2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झांग लिली/पाठ सुधारस्य उद्घाटनस्य च ४५ वर्षेषु चीनस्य अर्थव्यवस्थायां उल्लेखनीयवृद्धिः अभवत् एषा उपलब्धिः मुख्यतया सुधारस्य चालकशक्तिः, संसाधनलाभः, प्रौद्योगिकीप्रगतिः च इति त्रयः प्रमुखाः कारकाः सुधारस्य प्रेरणा मुख्यतया विपणने प्रतिबिम्बिता भवति तथा च सम्पत्तिअधिकारव्यवस्थायां परिवर्तनं भवति संसाधनलाभाः जनसंख्यायाः भूमिस्य च दृष्ट्या लाभांशं आच्छादयन्ति, यदा तु प्रौद्योगिकीप्रगतिः औद्योगिकक्रान्तित्रयेण महत्त्वपूर्णतया प्रवर्धिता अस्ति यथा यथा अर्थव्यवस्था वर्धमाना भवति तथा तथा एते पारम्परिकाः वृद्धिइञ्जिनाः क्रमेण दुर्बलाः भवन्ति, तथा च नूतनानां विकासचालकानाम्, सम्भाव्यलाभानां च अन्वेषणस्य तत्कालीनावश्यकता वर्तते नूतनयुगस्य सन्दर्भे विशेषतः नूतनविकासप्रतिरूपस्य निर्माणप्रक्रियायां नूतनवृद्धिचालकानाम् उपयोगं कर्तुं अन्ततः सुधारस्य नवीनतायाः च द्वयात्मकं चालनं आवश्यकम् अस्ति आर्थिकदृष्ट्या यदा जनसांख्यिकीयलाभांशाः इत्यादयः पारम्परिकाः चालकशक्तयः न भवन्ति तदा आर्थिकवृद्धिः प्रायः पूर्णतया कुलकारकस्य उत्पादकतायां सुधारस्य उपरि निर्भरं भवति, यत् स्थायिवृद्धिं प्राप्तुं कुञ्जी भवति कुलकारक उत्पादकतायां एषः सुधारः मुख्यतया प्रौद्योगिकीनवाचारः, संगठनात्मकनवाचारः, व्यावसायिकविकासः, उत्पादननवाचारः च भवति ।
"कार्बन तटस्थता" लक्ष्यं चीनस्य आर्थिक-औद्योगिक-संरचनायाः पुनः आकारं दातुं, लीपफ्रॉग्-विकासं प्राप्तुं, औद्योगिक-प्रतिस्पर्धासु सुधारं कर्तुं च विशालान् अवसरान् प्रदाति
हरित-निम्न-कार्बन-क्षेत्रे चीन-देशः प्रौद्योगिकी-विपण्य-लाभानां श्रृङ्खलां सञ्चितवान्, विशेषतः नूतन-ऊर्जा-विद्युत्-वाहनेषु, शून्य-कार्बन-उद्योगे च केषुचित् क्षेत्रेषु सः पूर्वमेव विश्वस्य अग्रणी अस्ति यदि पूर्व औद्योगिकक्रान्तिषु चीनदेशः अद्यापि अनुयायी आसीत् तर्हि बुद्धिमत्तायाः हरितीकरणस्य च लक्षणयुक्तायां चतुर्थे औद्योगिकक्रान्तौ चीनदेशः निःसंदेहं अग्रणीः अभवत्, तस्य स्पष्टाः प्रौद्योगिकीलाभाः च सन्ति तदतिरिक्तं चीनदेशस्य विश्वे अप्रतिमं एकीकृतं विपण्यं वर्तते यत् अयं अतिबृहत्-परिमाणस्य विपण्यं न केवलं संस्थागत-सञ्चार-व्ययस्य न्यूनीकरणं करोति, अपितु स्केल-प्रभावस्य माध्यमेन उत्पादन-व्ययस्य अपि न्यूनीकरणं करोति, येन शून्य-कार्बन-कम्पनीभ्यः तेषां उत्पादेभ्यः च अधिकं विपण्य-लाभः प्राप्यते . "शून्यकार्बननिर्माणस्य" विषये "शून्यकार्बनलाभांश" इत्यत्र