समाचारं

नूतनः संकटः प्रचलति, इरान् कठोरवचनं वदति, इजरायल्-देशः भूमौ आक्रमणं कर्तुं शक्नोति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानस्य हिजबुल-सङ्घस्य सर्वोच्चनेता नस्रुल्लाहस्य इजरायल-वायु-आक्रमणेन "शिरः च्छिन्नः" इति एषा निर्दय-सटीक-हत्या अन्ततः इरान्-देशाय निर्णयं कर्तुं बाध्यः अभवत् । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन सार्वजनिकरूपेण उक्तं यत् लेबनानदेशः इजरायल्-देशं “पश्चातापं” करिष्यति इति । तस्मिन् एव काले इरान्-देशः सैन्यनियुक्त्यर्थं पञ्जीकरणं आरब्धवान् अस्ति, लेबनान-देशेषु गोलान्-उच्चस्थानेषु च सैनिकानाम् आस्थापनस्य सज्जतां कुर्वन् अस्ति । इरान् प्रतिशोधप्रतिक्रमणं कर्तुं सर्वेषां पक्षानां बलानां एकीकरणस्य सज्जतायाः पूर्वमेव इजरायल्-देशः अधिकवेगेन कार्यं कृतवान् । इजरायलसेना लेबनानदेशे स्थलसैन्यकार्यक्रमं कर्तुं प्रवृत्ता इति बहुविधसूचनास्रोताः सूचयन्ति ।

उच्चपरिभाषा चित्राणां आनन्दं प्राप्तुं baidu app इत्यत्र आगच्छन्तु

कूटनीतिविषये यूरोपीयसङ्घस्य, अमेरिकादेशस्य, फ्रान्सदेशस्य, अन्यैः अष्टभिः देशैः इजरायल-लेबनानयोः मध्ये २१ दिवसीययुद्धविरामस्य संयुक्त आह्वानस्य अभावेऽपि इजरायलस्य विदेशमन्त्री इजरायल् कात्ज् इत्यनेन सीमायां युद्धविरामस्य प्रस्तावः स्पष्टतया अङ्गीकृतः इजरायलस्य लेबनानस्य च मध्ये . तस्मिन् एव काले इजरायलस्य युद्धकालीनमन्त्रिमण्डलं लेबनानदेशे निरन्तरं सैन्यआक्रमणानां समर्थनार्थं दुर्लभं सहमतिम् अवाप्तवती! २५ सेप्टेम्बर्-दिनात् आरभ्य लेबनान-इजरायल-सीमायां इजरायल्-देशस्य टङ्क-बखरी-वाहनानां बहूनां समागमः आरब्धः, युद्धं च निकटम् अस्ति

लेबनानविरुद्धं इजरायलस्य सैन्यकार्याणि कथमपि आवेगपूर्णं नास्ति, अपितु चिरकालात् योजनाकृतम् अस्ति । विगतसप्ताहद्वये इजरायल्-देशेन प्रथमवारं "सञ्चार-उपकरणानाम् नियत-बिन्दु-दूरस्थ-विस्फोटानां" उपयोगः कृतः, येन लेबनान-देशे हिजबुल-सदस्यानां बहूनां क्षतिः अभवत्, तेषां संचारजालं च लकवाग्रस्तं जातम्, एतेन लेबनान-समाजस्य अपि अराजकता उत्पन्ना, जनाः च आतङ्किताः अभवन् २१ सेप्टेम्बर्-दिनाङ्कात् आरभ्य यदा हिजबुल-सङ्घः अद्यापि न स्वस्थः अभवत् तदा इजरायल-सेना लेबनान-देशस्य सहस्राणि गोलाबारूद-निक्षेपाणि, क्षेपणास्त्र-प्रक्षेपणस्थलानि च सघन-वायु-आक्रमणानि कृतवती, येन हिजबुल-सङ्घस्य सशस्त्रसेनानां प्रतिरोधः व्यापकरूपेण दुर्बलः अभवत् अस्य आधारेण इजरायल्-मोसाद्-सङ्घः लेबनान-देशे हिजबुल-सङ्घस्य आगामि-समागमस्य विषये वास्तविक-समय-गुप्तचर-सूचनासु अपि निपुणतां प्राप्तवान् ।

