समाचारं

रूसीविदेशमन्त्री : रूसी-युक्रेन-सङ्घर्षस्य मध्यस्थतां कर्तुं "शान्तिमित्राः" इति समूहस्य योजनायाः विशिष्टा सामग्रीं द्रष्टुं प्रतीक्षामहे

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
२८ सेप्टेम्बर् दिनाङ्के ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शः पञ्चमदिने प्रविष्टः । तस्मिन् दिने रूसस्य विदेशमन्त्री लाव्रोवः पाश्चात्यदेशानां वर्चस्ववादीव्यवहारस्य द्विमानकस्य च आलोचनां कृत्वा संयुक्तराष्ट्रसङ्घस्य चार्टर्-आधारितस्य समानतायाः सहकार्यस्य च पुनर्स्थापनस्य आह्वानं कृतवान्, अधिकन्यायपूर्णस्य बहुध्रुवीय-अन्तर्राष्ट्रीय-व्यवस्थायाः वकालतम् अपि कृतवान्
तस्मिन् एव दिने लावरोवः सीसीटीवी-सञ्चारकर्तृणां प्रश्नानां प्रतिक्रियाम् अपि दत्तवान् यत् चीन-ब्राजील्, मिस्र-आदिषु देशेषु युक्रेन-संकटस्य कृते "वैश्विक-दक्षिण"-देशानां शक्तिं रूस-देशस्य मध्यस्थतायै उपयोक्तुं "शान्ति-मित्राः" इति समूहस्य स्थापनां कृतवान् -युक्रेन संघर्ष।
सीसीटीवी-सञ्चारकः जू डेजी : ब्राजील्, चीनदेशः अन्ये च समानविचारधारिणः देशाः रूस-युक्रेन-सङ्घर्षस्य मध्यस्थतायै "शान्तिमित्राः" इति समूहं स्थापितवन्तः। किं रूसदेशः “वैश्विकदक्षिणे” देशेभ्यः विकल्पान् विचारयिष्यति? “वैश्विकदक्षिणस्य” देशाः का भूमिकां निर्वहन्ति इति भवन्तः मन्यन्ते?
लावरोवः अवदत् यत् "शान्तिमित्राः" इति समूहस्य योजना "वैश्विकदक्षिणे" देशानाम् मतानाम् प्रतिनिधित्वं करोति । सः अधिकानि ठोससामग्रीणि द्रष्टुं अपेक्षितवान् । सः अवदत् यत् संकटस्य समाधानं तस्य मूलकारणानि लक्ष्यं कर्तव्यम्। रूस-युक्रेन-सङ्घर्षस्य मूलकारणं युक्रेनस्य नाटो-सङ्घटनस्य अन्वेषणम् अस्ति ।
लावरोवः संयुक्तराष्ट्रसङ्घस्य चार्टर्-सिद्धान्तेषु पूर्णतया विचारः करणीयः इति बोधयति स्म, यत्र राष्ट्रिय-सार्वभौमत्वस्य, जनानां आत्मनिर्णयस्य अधिकारस्य च सन्तुलनं भवति सः अन्तर्राष्ट्रीयसमुदायं आह्वानं कृतवान् यत् ते रूस-युक्रेन-सङ्घर्षस्य समाधानं कुर्वन् द्वन्द्वस्य मूलकारणानि पूर्णतया अवगन्तुं, संयुक्तराष्ट्रसङ्घस्य चार्टर्-सम्पूर्णसिद्धान्तेषु आधारितं कुर्वन्तु इति।
प्रतिवेदन/प्रतिक्रिया