2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज ग्राहक टिप्पणीकार चेन जियांग
स्रोतः - रेड स्टार न्यूज
अधुना एव शीआन् अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य "५१५" अध्यक्षः लोकप्रियः अभवत् । समाचारानुसारं विद्यालये एका बालिकायाः बटुकं कक्षायां त्यक्त्वा नष्टं जातम्, प्रकरणस्य सूचनां दत्त्वा तत् पुनः प्राप्तुं विविधाः प्रयासाः असफलाः अभवन्, अतः सा प्रधानाध्यापकाय परामर्शपत्रं लिखितवती। पश्चात् क्षियान् अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य अध्यक्षः वु याओवुः व्यक्तिगतरूपेण कक्षायां आगत्य छात्राणां कृते स्थितिं व्याख्याय स्वस्य जेबतः लुप्तं १५०० युआन् इत्येतम् अग्रे कृतवान् एषा घटना अन्तर्जालस्य उष्णविमर्शं जनयति स्म, अनेके छात्राः टिप्पणीं कृतवन्तः यत् "प्रधानाध्यापकः ५१५ (वु याओवु), भवान् वास्तवतः छात्राणां कृते उत्तमः प्राचार्यः असि" तथा च "भवन्तः छात्रान् आरामेन स्थापयन्ति, छात्राः च भवन्तं उच्चैः धारयन्ति" इति
न्याय्यं वक्तुं उच्चप्रतिस्पर्धात्मकदबावयुक्ते सामाजिकवातावरणे शिक्षायाः प्रायः अत्यधिकं उपयोगितावादः दीयते: ग्रेड्, श्रेणी, प्रवेशदरः च, येषु प्रत्येकं शिक्षायाः सफलतायाः मापनार्थं महत्त्वपूर्णं मापदण्डं भवति परन्तु शीआन् अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालये घटिता एषा लघुघटना, एकस्य प्राचार्यस्य साधारणछात्राणां च आदानप्रदानं कृतवती, सा असंख्यशिक्षकाणां छात्राणां च प्रशंसाम्, प्रशंसां च प्राप्तवान् तया जनाः शिक्षायाः अत्यन्तं प्रामाणिकं उष्णं च पक्षं द्रष्टुं शक्नुवन्ति स्म सः अनिवार्यः मानवीयः स्पर्शः।
कदाचित् बहुजनानाम् दृष्टौ प्रधानाध्यापकः श्रेष्ठः प्रशासकः अस्ति, तस्य छात्राणां च मध्ये दुर्गमं दूरं दृश्यते । परन्तु प्राचार्यः वु व्यावहारिकक्रियाभिः एतां सीमां भङ्गं कृतवान् सः छात्राणां प्रत्यक्षं सम्मुखीकरणं, तेषां स्वरं श्रोतुं, तेषां कष्टानां समाधानं च कर्तुं चितवान् । व्यस्तप्रशासनिककार्याणां अतिरिक्तं, एकः प्राचार्यः अद्यापि छात्राणां व्यक्तिगत आवश्यकतानां प्रति संवेदनशीलतां ध्यानं च निर्वाहयितुं शक्नोति, छात्राणां मूल्यं, परिचर्या च इति उष्णतां अनुभवितुं शक्नोति, अस्मिन् परिसरे सर्वेषां मूल्यं दृश्यते इति अधिकं निश्चयं कर्तुं शक्नोति मूल्यवान् च ।
विद्यालयस्य अध्यक्षत्वेन "५१५" विषयस्य निबन्धनार्थं अधिकं "कुशलं" मार्गं चिन्वितुं शक्नोति, यथा प्रासंगिकविभागेभ्यः समर्पयितुं, ईमेलद्वारा प्रतिक्रियां दातुं वा परन्तु सः प्रत्यक्षतमं उष्णतमं च मार्गं चिनोति स्म - स्वस्य जेबतः एव भुक्तवान् । एतत् न केवलं छात्राणां तात्कालिकानाम् आवश्यकतानां समाधानं करोति, अपितु छात्राणां हृदयेषु उष्णतायाः आशायाः च बीजानि रोपयति। एतादृशी मानवतावादी परिचर्या एव आधुनिकशिक्षायाः तात्कालिक आवश्यकता अस्ति। अस्मान् स्मारयति यत् शिक्षायाः सारः न केवलं ज्ञानस्य स्थानान्तरणं, अपितु भावानाम् आदानप्रदानं मूल्यानां आकारः च अस्ति। प्रधानाध्यापकस्य वू इत्यस्य व्यवहारः अस्मिन् स्तरे एव शिक्षायां प्रबलं मानवीयं स्पर्शं योजयति ।
विशेषतः यत् दर्शयितव्यं तत् अस्ति यत् मानवीयस्पर्शः शिक्षायां अनिवार्यः स्नेहकः अस्ति । शीतव्यवस्थां मृदु करोति, गम्भीरं परिसरं च उष्णतापूर्णं करोति। मानवतावादी परिचर्यापूर्णे वातावरणे छात्राः ज्ञानस्य निष्क्रियग्राहकाः न भवन्ति, अपितु ते व्यक्तिः भवन्ति ये सम्मानिताः, परिचर्याः, अवगताः च भवन्ति । ते कष्टानां सम्मुखे विद्यालयस्य समर्थनं साहाय्यं च अनुभवितुं शक्नुवन्ति, सफलतायां च स्वशिक्षकैः सह आनन्दं उपलब्धिञ्च साझां कर्तुं शक्नुवन्ति। एतादृशः सकारात्मकः भावनात्मकः अनुभवः छात्राणां पीढयः विद्यालये अध्ययनं कुर्वन्तः प्रतिदिनं शिक्षणे अधिकसक्रियरूपेण संलग्नाः भवेयुः, पोषयितुं च प्रेरयिष्यति।
अस्मिन् कथायां वयं शिक्षायाः उष्णतां पश्यामः, मानवस्वभावस्य तेजः च अनुभवामः । प्रधानाध्यापकस्य वू याओवु इत्यस्य उत्तरपत्रं अग्रिमभुगतानं च, एतादृशं मानवीयं समाधानं, अदृश्यरूपेण एकप्रकारस्य शक्तिं प्रसारयति स्म - उत्तरदायित्वस्य, प्रेमस्य, उत्तरदायित्वस्य च विषये शक्तिः। यदा शिक्षाविदः स्वस्य स्थितिं त्यक्त्वा छात्राणां स्वरं समानवृत्त्या श्रोतुं शक्नुवन्ति, छात्राणां आवश्यकतानां प्रति निश्छलवृत्त्या प्रतिक्रियां दातुं शक्नुवन्ति तदा एषा शक्तिः जनानां हृदयेषु गभीरं मूलं स्थापयितुं असीमितसंभावनाः प्रेरयितुं च शक्नोति।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।