समाचारं

इजरायल् मध्यपूर्वे लापरवाहीपूर्वकं कार्यं कुर्वन् अस्ति तथा च युद्धस्य नियमाः सर्वथा परिवर्तिताः न आश्चर्यं यत् इरान् न गतः।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जुलैमासे तेहराननगरे हमास-पोलिट्ब्यूरो-अध्यक्षस्य हत्यायाः अनन्तरं इरान्-देशः हनीयेहस्य प्रतिशोधस्य आह्वानं कुर्वन् अस्ति तथापि मासद्वयस्य उद्घोषस्य अनन्तरं अन्यत् महत्त्वपूर्णं सशस्त्रसङ्गठनं लेबनान-हिजबुल-अध्यक्षः नस्रल्लाहः अपि इजरायल-विमानबम्बेन मारितः इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य वरिष्ठसेनापतिना सह "कुद्स् फोर्स" इत्यस्य उपसेनापतिना सह अद्य इराणस्य वामदक्षिणबाहुः नष्टः इति वक्तुं शक्यते यद्यपि जनमतं इराणस्य विषये कथयति स्म प्रतियुद्धं करिष्यति, वर्तमानस्थित्या न्याय्य, युद्धस्य नियमाः पूर्णतया परिवर्तिताः सन्ति वा इरान् अद्यापि प्रतियुद्धं कर्तुं साहसं करोति?

परिचालनदक्षतायाः दृष्ट्या इजरायलीजनाः वास्तवमेव निर्दयाः सन्ति गतवर्षे हमासः अचानकं "अक्सा-जलप्रलयः" इति अभियानं प्रारब्धवान्, येन इजरायल्-देशः स्वस्य गुप्तचरविभागस्य सख्तीपूर्वकं शुद्धिकरणं आरब्धवान्, वर्षाणां अनन्तरं of efforts, israel now has a high probability of fully understanding the hizbullah armed forces and the situation in iran अतः यदा तेहराननगरे हनीयेहस्य हत्या अभवत् तदा सः हत्यारा अक्षतरूपेण पलायितुं समर्थः अभवत्, तदनन्तरं इजरायल् हिजबुल-नेतृत्वस्य उपरि प्रमुखं आक्रमणं कृतवान् . स्केल सफाई । "बीपी-विमान-आक्रमणेन", "वाकी-टॉकी-आक्रमणेन", हिजबुल-देशस्य महत्त्वपूर्ण-व्यक्तिषु लक्षित-बम-प्रहारस्य च माध्यमेन इजरायल-सेना हिजबुल-सङ्घस्य सम्पूर्णं शीर्ष-नेतृत्वं प्रायः निर्मूलितवती

(एकस्य व्यक्तिस्य वधार्थं इजरायल्-देशः एफ-१५i-युद्धविमानानां अर्ध-दलं प्रेषितवान्, ४३.५८ टन-बम्बं च पातितवान्)

इजरायलसेनायाः विशिष्टकार्याणां आधारेण वक्तुं शक्यते यत् तया बहु धनं व्ययितम् इति समाचारानुसारं नस्रल्लाहस्य वधः भवितुम् अर्हति इति सुनिश्चित्य इजरायल् इत्यनेन ८ एफ-१५i युद्धविमानानि प्रेषितानि, येषु प्रत्येकं वहति स्म ६ जीबीयू।-३१वी३ विमानबम्बः, ८ विमानाः कुलम् ४८ जीबीयू-३१ वहन्ति स्म, कुलबम्बवितरणं ४३.५८ टनम् (जीबीयू-३१ २००० पाउण्ड् विमानबम्बः अस्ति, ९०८ किलोग्राम/खण्डस्य बराबरम्) भवन्तः जानन्ति, यदा इजरायल्-देशेन १९८१ तमे वर्षे इराक्-देशे उसिलाक्-परमाणु-अभियात्रिकं विस्फोटयितुं "ऑपरेशन-बेबिलोन्" इति प्रक्षेपणं कृतम्, तदा केवलं अष्टौ एफ-१६-युद्धविमानानि प्रेषितानि, प्रत्येकं १,००० पाउण्ड्-भारस्य (प्रायः ४५४ किलोग्राम-भारस्य) बम्बद्वयं वहति स्म अन्येषु शब्देषु इजरायल् केवलं विशालं परमाणुविद्युत्संस्थानं विस्फोटयितुं १६ १,००० पाउण्ड् भारस्य बम्बस्य उपयोगं कृतवान्, परन्तु एकस्य व्यक्तिस्य वधार्थं ४८ २००० पाउण्ड् भारस्य बम्बं पातितवान्

