2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झेजियांग-प्रान्तस्य जियाक्सिङ्ग-नगरस्य नान्हु-मण्डले केचन श्रम-प्रधान-उद्योगाः, प्रौद्योगिकी-प्रधान-उद्योगाः च स्थानान्तरणस्य लक्षणं दर्शयन्ति । अस्य कृते नान्हुजिल्ला सीपीपीसीसी इत्यस्य अध्यक्षः झाङ्ग जियानः अस्य वर्षस्य प्रथमार्धे उद्यमैः विदेशनिवेशविषये सर्वेक्षणं कर्तुं अग्रणीः अभवत्, यत्र "नान्हुजिल्ला उद्यमानाम् विदेशनिवेशस्थितेः विषये विशेषसर्वक्षणम्" अपि अभवत् । क्षेत्रे १,१९४ "चतुर्शीर्षक" उद्यमानाम् उपरि, तेषु ६५ उद्यमानाम् उपरि सर्वेक्षणं कृत्वा विदेशनिवेशयुक्तेषु उद्यमानाम् विषये केन्द्रितं शोधं करणीयम् ।
wechat सार्वजनिकखाते "nanhu cppcc" तः समाचारानुसारं 27 सितम्बर दिनाङ्के, हालमेव, "zhejiang अर्थव्यवस्था" 2024 अंक 08 "सीमा अवलोकन" स्तम्भे झांग जियानस्य शोधप्रतिवेदनं "उद्यमविदेशीयनिवेशस्य अन्वेषणं सुझावश्च - नान्हु" प्रकाशितम् अस्ति उदाहरणरूपेण जिला।
प्रतिवेदने दर्शितं यत् नान्हुजिल्होद्यमानां विदेशनिवेशगन्तव्यस्थानानि मुख्यतया दक्षिणपूर्व एशिया, उत्तर अमेरिका तथा यूरोपदेशेषु सन्ति विकासशीलदेशाः मुख्यतया वियतनाम, इन्डोनेशिया, कम्बोडिया, भारतं, मेक्सिको च विकसितदेशेषु केन्द्रीकृताः सन्ति संयुक्तराज्यसंस्था संयुक्तराज्यसंस्था च नेदरलैण्ड्देशः च । २०१६ तमे वर्षात् नान्हुमण्डले कुलम् ७० विदेशीयनिवेश उद्यमाः सन्ति, येषु माध्यमिक-तृतीय-उद्योगानाम् ८ श्रेणयः सन्ति, यत्र कुलबाह्यनिवेशः ५.७८८ अमेरिकी-डॉलर् (४१.३५५ अरब युआन्; प्रबन्धनमानकानुसारं, अधः समानः) अस्ति वास्तविकं कुलबाह्यनिवेशः ४.३६४ अरब अमेरिकीडॉलर् (३१.१८२ अरब युआन्) अस्ति, यत् कुलनियोजितनिवेशस्य ७५.४% भागः अस्ति । उद्योगानां दृष्ट्या विनिर्माण-उद्योगे कुलनिवेशः १.७७८ अरब अमेरिकी-डॉलर् (१२.७२५ अरब युआन्) आसीत्, व्यावसायिक-तकनीकी-सेवासु कुलनिवेशः ९४६ मिलियन-अमेरिकी-डॉलर् (६.७७१ अरब युआन्) आसीत्, यस्य ३०.७%, १६.३% च क्रमशः कुल विदेशी निवेश।
विदेशनिवेशस्य लक्षणस्य दृष्ट्या,प्रथमं, निम्नस्तरीयनिर्माणस्य निवेशः मुख्यतया दक्षिणपूर्व एशियायां भवति ।३३.३% कम्पनीभिः वियतनाम, इन्डोनेशिया इत्यादिषु दक्षिणपूर्व एशियायां स्वनिवेशः केन्द्रीकृतः, यत्र मुख्यतया सङ्गणक, संचारः अन्ये च इलेक्ट्रॉनिकसाधननिर्माणं, रासायनिककच्चामालम् अन्ये च उद्योगाः सन्ति उदाहरणार्थं झेजियांग लिआङ्ग्यो वुड् इंडस्ट्री कम्पनी लिमिटेड् इत्यनेन ४२ मिलियनं निवेशः कृतः युआन् जेबाङ्ग, इन्डोनेशियायां वार्षिक उत्पादनक्षमता 3 मिलियन / 2000 ठोस लकड़ी समग्र तल उत्पादन रेखा स्थापित करने के लिए।
