समाचारं

अन्ये त्रयः वरिष्ठाः हिजबुल-अधिकारिणः इजरायल-सेनायाः कृते मारिताः! किं "पूर्णयुद्धम्" भविष्यति ? मध्यपूर्वस्य स्थितिः दिशः इति त्रयः पक्षाः निर्धारयिष्यन्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲२०२४ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के लेबनान-राजधानी-बेरुत-नगरे हिजबुल-सङ्घस्य वरिष्ठ-सैन्यसेनापतिः फुआद् शुकुरस्य स्मरणार्थं आयोजिते कार्यक्रमे हिजबुल-नेता नस्रुल्लाहः दूरदर्शने भाषणं कृतवान् सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्
समाचारानुसारं अस्मिन् विषये परिचितः अमेरिकी-अधिकारी अन्यः च वरिष्ठः सर्वकारीय-अधिकारी अद्यैव प्रकाशितवान् यत् इजरायल-सेना उत्तरसीमायां सैनिकानाम् संयोजनं कुर्वती अस्ति इति दृष्ट्वा इजरायल-सेना लेबनान-देशे भूमौ आक्रमणं कर्तुं प्रवृत्ता भवेत् इति अमेरिका-देशस्य मतम् . परन्तु इजरायल्-देशेन अस्मिन् विषये अन्तिमनिर्णयः न कृतः इति अपि तौ अधिकारिणौ बोधितवन्तौ । हिज्बुल-नेता नस्रल्लाहस्य मृत्योः वार्ता बहिः आगमनात् पूर्वमेव इजरायल-देशस्य एकः अधिकारी अपि अवदत् यत् इजरायल्-देशः लेबनान-देशस्य विरुद्धं स्थल-आक्रमणं कर्तुम् इच्छति इति सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायल् इत्यनेन हिजबुल-सङ्घस्य मुख्यालये २७ सितम्बर् दिनाङ्के वायुप्रहारः कृतः ततः परं जनमतं सामान्यतया मन्यते स्म यत् इजरायल्-हिजबुल-सङ्घस्य च "सर्व-युद्धस्य" स्थितिः अस्ति अधिकं वर्धन्ते।
नस्रल्लाहं विहाय
अस्मिन् आक्रमणे हिजबुल-सङ्घस्य त्रयः वरिष्ठाः अधिकारिणः अपि मृताः
नस्रुल्लाहस्य अतिरिक्तं हिज्बुलस्य दक्षिणमोर्चासेनापतिः अली करकी अपि अस्मिन् आक्रमणे मृतः इति कथ्यते ।
नस्रुल्लाहस्य मृत्योः अनन्तरं इजरायल-रक्षा-बलेन २९ सितम्बर्-दिनाङ्के उक्तं यत् लेबनान-हिजबुल-केन्द्रीय-समितेः वरिष्ठः सदस्यः, हिजबुल-कार्यकारी-समितेः उपाध्यक्षः, निवारक-सुरक्षा-बलस्य सेनापतिः च नबिल् काओक्-इत्यस्य २८ सितम्बर्-दिनाङ्के मृतः ।वायु-आक्रमणेन मृतः .
तदतिरिक्तं इजरायलसेना अपि २८ सितम्बर् दिनाङ्के घोषितवती यत् आक्रमणकाले लेबनानदेशस्य हिजबुलगुप्तचरविभागस्य वरिष्ठसदस्यस्य हसनखलीलयासिन् इत्यस्य वधः कृतः। इजरायलसेनायाः कथनमस्ति यत् यासिन् हिजबुल-सङ्घस्य रॉकेट-क्षेपणास्त्र-ड्रोन्-सैनिकैः सह निकटतया कार्यं कृतवान् यतः गतवर्षे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य सः प्रत्यक्षतया इजरायल-विरुद्धेषु आक्रमणेषु भागं गृहीतवान्, आगामिषु दिनेषु आक्रमणानां योजनां च कृतवान् | आक्रमणानि कर्तव्यानि।
इजरायलसेनायाः अनुसारं यासिन् एकस्य गुप्तचरकार्यदलस्य नेतृत्वं करोति यस्य मुख्यं कार्यं इजरायले सैन्य-नागरिकस्थानानि आक्रमणानां लक्ष्यरूपेण पहिचानं स्थापयितुं च भवति लेबनानदेशस्य हिजबुल-सङ्घः अद्यापि प्रतिक्रियां न दत्तवान् ।
▲इजरायलसेना लेबनानराजधानी बेरूतस्य दक्षिण उपनगरे बमप्रहारं कृत्वा उत्पन्नः घनः धूमः २०२४ तमस्य वर्षस्य सितम्बरमासस्य २८ दिनाङ्के प्रातःकाले गृहीतः। सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्
किं "पूर्णयुद्धम्" भविष्यति ?