(इजरायलस्य “आयरन डोम्” वायुरक्षाव्यवस्था)

इजरायल् मध्यपूर्वे एतावत् बेईमानं भवितुं साहसं करोति इति कारणं मूलतः अस्ति यत् इजरायल्-देशे इरान्-सहितस्य समीपस्थ-अरब-देशानां अपेक्षया अधिकं उन्नतं विज्ञानं, प्रौद्योगिकी, शस्त्राणि, उपकरणानि च सन्ति यदा इजरायल्-देशः सीरिया-देशे ईरानी-दूतावासस्य उपरि बम-प्रहारार्थं युद्धविमानं प्रेषितवान् तदा इराण-देशः प्रतिकारं कृतवान् : इजरायल्-देशे बहुविध-बैलिस्टिक-क्षेपणानि अपि प्रक्षेपितवती तथापि एतेषु ड्रोन्-विमानेषु शतप्रतिशतम् इजरायल-वायुरक्षा-सैनिकैः आहतम् बैलिस्टिक-क्षेपणास्त्राः अवरुद्धाः, तेषु केवलं १ वा २ वा अन्ततः इजरायल-सैन्य-अड्डे आहताः इति पुष्टिः अभवत्, ते च धावनमार्गे आघातं कृतवन्तः, येन कोऽपि क्षतिः न अभवत्

(सीरियादेशे दूतावासस्य बम-प्रहारानन्तरं इरान्-देशेन इजरायल्-देशस्य विरुद्धं क्षेपणास्त्राणि प्रक्षेपितानि एव, परन्तु तस्य प्रभावः उत्तमः नासीत्)

अस्मात् इदं द्रष्टुं न कठिनं यत् इराण-देशेन वा हिज्बुल-सङ्घटनेन अन्यैः मिलिशिया-समूहैः लेबनान-देशेन इजरायल-विरुद्धं प्रक्षेपितानां अधिकांश-रॉकेट्-क्षेपणास्त्र-समूहानां कृते इजरायल्-देशः अवरुद्धः भवितुम् अर्हति एवं प्रकारेण इजरायल्-देशः मूलतः स्वस्य स्वदेशस्य सुरक्षायाः गारण्टीं दातुं शक्नोति, परन्तु अत्र the same time, israel dispatches its air force लेबनान-सीरिया-देशयोः बम-प्रहारस्य विषये तेषां किमपि कर्तुं न शक्यते स्म व्यक्ति। एतानि सर्वाणि कार्याणि दर्शयन्ति यत् युद्धस्य नियमाः परिवर्तिताः इजरायल्-देशः अन्तर्राष्ट्रीय-जनमतस्य प्रभावस्य, जनमतस्य च पूर्णतया अवहेलनां कृतवान्, इजरायलस्य सर्वान् स्व-वर्णित-शत्रून् मारयितुं निराशः अभवत् |.

(कठिनतया वक्तुं शक्यते यत् इरान् वस्तुतः इजरायल्-देशात् न बिभेति, अपितु अमेरिका-देशात् भीतः)

पूर्वमेव उन्मत्तस्य इजरायलस्य सम्मुखे इरान् इजरायल्-देशाय पाठं पाठयितुं किमर्थं न आरब्धवान् ? वस्तुतः कारणम् अतीव सरलम् अस्ति यत् इजरायलस्य उन्मादः अस्य देशस्य कियत् प्रबलः इति न निर्भरं भवति यत् २००६ तमे वर्षे लेबनान-इजरायल-युद्धस्य पूर्वमेव इजरायल-सेना लेबनान-हिजबुल-सशस्त्रसेनाभिः पराजिता आसीत्, तथा च... इजरायलसेना गाजानगरे लेबनानदेशस्य हिजबुलसैनिकानाम् अपि पराजयं कृतवती आसीत् । अद्यतनस्य इजरायल-रक्षासेनाः केवलं हमास-हिजबुल-सङ्घटनं पराजयितुं न शक्नुवन्ति, अतः ते केवलं निर्दोष-नागरिकाणां नरसंहारं कृत्वा एव स्वस्य क्रोधं प्रकटयितुं शक्नुवन्ति परन्तु इजरायल्-देशस्य एकः समर्थकः अस्ति, सः च अमेरिका-देशः |. प्रायः एकवर्षं यावत् गाजादेशे इजरायलसेना कियत् अपि क्रूरा आसीत् तथापि अमेरिकादेशः इजरायलस्य अशर्ततया समर्थनं कृतवान् अस्ति यत् इजरायलस्य उन्मादस्य मूलकारणम् एतत् एव - यतः अमेरिकादेशेन इजरायलस्य दोषः गृहीतः।

