समाचारं

व्हाइट हाउसः वदति यत् "नस्रल्लाहस्य शोकं कोऽपि न करिष्यति", परन्तु लेबनानदेशे, इरान्, गाजा, पाकिस्तानदेशे...

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् किआन्] लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहः आक्रमणे मृतः इति समाचारः आगतः ततः परं लेबनान-इरान्, गाजा, पाकिस्तान इत्यादिषु स्थानेषु बहूनां जनाः शोकसंवेदनां प्रकटितवन्तः तेषु पाकिस्तानी-प्रदर्शकाः दर्शितवन्तः up at the u.s. consulate पूर्वं पुलिसैः सह संघर्षाः अभवन् । परन्तु व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी इत्यनेन स्थानीयसमये २९ सितम्बर् दिनाङ्के उक्तं यत् "नस्रल्लाहस्य मृत्योः शोकं कोऽपि न करिष्यति" इति ।

तस्मिन् दिने सीएनएन-सञ्चारमाध्यमेन साक्षात्कारे किर्बी इत्यनेन उपर्युक्तं वचनं कृतम् ।

किर्बी नस्रल्लाहं "सुप्रसिद्धः आतङ्कवादी, आतङ्कवादीसङ्गठनस्य नेता" इति आह्वयत् । सः निष्कपटतया अवदत् - "नस्रल्लाहस्य मृत्योः विषये कोऽपि शोकं न करिष्यति इति न मन्ये। तस्य हस्ताः अमेरिकन-इजरायल-देशयोः रक्तेन कलङ्किताः सन्ति। अहं मन्ये तस्य विना सर्वे सुरक्षिताः भविष्यन्ति।

इजरायलस्य वायुप्रहारेन नागरिकमृत्युसङ्ख्यायाः विषये पृष्टः किर्बी अवदत् यत् "अधुना वयं तस्य परिमाणं निर्धारयितुं न शक्नुमः सः अपि अवदत् यत् "वयं इजरायलपक्षस्य सम्पर्कं कुर्मः। प्रत्येकं नागरिकमृत्युः दुःखदः एव। अवश्यम् , "यदा कोऽपि नस्रल्लाहस्य शोकं न करोति तथापि वयं सर्वेषां नागरिकानां हानिः शोचयामः।"

लेबनानपक्षेण उक्तं यत् २३ दिनाङ्के इजरायलस्य वायुप्रहारात् आरभ्य सहस्राधिकाः जनाः मृताः, प्रायः एकलक्षं जनाः बलात् विस्थापिताः च।

किर्बी इजरायलस्य निर्णयप्रक्रियायाः विषये टिप्पणीं न करिष्यति, परन्तु सः अमेरिकादेशः राष्ट्रपतिः जो बाइडेन् च कूटनीतिकयुद्धविरामस्य कृते निरन्तरं धक्कायन्ते इति बोधयति स्म "अहं मन्ये वयं सर्वे सहमताः यत् स्थितिं न्यूनीकर्तुं प्रयत्नः आवश्यकः" इति सः अवदत्।