द्वितीयं, मध्यतः उच्चस्तरीयप्रौद्योगिकी-प्रधान-निर्माण-उद्योगेषु निवेशः विकसितदेशेषु प्रवहति ।यतो हि बाइडेन् प्रशासनं मम देशस्य चिप्-अर्धचालक-उद्योगानाम् उपरि नियन्त्रणं कर्तुं केन्द्रितं भवति, तथैव बोचुआङ्ग-प्रौद्योगिकी-कम्पनी-लिमिटेड्-द्वारा प्रतिनिधित्वं कृत्वा सङ्गणक-सञ्चार-आदि-इलेक्ट्रॉनिक-उपकरण-निर्माण-उद्योगाः स्थानीय-सरकारैः सह सहकार्यं कर्तुं संयुक्तराज्य-यूरोप-देशेषु अनुसंधान-विकास-प्रौद्योगिकी-केन्द्राणि स्थापयितुं प्रवृत्ताः सन्ति उन्नतप्रौद्योगिकी प्राप्तुं।
तृतीयः सामान्यसाधनानाम्, संचारविद्युत्-उद्योगानाम् मेक्सिको-दक्षिण-एशिया-देशयोः बहिर्वाहः ।"३०१ अन्वेषण" सूचीयाः प्रभाविताः सामान्यसाधननिर्माणकम्पनयः मेक्सिकोदेशं प्रति उत्पादनरेखाः स्थानान्तरयितुं अधिकं प्रवृत्ताः सन्ति । चीनदेशे अतिरिक्त-अमेरिका-शुल्कं परिहरितुं वा विदेशेषु क्रयशृङ्खला-आवश्यकतानां प्रतिक्रियारूपेण वा साक्षात्कारं कृतवन्तः केचन कम्पनयः व्यापार-बाधानां जोखिमं न्यूनीकर्तुं तथा च उत्पादन-आधारं वा आपूर्तिं वा स्थापयित्वा अमेरिकी-ग्राहकानाम् आपूर्तिं कर्तुं लचीलतां वर्धयितुं मेक्सिको-देशे स्थानं स्थापयितुं रुचिं लभन्ते श्रृङ्खलासम्बन्धाः तत्र । उदाहरणार्थं, calixibela compressor co., ltd. इत्यनेन 137 मिलियन युआन् तथा विदेशीय huayi compression barcelona company इत्यनेन 99:1 इत्यस्य अनुपातेन निवेशः कृतः यत् मेक्सिकोदेशे 6 मिलियन रेफ्रिजरेटर कंप्रेसरस्य वार्षिकं उत्पादनं कृत्वा निर्माणस्य आधारः स्थापितः is tending to india, etc. विङ्गटेक् कम्युनिकेशन्स् कम्पनी लिमिटेड् इत्यादयः देशाः भारते उत्पादनरेखाः विन्यस्तुं १.७३४ अरब युआन् निवेशं कृतवन्तः, तथा च भारतस्य उत्पादनस्य वैश्विकं उत्पादनं १.३% तः ३.१% यावत् वर्धितम्
झाङ्ग जियानः जियाक्सिङ्ग्-नगरे दीर्घकालं यावत् कार्यं कृतवान्, हैयान्-मण्डलस्य काउण्टी-मजिस्ट्रेट्-रूपेण, जियाक्सिङ्ग्-नगरपालिकाविकास-सुधार-आयोगस्य निदेशकरूपेण च कार्यं कृतवान्
सः उपर्युक्ते शोधप्रतिवेदने अवदत् यत् नान्हुमण्डलस्य उद्यमानाम् विदेशीयनिवेशः बाजार अर्थव्यवस्थायाः संचालनस्य अपरिहार्यः परिणामः अस्ति यत् नान्हुमण्डलस्य कृते स्वस्य औद्योगिकसंरचनायाः समायोजनं औद्योगिकपरिवर्तनस्य उन्नयनस्य च एकमात्रं मार्गम् अपि अस्ति is conducive to enhancing the core engine functions in some industries in nanhu district , विद्यमानभूमिसञ्चयस्य पुनः सजीवीकरणं, प्रति म्यू उत्पादनं वर्धयितुं, न्यायक्षेत्रे भूमिं पर्यावरणं च दबावं दूरीकर्तुं। परन्तु एते दुष्प्रभावाः अपि आनयति- १.
