समाचारं

मध्यपूर्वे "नवीनयुद्धक्षेत्रं" योजितं, सैन्यवादेन इजरायल्-देशे आन्तरिक-बाह्य-सङ्घर्षाः तीव्राः अभवन् ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली जिक्सिन चीन अन्तर्राष्ट्रीय अध्ययन संस्थान
अन्तिमेषु दिनेषु लेबनान-इजरायल-देशयोः स्थितिः दुर्गतिम् अवाप्तवती अस्ति । इजरायल् हिज्बुल-सङ्घस्य भृशं क्षतिं कर्तुं, तस्य दक्षिण-मोर्चाम् लितानी-नद्याः उत्तरदिशि धकेलितुं, लेबनान-इजरायल-सीमायाः लेबनान-पक्षे सैन्य-बफर-क्षेत्रं स्थापयितुं च प्रयत्नरूपेण उत्तर-बाण-कार्यक्रमं प्रारब्धवान् हिजबुल-सङ्घः इजरायल-देशस्य भयंकर-तोप-अग्नि-अग्नि-अन्तर्गतं अन्तिम-स्थित्या युद्धं कृत्वा इजरायल्-विरुद्धं बृहत्-प्रमाणेन प्रति-आक्रमणं कृतवान् । लेबनान-इजरायल-देशयोः सर्वाङ्गः संघर्षः आरब्धः इव दृश्यते । स्थितिः वर्धमानेन प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रसारः अधिकं गभीरः अभवत्, क्षेत्रीयसुरक्षा-स्थिरतायाः च अपरः महत् आघातः अभवत्
प्रादेशिकस्थितिः त्वरिता, क्षीणतां च प्राप्नोति
लेबनानदेशस्य स्थितिः क्षीणतां गच्छति। यतः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षः अचानकं वर्धितः, तस्मात् लेबनान-देशस्य हिजबुल-सङ्घः गाजा-पट्ट्यां हमास-सङ्घस्य समर्थनस्य बहाने इजरायल-देशेन सह सशस्त्र-सङ्घर्षस्य नूतनं दौरं प्रारब्धवान्, परपक्षस्य सैन्यस्य नागरिकानां च उपरि रॉकेट्-इत्यनेन आत्मघाती-ड्रोन्-इत्यनेन वा आक्रमणं कृतवान् लक्ष्यविरुद्धानि घटनाः बहुधा भवन्ति स्म, परन्तु कदापि गम्भीरः प्रभावः न अभवत् । अस्मिन् वर्षे जूनमासात् आरभ्य सीमायां लेबनान-इजरायल-देशयोः सैन्यसङ्घर्षः तीव्रताम् अवाप्तवान् पक्षद्वयेन द्वयोः देशयोः सीमाक्षेत्रेषु सैनिकानाम्, शस्त्राणां, उपकरणानां च नियोजनं त्वरितम् अभवत्, सशस्त्रसङ्घर्षस्य आवृत्तिः, तीव्रता च अपि अभवत् किञ्चित्पर्यन्तं वर्धितः । परन्तु जुलैमासस्य अन्ते यावत् द्वयोः देशयोः सीमायां स्थितिः सामान्यतया "तनावः - शान्तिः - ततः तनावः - ततः पुनः शान्तिः" इति चक्रीयरूपं दर्शयति स्म
परन्तु यदा इजरायल्-देशः ३० जुलै-दिनाङ्के लेबनानराजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु आक्रमणं कर्तुं सीमां लङ्घितवान्, हिज्बुल-सैन्यनेता शुकुर्-इत्यस्य लक्ष्यं च कृतवान्, तदा आरभ्य पक्षद्वयस्य तनावपूर्णः संघर्षः वर्धितः, संघर्षाः, संघर्षाः च निरन्तरं प्रचलन्ति अधुना एव लेबनानदेशे सहस्राणि पेजर्-वाकी-टॉकी-वाहनानि विस्फोटितानि, इजरायल्-देशः २००६ तमे वर्षे लेबनान-इजरायल-युद्धस्य समाप्तेः अनन्तरं लेबनान-देशस्य अन्तःभागे बृहत्तमं वायु-आक्रमणं कृतवान् ।आक्रमणस्य व्याप्तिः एतावत् विस्तृता आसीत्, तीव्रता च दुर्लभा आसीत् विगत २० वर्षेषु एकस्मिन् दिने ५०० तः अधिकाः जनाः मृताः, २००० तः अधिकाः जनाः च घातिताः अभवन् ।
