“एवं अमेरिकादेशः इजरायल्-देशं लेबनान-देशे आक्रमणं कर्तुं प्रेरितवान्” इति ।
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थानीयसमये २७ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं इजरायलयुद्धविमानैः लेबनानराजधानी बेरूतस्य दक्षिणउपनगरे स्थितेषु लेबनानदेशस्य हिजबुलमुख्यालये अन्येषु लक्ष्येषु च गहनवायुप्रहाराः कृताः, यस्य परिणामेण हिजबुलस्य नेता नस्रुल्लाहस्य अन्येषां च बहवः मृत्युः अभवत्
वस्तुतः विगतमासत्रयेषु विशेषतः यदा इजरायल्-देशेन २३ सितम्बर्-दिनाङ्के लेबनान-देशे बृहत्-प्रमाणेन वायु-प्रहारः कृतः तदा हिज्बुल-सशस्त्रसेनानां बहवः वरिष्ठाः सेनापतयः "निर्मूलनस्य लक्ष्यं" कृतवन्तः
नस्रल्लाहस्य मृत्योः कारणात् अस्मिन् क्षेत्रे इजरायलविरोधिषु सैनिकेषु नूतनः क्रोधः उत्पन्नः । लेबनानदेशस्य हिजबुलसशस्त्रसेना, इराकी मिलिशियासशस्त्रसेना, यमनस्य हुथीसशस्त्रसेना च इजरायलदेशस्य लक्ष्यविरुद्धं प्रतिकारात्मकाक्रमणं कृतवन्तः।
इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन २८ तमे दिनाङ्के एकस्मिन् वक्तव्ये बोधितं यत् इजरायल-शासनेन स्पष्टतया गाजा-सङ्घर्षात् पाठः न ज्ञातः, मध्यपूर्वे सर्वे प्रतिरोध-सैनिकाः लेबनान-हिजबुल-सङ्घस्य सह स्थित्वा तस्य समर्थनं दास्यन्ति इति प्रतिरोधेन निर्णयः कृतः” इति ।
△सऊदी अरबस्य “अरब न्यूज” वेबसाइट् इत्यस्मात् प्रतिवेदनस्य स्क्रीनशॉट्
एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् नस्रल्लाहस्य हत्या इजरायल्-देशेन बहुवर्षेभ्यः कृता "सर्वतोऽपि महत्त्वपूर्णः" "लक्षितवधः" अस्ति, मध्यपूर्वस्य स्थितिः महत्त्वपूर्णतया वर्धयिष्यति इति
△एपी रिपोर्ट् इत्यस्य स्क्रीनशॉट्
इजरायल्-देशः वर्तमान-क्षेत्रीय-संकट-मध्ये नूतन-तोपं प्रज्वलितवान् इति दृष्ट्वा, इजरायल-देशे निर्णायक-प्रभावं कर्तुं शक्नोति इति एकमात्रः देशः इति दृष्ट्वा, अस्मिन् महत्त्वपूर्णे क्षणे अमेरिका-देशस्य कार्याणि पुनः अन्तर्राष्ट्रीय-समुदायं बहु निराशं कृतवन्तः |.