त्रयः पक्षाः स्थितिस्य दिशां मोटेन निर्धारयिष्यन्ति
इजरायलस्य मीडिया-माध्यमानां उद्धृत्य सिन्हुआ-समाचार-संस्थायाः अनुसारं इजरायल्-हिज्बुल-सङ्घः इदानीं पूर्णरूपेण युद्धे परिणतः, युद्धस्य समाप्तिः कथं भविष्यति इति कोऽपि न जानाति । मीडिया चेतवति स्म यत् नस्रुल्लाहस्य मृत्युः क्षेत्रं व्यापकतरं विनाशकारीं च संघर्षं कर्तुं शक्नोति, यत् इराणं अमेरिकां च तस्मिन् कर्षितुं शक्नोति।
प्रतिवेदनानुसारं मध्यपूर्वस्य स्थितिः अग्रे कथं विकसिता भवति इति हिज्बुल, इरान्, इजरायल्-देशयोः कार्येषु निर्भरं भवति ।
▲नस्रल्लाहस्य मृत्युः न केवलं हिजबुल-सङ्घस्य उपरि महत् प्रभावं जनयिष्यति, अपितु इरान्-देशे अपि च सम्पूर्णे “प्रतिरोध-अक्ष”-सदस्येषु अपि प्रभावं जनयिष्यति |
अमेरिकादेशस्य मध्यपूर्वस्य सुरक्षाविश्लेषकः मोहम्मद बाशा इत्यस्य मतं यत् नस्रल्लाहस्य मृत्युः निश्चितरूपेण हिजबुल-सङ्घस्य उपरि महत् प्रभावं जनयिष्यति तथा च “अल्पकालीनरूपेण संगठनं अस्थिरं कर्तुं शक्नोति तथा च तस्य राजनैतिकसैन्यरणनीतिषु परिवर्तनं कर्तुं शक्नोति तथापि, , this by no अर्थः अस्ति यत् हिजबुलः तत्क्षणमेव त्यक्त्वा सम्झौतां करिष्यति। केचन प्रतिवेदनानि दर्शयन्ति यत् इतिहासं पश्चाद् दृष्ट्वा इजरायल् स्वयमेव ज्ञातव्यं यत् संस्थायाः नेतारं मारयित्वा संस्थायाः नाशः न भवितुम् अर्हति - २००८ तमे वर्षे इजरायल्-देशेन दमिश्क-नगरे तत्कालीन-हिजबुल-सैन्यनेता इमाद-मुघ्निया-इत्यस्य उपरि बम-प्रहारः कृतः २००४ तमे वर्षे इजरायल्-देशेन हमास-सङ्घस्य आध्यात्मिकनेतरस्य यासिन्-इत्यस्य "हत्यायाः लक्ष्यं" कृतम् । परन्तु प्रायः २० वर्षाणाम् अनन्तरम् अपि हमास-हिजबुल-सङ्घः युद्धं कर्तुं समर्थौ स्तः ।
नस्रुल्लाहस्य मृत्योः अनन्तरं हिजबुल-सङ्घः युद्धं निरन्तरं कर्तुं प्रतिज्ञां कृतवान् इति कथ्यते । हिजबुल-सङ्घस्य अन्तः पूर्वमेव आह्वानं भवति यत् यथाशीघ्रं स्वस्य शस्त्रसञ्चयस्य क्षेपणास्त्रस्य उपयोगः करणीयः येन शस्त्रसञ्चयस्य आघातः न भवेत्। समाचारानुसारं हिजबुल-सङ्घस्य क्षेपणास्त्राः तेल अवीव-सहित-इजरायल-देशस्य महत्त्वपूर्णनगरेषु प्रहारं कर्तुं शक्नुवन्ति, एकदा एतत् संस्थायाः कृते इजरायल्-देशात् विनाशकारी-प्रतिकारः भवितुम् अर्हति तावत्पर्यन्तं लेबनानस्य आधारभूतसंरचनायाः भृशं क्षतिः भविष्यति, हिजबुल-सङ्घस्य पृष्ठतः स्थितः इरान्-देशः अपि प्रभावितः भवितुम् अर्हति ।
स्वपक्षतः नस्रल्लाहस्य वधः इजरायलस्य सैन्यकार्यक्रमं स्थगयितुं कोऽपि अभिप्रायः नास्ति इति स्पष्टं संकेतम् अस्ति । इजरायल-सैन्यस्य मतं यत् हिजबुल-सङ्घः पूर्वमेव हानि-स्थितौ अस्ति, अतः ते इदानीं यावत् हिजबुल-सङ्घस्य क्षेपणास्त्र-धमकी न निराकृताः तावत् "विजयस्य अनुसरणं" कर्तव्यम् मीडिया विश्लेषकाः मन्यन्ते यत् एतादृशेषु परिस्थितिषु लेबनानदेशे स्थलाक्रमणं विना इजरायलसेनायाः कृते एतत् लक्ष्यं प्राप्तुं (अर्थात् हिज्बुल-सङ्घस्य खतरान् निवारयितुं) कठिनं भविष्यति। परन्तु ज्ञातव्यं यत् इजरायलसेनायाः लेबनानदेशे प्रवेशः सुलभः भवेत्, परन्तु निवृत्त्यर्थं कतिपयान् मासान् यावत् समयः भवितुं शक्नोति ।
रेड स्टार न्यूजस्य संवाददाता ली जिनरुई इत्यनेन सिन्हुआ न्यूज एजेन्सी (चेङ्ग शुआपेङ्ग, ली जून तथा वाङ्ग झूलुन), सीसीटीवी न्यूज (सन जियान) इत्यस्य संयोजनं कृतम् ।
सम्पादक पान ली मुख्य सम्पादक डेंग झाओगुआंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया