समाचारं

कारस्य उपरि एते त्रयः "उच्च-अन्त" विन्यासाः वस्तुतः निरर्थकाः सन्ति, अन्तिमः च किञ्चित् भयङ्करः अस्ति ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु, घरेलु-नवीन-ऊर्जा-वाहनानां निरन्तर-विकासेन सह, अधिकानि नवीन-प्रौद्योगिकीनि, नवीन-विन्यासानि च वास्तवमेव अतीव उच्च-स्तरीयाः दृश्यन्ते, दीर्घकालं यावत् तेषां उपयोगात् पूर्वं, भवन्तः अनुभविष्यन्ति यत् यदि इदं सुन्दरं भवितुमर्हति | भवितुं । परन्तु तथ्यं तु एतत् यत् अस्माभिः तस्य उपयोगानन्तरं वयं ज्ञास्यामः यत् तस्य कोऽपि उपयोगः नास्ति, एतत् केवलं निष्प्रयोजनम् अस्ति, केचन कार्याणि च किञ्चित् भयङ्कराणि सन्ति ।

प्रथमं यात्रिकमनोरञ्जनपर्दे ।यात्रीमनोरञ्जनपट्टिकायाः ​​अवधारणा वस्तुतः अतीव उत्तमम् अस्ति, अवश्यं च पृष्ठपङ्क्तौ छतपटलस्य भवितुं अपि अतीव उत्तमम् अस्ति । भवतु नाम अनेकेषां मित्राणां दृष्टौ सह-पायलटस्य पटलः भवति यदा कोऽपि सह-पायलट-आसनस्य उपरि उपविष्टः भवति तदा भवन्तः प्रासंगिकान् विडियो-कार्यक्रमान् द्रष्टुं शक्नुवन्ति, विशेषतः केचन "उत्तमाः पत्नयः" ये बहु वदन्ति attention. , चालकं वाहनचालने अधिकं ध्यानं दातुं शक्नोति।

परन्तु किञ्चित्कालं यावत् वाहनचालनं कृत्वा भवन्तः पश्यन्ति यत् बहवः जनानां यात्रिकमनोरञ्जनपट्टिकाः मूलतः पर्दातः बहिः अवस्थायां सन्ति । अस्य अनेकानि कारणानि सन्ति सर्वप्रथमं केचन यात्रिकमनोरञ्जनपर्देषु भवन्तः तान् स्पष्टतया अपि न पश्यन्ति यदा भवन्तः तान् स्पष्टतया द्रष्टुं शक्नुवन्ति विडियो पश्यन्तु, यात्री अवश्यमेव कठिनतया उपविष्टः, स्पष्टतया असहजः।

तस्मिन् एव काले यद्यपि बहवः कार-उत्पादाः यात्रिक-मनोरञ्जन-पर्दे सुसज्जिताः सन्ति तथापि दत्तांशः निःशुल्कः नास्ति, अथवा निःशुल्क-दत्तांशस्य अर्थः अस्ति यत् यदि भवान् दत्तांशं अतिक्रमयति तर्हि अधिकं धनं व्यययितुम् अर्हति buy data.

अतः यदि केचन मॉडल् यात्रिकमनोरञ्जनपर्देन सुसज्जिताः न सन्ति, तस्य स्थापनायै धनं व्ययितुं आवश्यकं भवति तर्हि भवद्भिः एतत् धनं सर्वथा व्ययितुं न प्रयोजनम्!

द्वितीयं मन्दं विहङ्गमवितानम् ।भवान् सर्वे जानन्ति यत् अन्तिमेषु वर्षेषु बहवः नवीनाः ऊर्जावाहनानि विपण्यां प्रक्षेपितानि, येषु विहङ्गमवितानम् इति नूतनं वस्तु अस्ति तथापि स्पष्टतया वक्तुं शक्यते यत् एतत् काचस्य विशालः भागः अस्ति has मुद्दा अस्ति यत् अधिकं सुन्दरं बृहत्तरं च भवितुम् अस्य विहङ्गमवितानस्य परिपक्वा विद्युत् सूर्यछाया नास्ति । यद्यपि बहवः निर्मातारः दावन्ति यत् काचः प्रायः सर्वान् पराबैंगनी-अवरक्त-किरणान् अवरुद्धुं शक्नोति तथापि वास्तविकप्रयोगे अद्यापि अतीव उज्ज्वलः अस्ति ।

अवश्यं, केचन मॉडल् मन्दगन्धयुक्तेन वितानेन सुसज्जिताः सन्ति, यत् सूर्यप्रकाशं अवरुद्ध्य वितानस्य काचस्य अन्धकारं कर्तुं विद्युत् समायोजनस्य उपयोगं करोति, परन्तु उपर्युक्तवत्, मूलतः सूर्यस्य मुखपृष्ठस्य उपयोगः श्रेयस्करः

अन्तिमः वस्तु विद्युत् शोषणद्वारम् अस्ति।पूर्वं विद्युत् चूषणद्वाराणि अनेकेषां उच्चस्तरीयमाडलानाम् अनन्यं भवति स्म यदा द्वारं समापनबिन्दुसमीपे भवति तदा एतत् अधिकं सुरुचिपूर्णं वक्तुं शक्यते has "flyed into the homes of ordinary people" "आम्, दशतः द्विशतसहस्राधिकं मूल्यं येषां बहवः काराः तेन सुसज्जिताः सन्ति।

परन्तु सर्वेषां ज्ञातं यत् अधिकांशजनानां द्वारं पिधाय तुल्यकालिकरूपेण प्रबलं बलं प्रयुङ्क्ते सम्पादकः प्रायः गृहे एव भार्यायाः टीसः करोति वायव्यक्षेत्रे विद्युत्द्वारचूषणस्य आवश्यकता नास्ति, यतः महिलाः अपि "द्वारं स्तम्भयितुं" रोचन्ते। अतः बहुषु सन्दर्भेषु विद्युत् शोषणद्वाराणि केवलं निष्प्रयोजनानि भवन्ति ।

मुख्यसमस्या अस्ति यत् अद्यत्वे प्रायः सर्वाणि विद्युत्-चूषण-द्वाराणि पिञ्च-विरोधी न भवन्ति यदा बहवः बालकाः सर्वैः हस्तैः द्वारं ग्रहीतुं रोचन्ते, ततः विद्युत्-चूषणद्वारं हस्तं चिमटयति एव एषा स्थितिः पूर्वमेव अभवत् .तत् बहु । अतः यदि भवद्भिः एतत् विन्यासं प्राप्तुं विकल्पानां कृते अतिरिक्तं दातव्यं भवति तर्हि वयं सर्वथा आवश्यकं न मन्यामहे । अवश्यं, आदर्शवत् सेटिंग् यत् विद्युत् शोषणकार्यं निष्क्रियं कर्तुं शक्नोति, तत् अद्यापि अतीव उत्तमम् अस्ति ।

सर्वेषु सर्वेषु, अनेकाः नवीनाः कार्याणि विन्यासाः च ये वाहन-उत्पादानाम् उपरि दृश्यन्ते, तेषां परीक्षणं कालेन न कृतम् अस्ति तथा च बहुवारं ते केवलं वाहनम् अधिकं उच्च-अन्तं, भव्यं, श्रेष्ठं च दृश्यमानं कर्तुं भवन्ति, परन्तु मध्ये fact they are not that good to use तथापि बहवः उपयोक्तारः कारक्रयणपूर्वं पूर्णतया न अवगच्छन्ति।