उल्लिखितायाः "मानकप्रणालीनिर्माणस्य" मौलिकभूमिकायाः अवहेलना कर्तुं न शक्यते । अन्तर्राष्ट्रीयमानकानां अनुरूपं राष्ट्रियरूपेण एकीकृतं "शून्य-कार्बन" मानकं प्रमाणीकरणव्यवस्थां च निर्मातुं एतत् सुनिश्चितं कर्तुं मूलं यत् विनिर्माण-उद्योगः "कार्बन-तटस्थतायाः" नूतनयुगे सुचारुतया प्रवेशं करोति, उच्चगुणवत्तायुक्तं स्थायिविकासं च प्रवर्धयति
सम्प्रति उद्योगे "शून्य-कार्बन-निर्माणस्य" अभ्यासस्य मार्गदर्शनार्थं एकीकृतः, आधिकारिकः, स्पष्टः च मूल्याङ्कनमानकः नास्ति । एतस्य “शून्य-कार्बन-निर्माणस्य” एव जटिलतायाः निकटतया सम्बन्धः अस्ति । "शून्य-कार्बन-निर्माणम्" इत्यस्य संकीर्णतरपरिभाषा अपि भिन्न-भिन्न-कारखान-वातावरणेषु बहुधा भिन्ना भवति यतोहि अस्मिन् अनेके उपविभक्त-निर्माण-उद्योगाः (यथा इस्पातः, अ-लौहधातुः, पेट्रोकेमिकलम् इत्यादयः) समाविष्टाः सन्ति अन्तर्राष्ट्रीयस्तरस्य कृते pas2060 तथा iso14064 इत्यादयः अनेकाः मूल्याङ्कनमानकाः सन्ति येषां उपयोगः २४ उद्योगेषु ग्रीनहाउस-गैस-उत्सर्जन-लेखायां भवति initiative) तथा tpi (transformation pathways initiative) इत्यादि।
घरेलुनिर्माण-उद्योगस्य सम्मुखे वर्तमान-शून्य-कार्बन-परिवर्तन-प्रवृत्तेः दृष्ट्या यद्यपि शून्य-कार्बन-मानक-व्यवस्थायाः एकीकरणं अल्पकाले एव कठिनम् अस्ति, तथापि"डबलकार्बन" लक्ष्यस्य अन्तर्गतं औद्योगिकलाभानां पुनः आकारस्य प्रक्रियायां वयं प्रथमं केचन मानकमूलरेखाः अन्वेष्टुं स्थापयितुं च सिद्धान्तान् निर्मातुं शक्नुमः । शून्य-कार्बन-रूपान्तरणं प्राप्तुं तथा च ध्वनि-शून्य-कार्बन-मानक-प्रणालीं निर्मातुं बहुस्तरीयस्य बहु-आयामी-रणनीतिक-दृष्टिकोणस्य आवश्यकता वर्तते सर्वप्रथमं शीर्षस्तरीयस्य डिजाइनस्य, श्रेणीबद्धप्रबन्धनतन्त्रस्य च सुधारः महत्त्वपूर्णः अस्ति । अस्य अर्थः अस्ति यत् मानकानां प्रयोज्यतायाः विषये समग्रनियोजनात् आरभ्य तकनीकीकार्यन्वयनपर्यन्तं लक्ष्यप्रभावशीलतापर्यन्तं बहुस्तरयोः व्यापकरूपेण विचारः करणीयः अस्ति विभिन्नेषु परिदृश्येषु निर्माणमानकव्यवस्थायाः एकीकरणं समन्वयं च सुनिश्चित्य मानकानां संगततां समन्वयं च सुदृढं करणं महत्त्वपूर्णम् अस्ति। अस्मिन् दृष्टिकोणे न केवलं नीतिनिर्मातारः नियामकसंस्थाः च सम्मिलिताः सन्ति, अपितु मानकव्यवस्थायाः ध्वनिविकासं संयुक्तरूपेण प्रवर्धयितुं उद्यमानाम् उद्योगप्रतिभागिनां च मध्ये सक्रियसहकार्यस्य अपि आवश्यकता वर्तते
प्रौद्योगिकी-नवीनता शून्य-कार्बन-मानक-प्रणाल्यां मूलस्थानं धारयति, परिवर्तनस्य उन्नयनस्य च प्रमुख-चालकशक्तिरूपेण गणनीया