लेबनानदेशः द्वन्द्वस्य नूतनः ज्वालामुखी अभवत् । विगत ११ मासानां अधिकांशतः हिजबुल-सङ्घः दावान् अकरोत् यत् तस्य कार्याणि हमास-सङ्घस्य समर्थनार्थम् अस्ति अर्थात् यदि इजरायल्-हमास-योः युद्धविराम-सम्झौता भवति तर्हि हिजबुल-सङ्घः अपि इजरायल्-देशस्य आक्रमणं त्यक्तुं इच्छति परन्तु इजरायलस्य लेबनानदेशे व्यापकवायुप्रहारेन हिज्बुलस्य स्थितिः महत्त्वपूर्णा परिवर्तिता, इजरायलविरुद्धं "मुक्तलेखयुद्धं" आरभ्यते इति घोषितवान् तस्मिन् एव काले इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन अपि उक्तं यत् हिज्बुल-विरुद्धं इजरायलस्य सैन्यकार्यक्रमाः हमास-सङ्घस्य अपि निरोधं करिष्यन्ति इति । यदि पूर्वः लेबनान-इजरायल-सङ्घर्षः गाजा-सङ्घर्षस्य वर्तमान-चक्रस्य प्रसारस्य प्रकटीकरणम् आसीत्, तर्हि लेबनान-देशः मध्यपूर्वे सशस्त्र-सङ्घर्षस्य "नवीन-युद्धक्षेत्रम्" अभवत्, अपि च व्यापकं प्रसारं प्रेरयति - सीरिया-इराक्-देशयोः शिया-जनाः सशस्त्रसेनाः, तथैव व्यापकक्षेत्रीयप्रतिरोधगठबन्धनस्य सदस्याः भविष्ये हिजबुल-सङ्घस्य सहायार्थं अधिकानि कार्याणि कर्तुं शक्नुवन्ति । शर्म-नगरे तस्य समीपस्थेषु क्षेत्रेषु च अधिकविस्तृताः जटिलाः च सशस्त्राः आक्रमणाः अपरिहार्याः भवितुम् अर्हन्ति ।
मानवीयविपदानां नूतनः चक्रः उद्भवति
प्रादेशिकः मानवीयविपदः आसन्नः अस्ति । लेबनानदेशे अधुना एव पेजर्-वाकी-टॉकी-इत्येतयोः बृहत्-प्रमाणेन बम-प्रहारः अभवत्, राष्ट्रिय-चिकित्सा-व्यवस्था च विगत-दिनद्वये द्विसहस्राधिकानां जनानां मृत्योः, चोटस्य च कारणेन लेबनान-देशस्य चिकित्सालयानाम् उपरि भारः अधिकः अभवत् अधुना एव अत्यन्तं दुष्टाः पूर्वानुमानाः द्वन्द्वस्य श्रृङ्खलायां उद्भूताः सन्ति, बृहत्प्रमाणेन च आक्रमणानि विग्रहेषु विकल्पाः अभवन् इति दृश्यते ।
पेजर-वाकी-टॉकी-विस्फोटानां सन्दर्भे उपयोक्तृणां परिधिं प्रभावीरूपेण परीक्षितुं न शक्नुवन्ति स्म तथा च पेजरस्य स्थानस्य वास्तविकसमयस्य च वातावरणस्य पुष्टिं कर्तुं न शक्नुवन्तः युगपत् ३,००० तः अधिकाः सूक्ष्मबम्बाः विस्फोटिताः अन्तर्राष्ट्रीयसमुदायस्य मान्यतां ज्ञातव्यम्। विगतदिनद्वये विमानप्रहारयोः इजरायल्-देशः नागरिकलक्ष्याणां सैन्यलक्ष्याणां च मध्ये प्रभावीरूपेण भेदं कर्तुं असफलः अभवत्, नागरिकानां युद्धकर्तृणां च पहिचानं कर्तुं असफलः अभवत्, नागरिकानां निष्कासनस्य समयः अपि न्यूनीकृतः क्षतिग्रस्तानां मध्ये आसन् ।
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्धनात् आरभ्य केवलं लेबनान-देशे दशसहस्राणि जनाः विस्थापिताः अभवन्, मानवीय-आपदानां नूतनः चक्रः च उद्भवति
इजरायलस्य लाभहानिः च
