2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रियदिवसः स्वर्णसप्ताहः समीपं गच्छति अक्टोबर् मासस्य सुवर्णशरदः मौसमः सुखदः अस्ति, यात्रायाः उत्तमः समयः च अस्ति । अस्य अवकाशस्य मौसमः कीदृशः अस्ति ? २००८ तमे वर्षात् राष्ट्रियदिवसस्य अवकाशस्य ऐतिहासिकमौसमविज्ञानस्य आँकडानां अनुसरणं कुर्मः, पश्यामः च मौसमस्य कृते अस्माभिः काः सज्जताः करणीयाः!
पश्चिमचीनदेशे वर्षायाः सम्भावना अधिका अस्ति
राष्ट्रदिवसस्य अवकाशः ७ दिवसान् यावत् भवति, केषुचित् वर्षेषु राष्ट्रियदिवसस्य अवकाशः मध्यशरदमहोत्सवस्य अवकाशेन सह ८ दिवसपर्यन्तं अतिव्याप्तः भवति । अतः अधिकांशलोकप्रियनगरेषु एकसप्ताहस्य अन्तः वा वर्षायाः सम्भावना अधिका भवति ।
वर्षेषु वर्षासंभावना, वर्षासांख्यिकीयं च दृष्ट्वा बीजिंग, चाङ्गशा, नानजिङ्ग् इत्यादीनि स्थानानि यात्रायै अधिकं उपयुक्तानि सन्ति
शरदऋतौ प्रवेशं कुर्वन्तः पश्चिमचीनदेशे शरदऋतुवृष्ट्या चोङ्गकिङ्ग्, चेङ्गडु इत्यादीनि स्थानानि प्रभावितानि सन्ति, येन निरन्तरं बूंदाबांदी भवति । चोङ्गकिङ्ग्, सिचुआन् च गच्छन्तः मित्राणि वर्षासामग्रीम् अवश्यं आनयन्तु, कारयानेन गच्छन्तः मित्राणि अपि यातायातसुरक्षायाः विषये ध्यानं दातव्याः ।
२००८ तमे वर्षात् सांख्यिकीयदत्तांशैः वयं द्रष्टुं शक्नुमः यत् ताइयुआन्-नगरे वर्षणस्य सम्भावना अद्यापि अतीव अधिका अस्ति, अधिकतया २०२१ तमे वर्षे एव १०० मिलीमीटर्-अधिकं वर्षा भविष्यति वृष्ट्यर्थं सज्जीकृतम् ।