'नेतन्याहूं निवारयितुं कोऽपि न शक्नोति इव दृश्यते'।
विगतसप्ताहे इजरायलसैन्यस्य लेबनानदेशे हिजबुलविरुद्धं सैन्यकार्यक्रमस्य निरन्तरं तीव्रीकरणं मूलतः संयुक्तराष्ट्रसङ्घस्य महासभायाः नूतनसत्रस्य सामान्यविमर्शस्य युगपत् एव कृतम्।
अन्तर्राष्ट्रीयसमुदायः सामान्यतया चिन्तितः अस्ति यत् एषः संघर्षः पूर्णरूपेण युद्धरूपेण परिणमति, अनेके पक्षाः स्वभाषणेषु चेतवन्तः यत् लेबनानदेशः "अन्यः गाजा" भवितुम् न अर्हति इति
△afp: लेबनानदेशे संयुक्तराष्ट्रसङ्घस्य मानवीयसमन्वयकः इमरान रिजा इत्यनेन उक्तं यत् लेबनान-इजरायल-सङ्घर्षस्य वर्धनं विनाशकारी घटना अस्ति “वयं सम्पूर्णे पीढौ लेबनान-देशस्य कृते घातकतमं कालखण्डं पश्यामः, अनेकेषां भयम् अस्ति यत् एतत् केवलं... आरंभ।"
बहिः जगतः चिन्तानां चेतावनीनां च मध्ये इजरायलस्य लेबनानदेशे युगपत् आक्रमणं कृत्वा एतत् दर्शयितुं पर्याप्तं यत् मध्यपूर्वे नेतन्याहू-सर्वकारस्य सैन्यकार्याणि एतादृशं बिन्दुं प्राप्तवन्तः यत्र तस्य भयं नास्ति।
यत् च "आश्रितं" तत् "कोऽपि मां नियन्त्रयितुं न शक्नोति" इति आत्मविश्वासः ।
अधुना एव फ्रान्सदेशस्य उपक्रमेण अमेरिका-फ्रांस्-सहिताः १२ देशाः, संस्थाः च संयुक्तरूपेण इजरायल्-लेबनान-हिजबुल-योः मध्ये २१ दिवसान् यावत् तत्कालं युद्धविरामस्य आह्वानं कृतवन्तः, येन वार्ता आरभ्य कूटनीतिक-माध्यमेन विषयस्य समाधानं करणीयम् |.
परन्तु अयं प्रस्तावः इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन शीघ्रमेव शीतलजलं पातितम् । प्रधानमन्त्रिकार्यालयस्य अनुसारं आसन्नयुद्धविरामस्य यत्किमपि प्रतिवेदनं अशुद्धम् अस्ति ।
△इजरायल-प्रधानमन्त्रीकार्यालयस्य सामाजिकमाध्यमवक्तव्यम् : एषः अमेरिका-फ्रांस्-देशयोः (आदि) प्रस्तावः अस्ति, प्रधानमन्त्री (नेतन्याहू) तस्य प्रतिक्रिया अपि न दत्तवान्
सम्भवतः अमेरिकादेशस्य शान्तिं कर्तुं इजरायलस्य प्रधानमन्त्रिकार्यालयेन घण्टाभिः अनन्तरं "विरोधी" वक्तव्यं प्रकाशितम्, यत् अमेरिकीनेतृत्वेन युद्धविरामस्य आह्वानं इजरायलेन सह समन्वयेन निर्गतम् इति स्वीकृतम्, इजरायल्-देशः च अमेरिका-देशस्य प्रयत्नानाम् धन्यवादं कृतवान्
△ब्रिटिश "गार्जियन" प्रतिवेदनस्य स्क्रीनशॉट्
परन्तु एतत् स्पष्टतया केवलं शान्तिः एव आसीत्, यतः ततः किञ्चित्कालानन्तरं इजरायलसेना बेरूत-नगरस्य दक्षिण-उपनगरे हिंसक-वायु-आक्रमणानि कृतवती ।
अस्मिन् विषये यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिः बोरेल् मीडिया-माध्यमेभ्यः अवदत् यत् अमेरिका-देशः इजरायल्-देशं "नियन्त्रणं" कर्तुं न शक्नोति इति सः खेदं अनुभवति ।
"वयं यत् कुर्मः तत् युद्धविरामं आनेतुं सर्वाणि कूटनीतिकदबावानि प्रयोजयामः, परन्तु नेतन्याहू इत्यस्य निवारणं कोऽपि कर्तुं न शक्नोति इति दृश्यते, न गाजादेशे न पश्चिमतटे।
△इराणस्य महर-समाचार-संस्थायाः जालपुटे एकस्याः प्रतिवेदनस्य स्क्रीनशॉट्
अस्मिन् समये अमेरिकादेशः पुनः जनान् आश्चर्यचकितं कृतवान् ।
