समाचारं

फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीचक्रस्य आरम्भस्य अनन्तरं अस्य वस्तुनः मूल्यं उच्छ्रितं जातम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्व् इत्यनेन सितम्बरमासस्य व्याजदरसभायां व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं निर्णयः कृतः, अयं कट्टरपंथी नीतिनिर्णयः विपण्यां पर्याप्तविवादं जनयति स्म, अनेके जनाः चिन्तिताः आसन् यत् एतेन महङ्गानि पुनः उत्प्रेरकाः भविष्यन्ति इति

संयोगवशं उत्तर-अमेरिका-युरोप-देशयोः क्रमेण विनाशकारी-पक्षि-फ्लू-प्रकोपाः अभवन्, कोटि-कोटि-अण्ड-प्रवाह-कुक्कुटानां वधः च अभवत्, येन प्रत्यक्षतया वैश्विक-अण्ड-उत्थानम् अभवत् राबोबैङ्कस्य विश्लेषकाः दर्शितवन्तः यत् वैश्विकसरासरी अण्डमूल्यं २०१९ तमस्य वर्षस्य अपेक्षया पूर्वमेव ६०% अधिकम् अस्ति ।

अस्मिन् वर्षे नवम्बर् २०२३ तः जुलैमासपर्यन्तं अमेरिकादेशे प्रायः ३३ मिलियनं वाणिज्यिकं अण्डानि दत्तवन्तः कुक्कुटाः, कुक्कुटाः च वधिताः इति अपि बैंकेन अवलोकितम् २०२२ तमे वर्षे पक्षिफ्लू-रोगेण देशे ४ कोटि अण्डानि कुक्कुटाः मारिताः ।

आपूर्तिपक्षस्य बाधायाः अतिरिक्तं एक्स्पाना इति वस्तुव्यापारदत्तांशप्रदातृसंस्थायाः अण्डानां मुख्यसम्पादिका करिन् रिस्पोली इत्यनेन अपि सूचितं यत् अमेरिकादेशे अण्डानां माङ्गल्यं अद्यापि अधिकं वर्धते। अण्डानि मांसापेक्षया अधिकं किफायती प्रोटीनरूपेण दृश्यन्ते, येन सेवनं वर्धते ।

राबोबैङ्क् इत्यनेन प्रकाशितं यत् एतेषां कारकानाम् एकत्रीकरणेन अधुना अमेरिकादेशे अण्डानां मूल्यं पञ्चवर्षपूर्वस्य अपेक्षया त्रिगुणाधिकम् अस्ति। अस्मिन् एव काले दक्षिण आफ्रिकादेशे अण्डस्य मूल्यं दुगुणं जातम्, रूस, जापान, ब्राजील, यूरोप, भारते च अण्डस्य मूल्यं केवलं ५०%-९०% वर्धितम् ।

आपूर्तिः माङ्गं च एकस्मिन् समये प्रतिकूलौ भवतः

अमेरिकी श्रमसांख्यिकीयसंस्थायाः आँकडानुसारं विगत १२ मासेषु अण्डानां मूल्यं २८.१% वर्धितम् अस्ति, एकदर्जनस्य अण्डानां औसतमूल्यं सम्प्रति ३.२ अमेरिकीडॉलर्, प्रायः २२.५ युआन् अस्ति

ओक्लाहोमा राज्यविश्वविद्यालयस्य कृषिअर्थशास्त्रस्य सहायकप्रोफेसरः एमी हेगरमैन् इत्यस्याः कथनमस्ति यत् अण्डानां मूल्यं वर्धयितुं पक्षिफ्लू प्रमुखः कारकः अस्ति। अण्डानि दत्तककुक्कुटक्षेत्राणां परिमाणं प्रायः अतीव विशालं भवति अतः यदि एकस्मिन् कृषिक्षेत्रे महामारी भवति तर्हि एकतः द्विलक्षं यावत् अण्डानि दत्तवन्तः कुक्कुटाः नष्टाः भवितुम् अर्हन्ति ।

अमेरिकन अण्डसङ्घस्य अध्यक्षा एमिली मेट्ज् इत्यनेन अण्डमूल्यानां वृद्धेः महङ्गानि दबावः अपि सहभागी इति दर्शितवती । ईंधनस्य मूल्यानि वर्धन्ते, श्रमस्य, पैकेजिंगस्य च व्ययः अपि अधिकः अस्ति, तथा च विपण्यमूल्यानां उतार-चढावः अण्डकृषकस्य नियन्त्रणात् परं कारकपरिधिं प्रतिबिम्बयति

एतस्य उपयोगः रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् इत्यनेन अपि डेमोक्रेटिकपक्षस्य आक्रमणार्थं कृतः, यत्र डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् आर्थिकक्षेत्रे अप्रभावी इति आरोपः कृतः

अण्डमूल्यानां वृद्धिः अद्यापि अल्पकालीनरूपेण एकान्तघटना इव अधिका अस्ति तथा च अमेरिकादेशस्य सामान्यमहङ्गानिस्थितेः प्रतिनिधित्वं न करोति। परन्तु चिन्ता एषा यत् आर्थिकसमस्याः प्रायः जटिलसम्बन्धाः भवन्ति, अण्डोद्योगः यथा चेतयति तथा ईंधनव्ययः, श्रमव्ययः, पैकेजिंग्व्ययः च अधिकः भवति, येन महङ्गानि निर्मूलयितुं कठिनं भवति इति दर्शयति