अद्यतनकार्याणि इजरायल्-देशस्य क्षेत्रीयनिरोधस्य पुनः स्थापनायां साहाय्यं कृतवन्तः । वस्तुनिष्ठरूपेण हिजबुल-सैन्यनेता शुकुरस्य लक्षित-हत्या, तेहरान-नगरे हमास-पोलिट्-ब्यूरो-सङ्घस्य पूर्व-अध्यक्षस्य हनिया-हत्या, लेबनान-सञ्चार-उपकरणानाम् विस्फोटः च मध्यपूर्वे इजरायलस्य महत्त्वपूर्ण-गुप्तचर-लाभान् सैन्य-क्षमतां च प्रदर्शितवती अस्ति पूर्वं इजरायल्-देशः हमास-सङ्घस्य पूर्णतया उन्मूलनम् इत्यादीनि निर्धारितलक्ष्याणि प्राप्तुं असफलः अभवत् इति कारणतः मध्यपूर्वे तस्य निवारणं दुर्बलं जातम् । परन्तु अद्यतनकाले सशक्तकार्याणां श्रृङ्खलायाः आरम्भेण क्षेत्रीयदेशाः, अराज्यसैन्यराजनैतिकसङ्गठनानि च पुनः इजरायलस्य शक्तिशालिनः सैन्यशक्तिं अनुभवन्ति
अद्यापि इजरायलस्य सैन्यलक्ष्याणि साधयितुं शक्यन्ते वा इति अनिश्चितं वर्तते। प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य आरम्भे इजरायल्-देशेन यत् त्रयः प्रमुखाः लक्ष्याः निर्धारिताः, यथा हमास-सङ्घस्य पूर्णतया निर्मूलनं, निरोधितानां पुनः आनयनं, जीवन-वातावरणस्य उन्नयनं च, तान् पश्यन् वक्तुं शक्यते यत् त्रयाणां प्रमुखानां लक्ष्याणां मध्ये कोऽपि लक्ष्यः नास्ति | प्राप्तम्, तत् प्राप्तुं न शक्यते स्म, अचिरेण भविष्ये उपर्युक्तानां लक्ष्याणां प्राप्तेः सम्भावना अद्यापि न्यूना अस्ति । यथावत् उत्तरबाण-कार्यक्रमस्य विषयः अस्ति, यद्यपि उत्तर-इजरायल-निवासिनः "सुरक्षिततया स्वगृहं प्रति प्रत्यागन्तुं" इति लक्ष्यं भवति तथापि वस्तुतः उत्तर-इजरायल-देशे पूर्वस्मात् अपेक्षया अधिकानि रॉकेट्-आक्रमणानि अभवन्, हिज्बुल-सङ्घस्य सर्वाधिक-प्रति-आक्रमणेन च नेतृत्वं कृतम् to israel's northern hinterland, including haifa, व्यापक आक्रमणं जातम्, अधिकानि क्षतिः, सम्पत्तिक्षतिः च अभवत् । तथा च, तीव्रक्षेत्रीयसैन्यसङ्घर्षस्य सन्दर्भे लेबनान-इजरायल-सीमाक्षेत्रे सुरक्षास्थितिः अधिकं क्षीणा भविष्यति इति पूर्वानुमानं भवति |.
तदतिरिक्तं यथा यथा द्वन्द्वः दीर्घः विस्तारः च भवति तथा तथा इजरायल्-देशे सामाजिकराजनैतिक-सङ्घर्षाः यथा यथा द्वन्द्वः दीर्घः विस्तारः च भवति तथा तथा अधिकं तीव्राः भविष्यन्ति |. प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य वर्धनं प्रायः एकवर्षं गतम् अस्ति यत् इजरायल्-देशः निरन्तरं घोषितवान् यत् सः "युद्धस्य मध्ये अस्ति" इति युवानां संख्या सेनायां नियुक्ता अस्ति, देशे यहूदी-अरब-जनाः च भृशं प्रभाविताः अभवन्, द्वेषः, टकरावः च अद्यापि गभीरः भवति, विविधाः आर्थिक-संसाधन-प्रतिबन्धाः अपि जनशक्ति-अभावं जनयन्ति यथा यथा इजरायल् भविष्ये लेबनानदेशं प्रति स्थलसैनिकं प्रेषयितुं शक्नोति तथा इजरायलस्य सैन्यक्षतिः वर्धयितुं शक्नोति, सैन्यस्य सुदूरदक्षिणपक्षीयराजनैतिकनेतृत्वसमूहस्य च मध्ये संघर्षः अधिकं तीव्रः भवितुम् अर्हति दीर्घकालं यावत् युद्धे फसन् किन्तु निर्धारितलक्ष्यं प्राप्तुं असमर्थः इजरायल्-देशे राजनैतिकविभाजनं तीव्रं भवितुम् अर्हति । इजरायलस्य कृते वर्तमानयुद्धक्षेत्रे अस्थायीविजयं मध्यमदीर्घकालीनरणनीतिकलाभेषु परिणतुं शक्यते वा इति महती आव्हानं यस्य सामना तस्य सामना अवश्यं कर्तव्या।
सम्पादक: तांग हुआ, जियांग ज़िन्यु, झांग यानलिंग
प्रतिवेदन/प्रतिक्रिया