अमेरिकीराष्ट्रपतिः बाइडेन् २८ दिनाङ्के एकं वक्तव्यं प्रकाशितवान्, न केवलं इजरायलस्य नस्रल्लाहस्य “लक्षितवधः” “न्यायपूर्णः कार्यः” इति उक्तवान् अपितु “अमेरिकादेशः हिज्बुल, हमास, हुथी इत्यादिभ्यः अधिकारेभ्यः स्वस्य रक्षणार्थं इजरायलस्य पूर्णतया समर्थनं करोति इति अपि बोधयति इरान् समर्थितैः सशस्त्रसमूहैः उल्लङ्घितम्” इति ।
सः अपि उल्लेखितवान् यत् अमेरिका-इजरायल-देशयोः इदानीं एव नूतनं सम्झौता अभवत् यत् इजरायल्-देशाय कुलम् ८.७ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं अतिरिक्तं सहायता-सङ्कुलं प्रदातुं "व्यापक-क्षेत्रीय-युद्धस्य जोखिमं न्यूनीकर्तुं साहाय्यं कर्तुं"
△अमेरिकायाः "कैपिटल हिल्" इति जालपुटात् प्रतिवेदनस्य स्क्रीनशॉट्
"अमेरिकादेशः केवलं नियमं परिवर्तयति एव।"
वाशिङ्गटन-चिन्तन-समूहस्य मध्यपूर्व-संस्थायाः वरिष्ठः शोधकर्त्ता मार्क सादः अद्यैव टाइम्-पत्रिकायां लेखं प्रकाशितवान् यत् लेबनान-इजरायल-सङ्घर्षस्य वर्धनं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य दीर्घतायाः अनिवार्यः परिणामः इति "मध्यपूर्वदेशः पूर्वमेव भयानकसङ्घर्षे निरुद्धः अस्ति, लेबनानदेशः पुनः अधुना एव आरब्धस्य दुःखदघटनायाः मञ्चः अभवत्।"
परन्तु लेखे नेतन्याहू इत्यस्य "नवीनयुद्धलक्ष्याणि प्राप्तुं, उत्तरे दशसहस्राणि इजरायलीजनाः स्वगृहं प्रति प्रत्यागन्तुं च अनुमन्यन्ते" इति क्षमतायाः विषये गहनं संशयं प्रकटितवान् यत् "गाजादेशे युद्धविरामं विना एतत् सम्भवं न भविष्यति" इति
लेखे उक्तं यत् गाजा-लेबनान-देशयोः मध्ये द्वयात्मकस्य "अ गतिरोधस्य" सम्मुखे, तथैव नेतन्याहू-महोदयस्य "उत्कर्षणद्वारा न्यूनीकरणस्य प्रवर्धनस्य" प्रयासस्य सम्मुखे एतेषां संकटानाम् समाधानार्थं अमेरिकी-रणनीतिः पतिता अस्ति
"बाइडेन् इजरायलस्य साहाय्यार्थं, इरान्-देशस्य निरोधाय च प्रतिबद्धः अस्ति, परन्तु नवम्बरमासे अमेरिकीनिर्वाचनात् पूर्वं नेतन्याहुतः राजनैतिकसमाधानं स्वीकुर्वन्तु इति दबावं दातुं तस्य प्रवृत्तिः अल्पा अस्ति।"
△अमेरिकन "समय" पत्रिकायां लेखस्य स्क्रीनशॉट्
"'आपदाजनकविफलता': बाइडेन् इजरायल्-देशं लेबनान-देशे आक्रमणं कर्तुं कथं प्रोत्साहितवान्" इति शीर्षकेण दीर्घकालीन-टिप्पण्यां कतार-देशस्य अल-जजीरा-जालस्थलेन चेतावनी दत्ता यत् गाजा-देशे द्वन्द्वस्य समाप्तिः, लेबनान-देशस्य स्थितिः वर्धयितुं च अमेरिका-देशस्य असफलता मध्य-पक्षस्य नेतृत्वं करोति पूर्वः पूर्णपरिमाणे युद्धे।
लेखे अनेकेषां विशेषज्ञानाम् विश्लेषणं उद्धृत्य सूचितं यत् बाइडेन् इत्यनेन आरम्भादेव उक्तं यत् क्षेत्रीययुद्धस्य निवारणं तस्य सर्वकारस्य सर्वोच्चप्राथमिकता अस्ति, परन्तु अमेरिकादेशः इजरायल्-देशाय सर्वदा दृढं कूटनीतिकं सैन्यं च समर्थनं दत्तवान् अस्ति अमेरिकादेशस्य निःशर्तसमर्थनम् एव इजरायल्-देशस्य साहसं करोति यत् सः लेबनान-देशे प्रतीयमानं सर्वव्यापीं युद्धं प्रेरयितुं, क्षेत्रं अगाधस्य धारं प्रति धकेलतु |.