(इरान्-देशस्य अधिकांशं शस्त्रं उपकरणं च अद्यापि १९८० तमे दशके अस्ति)

इरान् भिन्नः यद्यपि इरान्-चीन-रूसयोः सम्बन्धः तुल्यकालिकरूपेण निकटः अस्ति तथापि अमेरिका-इजरायल-योः इव "पितृ-पुत्र-सम्बन्धः" कदापि न प्राप्नुयात् अतः यदि इराण-देशः वास्तवतः शिरः-शिरः गन्तुं दृढनिश्चयः अस्ति | इजरायल्, इराणं कः "आच्छादयितुं" शक्नोति ? स्पष्टतया, वर्तमानकाले कोऽपि देशः इराणं गारण्टीं दातुं न शक्नोति, बृहत्देशाः किमपि न, ये इराणं प्रति गारण्टीं दातुं न इच्छन्ति, सर्वथा प्रासंगिकाः हिताः नास्ति, अतः ते भवन्तं गारण्टीं किमर्थं दातव्याः?

(इजरायलदेशस्य उपरि इदानीं इराणस्य एकमात्रं लाभं सम्भवतः तस्य क्षेपणास्त्रशस्त्राणि एव)

एषा समस्या यदि वयं केवलं इरान्-इजरायल-विषये वदामः तर्हि इराणस्य सैन्य-उत्पादन-क्षमतायां किञ्चित् लाभः भवितुम् अर्हति, यतः इजरायलस्य बहवः उन्नताः शस्त्राणि उपकरणानि च अमेरिका-देशेन प्रदत्तानि सन्ति | अमेरिकनचिप्स् इत्यादयः समर्थकाः भागाः एकदा समर्थकः नास्ति चेत् इजरायलदेशः तत्क्षणमेव पतति। एतावता वर्षेभ्यः अवरुद्धः सन् इरान्-देशः स्वस्य स्वतन्त्रसैन्य-उद्योगव्यवस्थायाः भागं स्थापितवान्, स्वयमेव केचन शस्त्राणि, उपकरणानि च उत्पादयितुं समर्थः अस्ति अतः अस्मात् दृष्ट्या इजरायल्-देशस्य अपेक्षया इरान्-देशस्य किञ्चित् लाभः अपि अस्ति, परन्तु यदि अमेरिका-देशः योजितः भवति तर्हि स्थितिः बहु भिन्ना अस्ति । अमेरिकादेशस्य सैन्यउत्पादनक्षमता, प्रौद्योगिकीस्तरः च इरान्-देशस्य सर्वथा अतुलनीयः अस्ति, अधुना अमेरिका-देशः इजरायल्-देशस्य निकटतया रक्षणं कुर्वन् अस्ति, एतत् एव मौलिकं कारणं यत् इरान्-देशः कार्यवाही न कृतवान्

(क्षेपणास्त्राणि गुहासु सर्वदा निगूढं कर्तुं न शक्यन्ते। केवलं तान् बहिः निष्कास्य बहिः निष्कासयितुं एव अर्थः भवति।)

संक्षेपेण, यदि इरान् इजरायल्-विरुद्धं यथार्थतया कार्यवाही कर्तुम् इच्छति तर्हि एकतः मनोवैज्ञानिक-नैतिक-बाधाः अतिक्रान्तवान्, अपरतः इजरायल्-देशं प्रति पर्याप्तं आक्रोशजनकं प्रहारं कर्तुं च अर्हति hand, it must seek support from other major powers in the world अन्ततः इरान् एव अमेरिकाद्वारा समर्थितस्य इजरायलस्य सामना कर्तुं न शक्नोति।