवहेलयन् , सः वानरान् विडम्बयितुं पोषयितुं च वानरसमागमक्षेत्रं प्रविष्टवान् सः यदृच्छया वानरेण खरचितः। एमेइशान् दर्शनीयक्षेत्रप्रबन्धनसमितेः (अतः परं "एमेइशान् प्रबन्धनसमितिः" इति उच्यते) कर्मचारिभ्यः उद्धारं प्राप्त्वा झाङ्गः सिचुआन प्रान्तस्य एमेइशाननगरस्य जनन्यायालयस्य पर्यटनपर्यावरणसंरक्षणन्यायाधिकरणस्य पर्यटनविवादहॉटलाइनं आहूतवान् ( अतः परं "एमेइशान पर्यटनपर्यावरणसंरक्षणन्यायाधिकरणम्" इति उच्यते)। एमेइशान् पर्यटनपर्यावरणसंरक्षणन्यायाधिकरणस्य कर्मचारी शीघ्रमेव आह्वानं प्राप्य घटनास्थले आगत्य उभयपक्षेभ्यः कानूनस्य तर्कस्य च व्याख्यानं कृत्वा मध्यस्थतायाः कार्यं कृतवान्।
एमेइशान् पर्यटनपर्यावरणसंरक्षणन्यायाधिकरणेन उक्तं यत् चीनगणराज्यस्य क्षतिकानूनस्य अनुच्छेद ३७ (अधुना चीनगणराज्यस्य नागरिकसंहितायां अनुच्छेदः ११९८) अनुसारं सार्वजनिकस्थानानां संचालकानाम् प्रबन्धकानां च सुरक्षाप्रतिश्रुतिदायित्वं भवति तथा च... स्वसुरक्षादायित्वं न पूरयन्ति यदि रक्षणकर्तव्यं अन्येषां क्षतिं जनयति तर्हि पक्षः अपराधदायित्वं वहति। तत्सह, सुरक्षा-आश्वासन-दायित्वस्य नियन्त्रणं यथोचित-सीमायां करणीयम् । प्रकरणे सम्बद्धे दृश्यक्षेत्रे वन्यवानराः पर्यटकैः सह तुल्यकालिकरूपेण स्वतन्त्रसम्पर्कं कर्तुं शक्नुवन्ति, तथा च दर्शनीयक्षेत्रे पर्यटकानाम् व्यक्तिगतसम्पत्त्याः सुरक्षायाः दृष्ट्या उच्चस्तरस्य गारण्टीदायित्वं ग्रहीतव्यम् यद्यपि एमेइशान् प्रबन्धनसमित्या रेलिंग्, चेतावनीचिह्नानि इत्यादीनि स्थापितानि सन्ति तथापि सा स्वस्य सुरक्षाप्रतिश्रुतिदायित्वं पूर्णतया न पूरितवती। झाङ्गः सुरक्षितं दूरं स्थापयितुं दृश्यस्थानस्य चेतावनी-आवश्यकतानां अनुपालने असफलः अभवत्, वानराणां मनोरञ्जनाय, भोजनं च कर्तुं वानर-समागम-क्षेत्रे प्रविष्टवान्, तदनुरूपं परिचर्या-कर्तव्यं च पूर्णतया न निर्वहति स्म तस्मिन् एव काले झाङ्गस्य केवलं टीकाकरणस्य आवश्यकता वर्तते इति विचार्य, सः विकलांगतास्तरस्य निर्माणं न करोति, एमेइशान् प्रबन्धनसमितिः झाङ्गस्य टीकाव्ययस्य १,००० युआन् क्षतिपूर्तिं करिष्यति।
रेड स्टार न्यूज रिपोर्टर क्यू बियाओ