निर्माणस्य "दुर्बलीकरणस्य" दुष्प्रभावः भवति ।अव्यवस्थितविदेशीयनिवेशः, विशेषतः प्रमुखनिर्माणउद्यमानां विदेशीयनिवेशः, नान्हुमण्डले सम्बद्धानां उद्योगानां स्थायिविकासाय अनुकूलः नास्ति तथा च नान्हुमण्डलस्य आर्थिकस्थिरतायां निश्चितः प्रभावः भविष्यति। वर्तमान समये नान्हुमण्डले प्रमुखाः उद्योगाः अद्यापि सम्पूर्णा औद्योगिकशृङ्खलां न निर्मितवन्तः तथा च अपस्ट्रीम "कोर चालकशक्तिः" केचन उद्योगाः "एकस्य प्रबलकम्पन्योः" स्थितिं सम्मुखीकुर्वन्ति, ते विनिर्माणनिवेशस्य बहिर्वाहस्य अग्रणी उद्यमस्य च द्विगुणं निचोडं सहितुं न शक्नुवन्ति उत्पादनक्षमतायाः बहिर्वाहः, येन सम्बन्धित-उद्योगाः श्रृङ्खला-स्थानांतरणस्य जोखिमः अभवत् । नान्हुमण्डले केचन नवीनसेवा-उद्योगाः क्षेत्रे सम्बद्धेषु विनिर्माण-उद्योगेषु पूर्णतया निर्भराः सन्ति यदा अपस्ट्रीम-डाउनस्ट्रीम-विनिर्माण-उद्योगाः एकस्मिन् समये संकुचन्ति तदा उद्योगस्य "खोखला" भवितुं अस्माकं निकटतया ध्यानं दातव्यम् | . अल्पकालीनरूपेण केषुचित् उद्योगेषु "अग्रणी" कम्पनीनां स्थानान्तरणजोखिमानां विषये अस्माभिः सजगता भवितुमर्हति।
सम्बन्धित उद्योगानां व्यापकप्रतिस्पर्धां न्यूनीकर्तुं।उद्यमानाम् स्थानान्तरणस्य कारणेन अन्तर्राष्ट्रीयबाजारे नान्हुमण्डलस्य सम्बद्धानां उत्पादानाम् विपण्यभागः निरन्तरं संकुचितः अस्ति तथा च तस्य अन्तर्राष्ट्रीयप्रतिस्पर्धायाः क्षयः अभवत् २०२३ तमे वर्षे नान्हुमण्डलस्य श्रमप्रधानपदार्थानाम् निर्यातः अमेरिका, यूरोप, जापानदेशेषु क्रमशः ७.३%, ४.४%, ६.१% च वर्षे वर्षे न्यूनः अभवत् गणनाद्वारा उद्यमानाम् बाह्यनिवेशस्य उत्पादनक्षमताहस्तांतरणस्य च अस्मिन् वर्षे नान्हुमण्डलस्य औद्योगिकनिर्गममूल्यस्य वृद्धिदरं २.०-३.५ प्रतिशताङ्कपर्यन्तं प्रभावितं भविष्यति इति अपेक्षा अस्ति। तस्मिन् एव काले उद्यम-उत्पादन-क्षमतायाः न्यूनतायाः कारणात् नान्हु-मण्डले रोजगारस्य स्थितिः किञ्चित्पर्यन्तं प्रभाविता भविष्यति, विदेशेषु कारखानस्य निर्माणानन्तरं क्रमेण घरेलु-उत्पादनस्य परिमाणं न्यूनीकरिष्यते, तथा च केषाञ्चन उत्पादनपञ्चानां स्थानान्तरणानन्तरं कर्मचारिणां संख्या १५.०% न्यूनीभवति इति अपेक्षा अस्ति । सर्वेक्षणं कृतेषु ४०.४% कम्पनीषु उक्तं यत् औद्योगिकपरिवर्तनस्य, उत्पादनरेखास्थापनस्य इत्यादीनां सम्मुखे तेषां श्रमस्य माङ्गल्यं भिन्न-भिन्न-अङ्केन न्यूनीभवति
