2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज रिपोर्टर झाओ डेलोंग
संवाददाता लियू डोंग
२६ सितम्बर् दिनाङ्के प्रातःकाले वुहान हुआक्सिया इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य वुटोङ्ग लेक न्यू कैंपस परियोजनायाः निर्माणं आरब्धम् एतत् प्रथमं विश्वविद्यालयं यत् लिआङ्ग्जी लेक् इत्यस्य वुटोङ्ग लेक पार्क् इत्यस्मिन् निर्माणं आरब्धवान् विश्वविद्यालयपरिसरस्य, औद्योगिकनिकुञ्जानां, नगरीयक्षेत्राणां च समन्वितविकासं प्रवर्धयितुं उच्चमानकैः सह वुहान न्यूटाउनस्य विज्ञानस्य, शिक्षायाः, संस्कृतिस्य, निवासयोग्यक्षेत्रस्य च निर्माणम्।
वुहान हुआक्सिया इन्स्टिट्यूट् आफ् टेक्नोलॉजी वुहान न्यू सिटी इत्यस्मिन् नूतनं परिसरं निर्माति अस्ति यत् एषा परियोजना वुटोंग लेक पारिस्थितिकी विज्ञानस्य शिक्षानगरस्य च मूलक्षेत्रे स्थिता अस्ति, यस्य कुलभूमिक्षेत्रं 1,000 एकर् अस्ति परियोजनायाः अनुसारं विद्यालयः द्वय-परिसर-सञ्चालन-प्रतिरूपस्य अनुसारं कार्यं करिष्यति परिसरानाम् अन्तरं प्रायः ३६ किलोमीटर्, प्रायः ३० मिनिट् ड्राइव् च अस्ति ।
एतत् अवगम्यते यत् एझोउ-नगरस्य लिआङ्गजिहू-मण्डले वुटोङ्ग-सरोवर-उद्याने कुलम् नव-भूमिः योजना अस्ति ८ क्रमाङ्कस्य मार्गः, अस्मिन् वर्षे एप्रिलमासे अपि मार्गस्य उन्नयनं सम्पन्नम् ।
एझोउ वुटोङ्ग लेक पार्कस्य नगरनिर्माणब्यूरो इत्यस्य निदेशकः लियू बो इत्यनेन उक्तं यत्, "केवलं वुहान हुआक्सिया इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य वुटोङ्ग लेक न्यू कैंपस परियोजनायाः कृते वयं १५ जनानां विशेषसेवावर्गं स्थापितवन्तः, यस्मिन् नगरनिर्माणं, विद्युत् च सम्मिलितम् अस्ति आपूर्तिः, नगरप्रबन्धनम्, भूमिः अन्यविभागाः च, सप्ताहव्यापीं सेवां निर्माय व्यावसायिकवातावरणस्य अनुकूलनं निरन्तरं कर्तुं प्रमुखपरियोजनानां कार्यान्वयनस्य त्वरिततायै नियमितसमागमः।”.
२०२३ तमे वर्षे आरम्भे वुहान-नवीननगरयोजनायाः घोषणा अभवत्, ततः लिआङ्ग्जिहु-मण्डलस्य वुटोङ्ग-सरोवर-उद्यानस्य २१ वर्गकिलोमीटर्-परिमितं "विज्ञानं, शिक्षा, संस्कृतिः, निवासयोग्यक्षेत्रं च" इति रूपेण स्थापितं ततः परं लिआङ्ग्जिहुमण्डले वुटोङ्ग-सरोवरविश्वविद्यालयनगरस्य निर्माणस्य योजना अस्ति । वुहान हुआक्सिया प्रौद्योगिकीसंस्थायाः नूतनपरिसरस्य वुटोङ्ग-सरोवरस्य निवासेन विश्वविद्यालयस्य निर्माणेन एकं प्रमुखं कदमम् अङ्गीकृतम् अस्ति ।
अवगम्यते यत् हालवर्षेषु एझोउ वुटोङ्ग लेक पार्क औद्योगिकमूलस्य विकासस्य आवश्यकतानां च आधारेण विश्वविद्यालयस्य विज्ञानस्य शिक्षायाश्च, संस्कृतिप्रौद्योगिक्याः, पारिस्थितिकजीवनक्षमतायाः च त्रयाणां प्रमुखानां औद्योगिककार्यात्मकदिशासु केन्द्रीकृत्य, एकं विशेषतां कार्यात्मकक्षेत्रं निर्मितवान् अस्ति of "science, education, culture and liveable area", बुद्धिमान् निर्माणं, जैवप्रौद्योगिकी, ऑप्टोइलेक्ट्रॉनिकसूचना, चिकित्सासाधनं अन्येषां प्रमुखोद्यमानां च सशक्ततया परिचयः। अस्मिन् वर्षे अगस्तमासपर्यन्तं एझोउ वुटोङ्ग् लेक् पार्क् इत्यनेन १० कोटि युआन् इत्यस्मात् अधिकमूल्यानां ११ परियोजनानां हस्ताक्षरं सम्पन्नम्, यत् गतवर्षस्य समानकालस्य तुलने ८३.३% वृद्धिः अभवत् कुलनिवेशः ६.१३ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ६५.२% वृद्धिः अभवत् ।
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।