अत्याधुनिकप्रौद्योगिक्याः नवीनतायाः च उपरि अवलम्ब्य न्यूनकार्बनस्य अथवा शून्यकार्बनस्य अपि लीपफ्रॉग् विकासः सम्भवः । अस्य कृते न केवलं सर्वकारीय-अनुसन्धान-विकास-समर्थनस्य नीति-प्रोत्साहनस्य च आवश्यकता वर्तते, अपितु निजीक्षेत्रस्य निवेशः, सृजनशीलता च, तथैव नूतनानां प्रौद्योगिकीनां जनस्वीकारः, अनुप्रयोगः च आवश्यकः एतस्य समन्वयस्य माध्यमेन वैश्विकजलवायुप्रतिरोधकतां वर्धयितुं हरितवृद्धिं च प्रवर्धयितुं शक्यते । मानकानां योजनानां, नीतीनां उद्योगानां च मध्ये सम्बन्धं सुदृढं करणं, लघुपदेषु द्रुतगतिना धावनस्य, प्रथमं प्रयोगस्य च रणनीतिं स्वीकृत्य शून्य-कार्बन-लक्ष्यं प्राप्तुं प्रभावी उपायाः सन्ति यदा अल्पकाले एव सम्पूर्णे उद्योगे एकीकृतमानकानि प्राप्तुं असम्भवं भवति तदा अस्माभिः उपविभक्त-उद्योगेषु विशिष्टेषु परिदृश्येषु च ध्यानं दातव्यम् |. उद्योगस्य अग्रणी उद्यमानाम् उद्योगशृङ्खलापारिस्थितिकीशास्त्रस्य च एकीकृत्य लघुपरिमाणे अन्वेषणं अभ्यासं च कृत्वा उन्नतमानकानां कार्यान्वयनं सुदृढं कर्तुं शक्यते तथा च व्यापकप्रयोगानाम् कृते बहुमूल्यः अनुभवः आँकडा च प्रदातुं शक्यते।
अवश्यं, अन्तर्राष्ट्रीयमानकैः संहिताभिः च सह घरेलुमानकानां डॉकिंग्, संचारणं च अस्माकं ध्यानं दातव्यं चीनीयमानकानां वैश्विकं गन्तुं महत्त्वपूर्णम् अस्ति। वैश्विकरूपेण “शून्य-कार्बन-संक्रमणम्” अपूर्व-तात्कालिकतायाः, अनुनादस्य च सम्मुखीभवति । घरेलुविदेशीयमानकानां तथा तकनीकीसङ्गठनानां मध्ये बहुपक्षीयं गहनं च सहकार्यतन्त्रं स्थापयित्वा अन्तर्राष्ट्रीयमानकैः मार्गदर्शिकैः च सह घरेलुमानकानां डॉकिंगं समन्वयं च निरन्तरं सुदृढं कृत्वा अन्तर्राष्ट्रीयमानकानां प्रभावस्य विस्तारः कर्तुं शक्यते एतेन न केवलं चीनीयमानकानां, उत्पादानाम्, ब्राण्ड्-उद्यमानां च अन्तर्राष्ट्रीय-प्रतिस्पर्धां वर्धयितुं साहाय्यं भविष्यति, अपितु वैश्विक-हरित-विकासस्य, स्थायि-विकास-लक्ष्याणां साकारीकरणे च सहायकं भविष्यति |. एतेषां चतुर्णां पक्षानां व्यापकप्रयत्नानाम् माध्यमेन वैश्विकहरितपरिवर्तनस्य प्रवृत्तेः नेतृत्वाय अधिकव्यापकं, प्रभावी, प्रभावशालिनी च शून्यकार्बनमानकव्यवस्था निर्मातुं शक्यते सर्वेषु सर्वेषु, यद्यपि शून्य-कार्बन-निर्माणस्य मार्गः आव्हानैः परिपूर्णः अस्ति, तथापि एतासां सामरिक-उपक्रमानाम् सक्रियरूपेण अन्वेषणं कृत्वा, कार्यान्वयनेन, अस्माभिः अपेक्षितं यत् क्रमेण एकं व्यापकं, एकीकृतं, कुशलं च शून्य-कार्बन-निर्माण-मानक-प्रणालीं निर्मास्यामः, येन मार्गः प्रशस्तः भविष्यति | चीनस्य विनिर्माणउद्योगस्य स्थायिविकासः।
