समाचारं

शहीददिवसःनायकानां स्मरणं कृत्वा वीरतया अग्रे गच्छन्तु

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यत्र किउ शाओयुन् ७६ तमे समूहसेनायाः एकस्मिन् ब्रिगेड् मध्ये निवसति स्म तस्य कम्पनीयाः अधिकारिणः सैनिकाः च शहीदं किउ शाओयुन् इत्यस्मै श्रद्धांजलिम् अर्पितवन्तः। झू यंकाई द्वारा फोटो

उत्तररङ्गमण्डपवायुसेनायाः एकस्य ब्रिगेडस्य सैनिकाः प्रदर्शनक्षेत्रस्य सम्मुखे शहीदस्य हू ताइसोङ्गस्य कृत्यानां विषये ज्ञायन्ते। फोटो झाङ्ग कैली द्वारा

"प्रतिज्ञातं राष्ट्रं वीररहितं न भवितुम् अर्हति, आशावान् देशः अग्रगामिनः विना न भवितुम् अर्हति।"

११ तमे "शहीददिवसस्य" अवसरे देशस्य कृते स्वप्राणान् बलिदानं कृत्वा रक्तरंजितं युद्धं कृतवन्तः सहस्राणि शहीदाः नायकाः च स्मरणार्थं विविधाः सैन्यदलाः स्मरणकार्यक्रमं कृतवन्तः

ऐतिहासिकस्मृतिः सदा स्थास्यति, नायकानां शहीदानां च भावना सदा प्रसारिता भवति। नायकाः कदापि दूरं न भवन्ति।

सैन्यस्य सुदृढीकरणस्य कारणं महत् कारणं यस्य कृते निरन्तरं संघर्षस्य आवश्यकता वर्तते। नायकानां स्मृतौ अस्माकं आदर्शान् विश्वासान् च सुदृढं कृत्वा, निरन्तर-वंशज-द्वारा च सैन्यक्षमतां तीक्ष्णं कृत्वा नायकानां पदचिह्नानि अनुसृत्य नूतनानां महतीनां च उपलब्धीनां निर्माणार्थं वीरतया अग्रे गच्छामः |. एतत् तेषां कृते उत्तमं आरामं गहनतमं स्मरणं च।