स्पष्टतया इजरायलस्य मुख्यं ध्यानं नाटो-सङ्घस्य "संकरयुद्धम्" इति प्रतिरूपं भवति, ततः उच्चमूल्यानां सैन्यलक्ष्याणां श्रृङ्खलां नष्टुं स्वस्य वायुश्रेष्ठतालाभस्य उपयोगं करोति । अस्मिन् समये लेबनानदेशे आक्रमणं तदा इति वक्तुं शक्यते यदा हिजबुलस्य सशस्त्रसेनाः दुर्बलतमाः अव्यवस्थिताः च सन्ति। इजरायलेन प्रकाशितस्य चित्रस्य अनुसारं हिजबुलस्य नेता नस्रल्लाहस्य अतिरिक्तं हिजबुलस्य रॉकेट-क्षेपणास्त्र-सेनापतिः कुबैसी, रडवान-सेना-सेनापतिः अकिल्, युद्ध-बल-प्रमुखः शुकुरः च सन्ति, येषु दक्षिण-मोर्चा-सेनापतिः कराची-सेनापतिः च सह हिजबुल-सङ्घस्य प्रायः १० वरिष्ठ-नेतारः सन्ति वायुकमाण्डस्य sroul, इजरायलेन "शिरःच्छेदनं" कृतम् अस्ति तदतिरिक्तं पूर्ववर्ती "पेजरविस्फोटः" अभिजातसदस्यानां मध्ये बहूनां क्षतिं जनयति स्म एकं प्रभावी रक्षां व्यवस्थितं कर्तुं।

अवश्यं कृशः उष्ट्रः अश्वात् बृहत्तरः भवति । यद्यपि इजरायलस्य "संयोजनमुष्टिप्रहारेन" हिजबुल-सशस्त्रसेनानां जीवनशक्तिः भृशं क्षतिग्रस्तः अस्ति तथापि हिजबुल-सङ्घः गाजा-देशे फसितस्य हमास-सङ्घस्य भिन्नः अस्ति पाश्चात्यगुप्तचरसंस्थानां मूल्याङ्कनानाम् अनुसारं हिजबुल-सङ्घस्य प्रायः ३०,००० सक्रिय-युद्धकर्तारः २०,००० यावत् आरक्षकाः च सन्ति इति अनुमानितम् अस्ति, तस्य रॉकेट्-क्षेपणास्त्र-सङ्ख्या १२०,०००-२,००,००० इति अनुमानितम् अस्ति यतः देशस्य रक्षणार्थं युद्धम् अस्ति, अतः हिज्बुल-सङ्घः दक्षिण-लेबनान-देशस्य उष्ट्र-पर्वत-क्षेत्रस्य पूर्णतया उपयोगं कृत्वा गुरिल्ला-कार्यक्रमं कर्तुं शक्नोति तस्मिन् एव काले विगत-१८ वर्षेषु हिजबुल-सङ्घः बहुसंख्याकाः सुरङ्गाः, स्थानानि च निर्मितवन्तः यदि एतत् कठिनं अखरोटं दातुम् इच्छति तर्हि इजरायल्-देशस्य एतादृशाः उत्तमाः दन्ताः नास्ति |.

लेबनान-इजरायल-युद्धस्य नूतन-चक्रस्य क्रूरतायाः कारणात् एव पाश्चात्य-माध्यमाः सामान्यतया मन्यन्ते यत् इजरायल्-देशः यत् स्थल-आक्रमणं कर्तुं शक्नोति तस्य उद्देश्यं दक्षिण-लेबनान-देशस्य एकं भूमिखण्डं सैन्य-बफर-क्षेत्ररूपेण इजरायल्-निवारणाय कब्जायितुं भवति भविष्ये उत्तरतः आकस्मिक आक्रमणानां सम्मुखीकरणात् . परन्तु दक्षिण लेबनानदेशः इजरायलस्य कृते दुःखदः स्थानः अस्ति । २००६ तमे वर्षे इजरायलसेना दक्षिणलेबनानदेशं प्रविश्य लितानीनद्याः प्राप्तवती तथापि इजरायलसेना हिज्बुल-सङ्घं कदापि न जित्वा महत् मूल्यं दत्त्वा युद्धविराम-सम्झौतां कर्तुं प्रवृत्ता । अधुना चुपचापं नूतनं संकटं प्रवर्तते वयं प्रतीक्षामहे पश्यामः यत् इजरायल् वा हिजबुल-सङ्घटनं वा अन्तिमं हास्यं करिष्यति वा।