समाचारं

सीरियादेशे अमेरिकीविमानप्रहारेन ३७ उग्रवादिनः मृताः

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ३० सितम्बर् दिनाङ्के वृत्तान्तःएसोसिएटेड् प्रेस इत्यस्य २९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीसैन्येन २९ दिनाङ्के उक्तं यत् ते सीरियादेशे आक्रमणद्वये ३७ आतङ्कवादिनः मारितवन्तः ते चरमपंथीसङ्गठनेन "इस्लामिक स्टेट्" इत्यनेन सह सम्बद्धाः सन्ति तथा च "अल कायदा" इत्यनेन सह सम्बद्धेन समूहेन सह सम्बद्धाः आसन् " संगठन। संबद्ध संस्था।

प्रतिवेदनानुसारं अमेरिकीकेन्द्रीयकमाण्डेन उक्तं यत् अमेरिकीसैन्येन २४ तमे दिनाङ्के वायव्यसीरियादेशे आक्रमणं कृतम्, यत्र "अलकायदा"-सङ्गठनेन सह सम्बद्धस्य "जिहाद-रक्षक"-सङ्गठनस्य एकं नेतारं अन्ये अष्टौ जनाः च लक्ष्यं कृतम् ते अवदन् यत् सः समूहस्य नेता सैन्यकार्यक्रमस्य निरीक्षणं करोति स्म।

अमेरिकादेशः अपि १६ सेप्टेम्बर् दिनाङ्के आरब्धस्य आक्रमणस्य विषये प्रकटितवान् । अस्मिन् कार्ये ते मध्यसीरियादेशस्य दूरस्थे स्थाने स्थिते "इस्लामिक स्टेट्" इति प्रशिक्षणशिबिरे "बृहद्रूपेण वायुप्रहारं" कृतवन्तः । अस्मिन् आक्रमणे २८ उग्रवादिनः मृताः, येषु "कमपि चत्वारः सीरियादेशस्य नेतारः" अपि आसन् ।

अमेरिकीसैन्येन उक्तं यत् - "वायुप्रहारैः 'इस्लामिक स्टेट्'-सङ्गठनस्य अमेरिकीहितानाम्, अस्माकं मित्रराष्ट्रानां भागिनानां च विरुद्धं कार्याणि कर्तुं क्षमता नष्टा भविष्यति (किङ्ग् सोङ्गझू इत्यनेन संकलितम्)