औद्योगिकशृङ्खलायाः विस्ताराय "व्यत्ययजोखिमम्" आनयति ।नान्हुमण्डले विदेशनिवेशोद्यमानां उद्योगवर्गाणां विश्लेषणस्य अनुसारं अधिकांशः उद्यमाः अद्यापि उच्चमूल्यवर्धित-उद्योगेषु प्रवेशं न कृतवन्तः, तथा च प्रमुख-उद्योग-आपूर्ति-शृङ्खलानां स्थानीय-स्वयं-निर्भरतायाः दरः न्यूनः अस्ति, क्रमेण तस्य तत्काल-आवश्यकता वर्तते प्रौद्योगिकी-नवीनीकरणेन, परिवर्तनेन, उन्नयनेन च औद्योगिकशृङ्खलायाः मध्यभागे, उपरि च प्रवेशं कुर्वन्ति । विङ्गटेक कम्युनिकेशन्स् इत्यस्य उदाहरणरूपेण गृहीत्वा तस्य अनुसंधानविकासनिवेशः मुख्यतया क्षेत्रात् बहिः अस्ति क्षेत्रात् बहिः, यस्य, विदेशेषु आपूर्तिः १४%, गुआङ्गडोङ्ग इत्यादीनां पर्ल् रिवर डेल्टा क्षेत्राणां ६१%, जियांग्सु इत्यादिषु याङ्गत्से नदी डेल्टा क्षेत्रेषु २४% भागः अस्ति उद्यमानाम् विदेशीयनिवेशः अनिवार्यतया नान्हुमण्डले केषाञ्चन उद्यमानाम् वैज्ञानिकसंशोधननिवेशं प्रभावितं करिष्यति, यत् औद्योगिकस्थितेः नवीनता-सञ्चालित-सुधारस्य मूलभूमिकां निरन्तरं दुर्बलं करिष्यति |. तदतिरिक्तं औद्योगिक-आपूर्ति-शृङ्खलासु "विकेन्द्रीकरणस्य", "क्षेत्रीयकरणस्य" "स्थानीयीकरणस्य" च प्रवृत्त्या नान्हुमण्डले औद्योगिकशृङ्खला-समूहीकरणस्य "चिपचिपापनं" अधिकं प्रभावितम् अस्ति
अन्ते झाङ्ग जियान इत्यनेन प्रमुख उद्यमानाम् निवेशस्य अभिप्रायस्य व्यापकरूपेण निरीक्षणं कर्तुं सटीकवर्गीकरणनीतयः कार्यान्वितुं च शोधप्रतिवेदने आह्वानं कृतम्। आगामिषु वर्षत्रयेषु 5 मिलियन युआन-अधिकं कर-भुगतानं कृत्वा प्रमुख-उद्यमानां प्रमुख-उद्योगानां च निवेश-अभिप्रायस्य व्यापकं सर्वेक्षणं कर्तुं, उद्यमानाम् विकास-प्रवृत्तिं विदेशीय-निवेशस्य स्थितिं च अवगन्तुं, कार्यान्वयनार्थं च अनुशंसितम् अस्ति विभिन्नपरिस्थित्यानुसारं नीतयः वर्गीकृताः। प्रथमं प्रमुख-उद्योगानाम्, मुख्यालय-उद्यमानां, समूह-उद्यमानां, उत्तम-विकास-लाभानां च उद्यमानाम् लक्ष्यं