अग्रिमः कार्यपद्धतिः
अस्मिन् क्रमे उद्यमानाम्, सर्वकारस्य च पूरकभूमिकाः चीनदेशः कदापि न अवहेलितवान् । नवीनतायाः प्रौद्योगिक्याः च मुख्यप्रवर्तकाः इति नाम्ना उद्यमाः नवीनप्रौद्योगिकीनां, उत्पादानाम्, सेवानां च अनुसन्धानेन विकासेन च हरितरूपान्तरणस्य वास्तविककार्यन्वयनं प्रवर्धितवन्तः नीतयः निर्माय, प्रोत्साहनं प्रदातुं, उपयुक्तं नियामकवातावरणं स्थापयित्वा उद्यमैः हरितनवाचारस्य परिस्थितयः सर्वकारः सृजति सर्वकारस्य नीतिमार्गदर्शनं विपण्यनिरीक्षणं च उद्यमानाम् कृते हरितरूपान्तरणस्य स्पष्टदिशां प्रदाति, उद्यमानाम् अभ्यासः नवीनता च सर्वकारस्य नीतिव्यवस्थां निरन्तरं समृद्धं कृत्वा सुधारं कृतवान् एषः पूरकसम्बन्धः हरितरूपान्तरणस्य प्रभावी कार्यान्वयनम् सुनिश्चितं करोति तथा च स्थायि आर्थिकपर्यावरणविकासं प्रवर्धयति।
यथा यथा वैश्विकजलवायुपरिवर्तनस्य प्रभावाः अधिकाधिकं स्पष्टाः भवन्ति, चरममौसमघटनाभ्यः आरभ्य जैवविविधतायाः हानिपर्यन्तं, वयं अपूर्वपर्यावरणचुनौत्यस्य सामनां कुर्मः। अस्मिन् सन्दर्भे हरितरूपान्तरणं विकल्पः नास्ति, अपितु अस्माकं साझीकृतदायित्वम् अस्ति । सर्वकारः उद्यमाः च अवगतवन्तौ यत् संयुक्तप्रयत्नेन एव वयं जलवायुपरिवर्तनस्य प्रभावीरूपेण प्रतिक्रियां दातुं शक्नुमः, वैश्विकपर्यावरणस्य रक्षणं कर्तुं शक्नुमः, अर्थव्यवस्थायाः समाजस्य च दीर्घकालीनस्थायित्वं सुनिश्चितं कर्तुं शक्नुमः |.
अग्रे पश्यन् व्यावसायिकाः सर्वकाराश्च स्थायिभविष्यस्य दिशि मिलित्वा कार्यं कर्तुं कार्याणि कुर्वन्तु इति महत्त्वपूर्णम्।कम्पनयः पर्यावरणविनियमानाम् अनुपालनं कुर्वन्ति, सक्रियरूपेण अधिककुशलं पर्यावरणसौहृदं च परिचालनपद्धतिं अन्वेषयन्ति, हरितप्रौद्योगिक्यां नवीनतायां च निवेशं कुर्वन्ति सर्वकारः वैज्ञानिकानि उचितानि च नीतयः निर्माति, आवश्यकसमर्थनं प्रोत्साहनं च प्रदाति, विपण्यां निष्पक्षप्रतिस्पर्धां सुनिश्चितं करोति, अन्तर्राष्ट्रीयसहकार्यं प्रवर्धयति, हरितपरिवर्तनस्य वैश्विकप्रक्रियायाः संयुक्तरूपेण प्रवर्धयति च हरितरूपान्तरणं अस्माकं साधारणं दायित्वं आव्हानं च अस्ति। निगमनवाचारस्य, सर्वकारीयमार्गदर्शनस्य, सर्वेषां हितधारकाणां संयुक्तप्रयत्नानां च माध्यमेन वयं यथार्थतया स्थायिविकासं प्राप्य भविष्यत्पुस्तकानां कृते हरिततरं, स्वस्थतरं, अधिकं समृद्धं च विश्वं निर्मामः |.