△कतार अल जजीरा वेबसाइट रिपोर्ट् इत्यस्य स्क्रीनशॉट्
अमेरिकन-चिन्तन-समूहस्य "अरब-अमेरिकन-सङ्घस्य" अध्यक्षस्य ज़ोग्बी-महोदयस्य दृष्ट्या बाइडेन्-प्रशासनं नेतन्याहू-महोदयस्य "निष्क्रिय-सक्षम-कर्ता" सर्वदा एव अभवत् "यदि ते (अमेरिका-सर्वकारः) एतत् न जानन्ति तर्हि तेषां दोषः एव" इति । " लज्जा। तेषां कृते द्विगुणं लज्जा यदि ते एतत् ज्ञात्वा एतत् भवितुं ददति।"
अमेरिकादेशस्य सिराक्यूजविश्वविद्यालयस्य इतिहासस्य प्राध्यापकः खलीलः प्रश्नं कृतवान् यत् मध्यपूर्वे बाइडेन् प्रशासनेन कृताः तथाकथिताः "कूटनीतिकप्रयत्नाः" केवलं निर्वाचनस्य पूर्वसंध्यायां घरेलुराजनैतिकआवश्यकतानां कारणेन एव अभवन् एते वार्ताकारणार्थं वार्तालापाः सन्ति” इति ।
अमेरिकनमध्यपूर्वसंस्थायाः वरिष्ठः शोधकर्त्ता एल्किण्डी इत्यनेन आलोचना कृता यत् वाशिङ्गटनः एव एकमात्रः खिलाडी अस्ति यः इजरायल्-देशे प्रतिबन्धं कर्तुं शक्नोति, परन्तु राजनैतिकस्वार्थस्य कृते सर्वदा एव तत् कर्तुं न अस्वीकृतवान्
"अमेरिकादेशः मानवतावादः, नागरिकानां रक्षणं, युद्धविरामस्य प्रवर्धनम् इत्यादिषु विषयेषु कार्यवाही कर्तुं सर्वदा न अस्वीकृतवान्, अतः क्षेत्रीययुद्धानां विस्तारं निवारयितुं इदानीं तत् न करिष्यति। अमेरिकादेशः केवलं नियमानाम् परिवर्तनं कुर्वन् एव भविष्यति, पुनः परिभाषयति च अन्यत् किमपि इति प्रादेशिकस्थितीनां वर्धनम्।"
△कतार अल जजीरा वेबसाइट रिपोर्ट् इत्यस्य स्क्रीनशॉट्
सामग्री स्रोतः丨वैश्विक सूचना प्रसारण "वैश्विक गहन अवलोकन"।
योजना丨वांग जियान
संवाददाता丨यान मिंग
सम्पादक丨यांग नान
हस्ताक्षर समीक्षा丨वांग जियान
निर्माता丨गुआन जुआनजुआन
स्रोतः - सीसीटीवी खाता