कृत्वा, येषां निवेश-अभिप्रायः अधिकः भवति, तथा च तेषां कठिनतानां समाधानार्थं सहायतां कर्तुं सर्वप्रयत्नाः करणीयः, अधिकतम-पर्यन्तं विविध-कारकाणां कृते प्रमुख-गारण्टीः प्रदातुं च प्रयत्नः करणीयः |. अनुशंसितं यत् विकासः सुधारः च, आर्थिकः सूचनाः, वाणिज्यः, प्राकृतिकसंसाधननियोजनं च अन्यविभागाः अधिकसटीकानि, प्रभावी, परिचालनात्मककारकप्रतिश्रुतिनीतीनां अध्ययनं प्रस्तावनं च कुर्वन्तु येन एतत् सुनिश्चितं भवति यत् उद्यमाः नान्हुनगरे निवेशनिधिं नवीनं उत्पादनक्षमतां च निवेशयन्ति तथा च विकासं निरन्तरं कुर्वन्ति वर्धते च । द्वितीयं प्रमुखोद्यमानां कृते मुख्यालयस्य अर्थव्यवस्थायाः संवर्धनं विकासं च कर्तुं केन्द्रीक्रियते येषां वस्तुनिष्ठरूपेण विपण्यविस्तारस्य कारणेन अन्यस्थानेषु निवेशस्य आवश्यकता वर्तते तथा च कच्चामालस्य उत्पत्तिं जब्धयितुं वाणिज्यविभागः अग्रणीः भवेत् इति अनुशंसितम् -दक्षता, उच्च-ऊर्जा-उपभोक्ता, उच्च-प्रदूषण-परियोजनानि च स्केल-अर्थव्यवस्थां प्राप्तुं औद्योगिक-परिवर्तनं उन्नयनं च प्राप्तुं औद्योगिक-शृङ्खलायाः विन्यासस्य अनुकूलनं च। तृतीयम्, न्यून औद्योगिकस्तरं, न्यूनं वर्धितमूल्यं, न्यूनदक्षता च क्रमेण न्यूनतां गच्छन्तं करयोगदानं च युक्तानां "चतुर्निम्न" उद्यमानाम् कृते, उद्यमस्य विदेशेषु निवेशस्य इच्छायाः सम्मानस्य आधारेण, विकास-सुधारविभागः अग्रणीः भवेत् इति अनुशंसितम् तथा आर्थिक, सूचना, वाणिज्य इत्यादिविभागैः सह समन्वयं कुर्वन्ति उद्योगानां मार्गदर्शनं कृत्वा "निम्न-अन्तं स्थानान्तरयितुं" तथा च नान्हु-स्थापनं कृत्वा उद्यमानाम् उत्पादन-आधारं पर्वत-समुद्र-सहकार्यं प्रति, समकक्ष-सहायता-क्षेत्रेषु स्थानान्तरयितुं व्यवस्थित-मार्गदर्शनाय समग्रयोजनानि निर्मातुं परिस्थितयः निर्मातुं च निवेशस्थानेषु औद्योगिकनिकुञ्जाः।
सः अपि सुझावम् अयच्छत् यत् उच्चमानकानां उपयोगः करणीयः यत् आरामदायकं, उष्णं, आश्वासितं, सुरक्षितं च व्यावसायिकवातावरणं निर्मातव्यम्। प्रथमं अधिकं सुलभं कुशलं च अनुमोदनवातावरणं निर्मातुं। अनुशंसितं यत् सुधारविभागः नीतिलचीलतास्थानस्य सावधानीपूर्वकं अध्ययनं कर्तुं अग्रणीः भवेत्, तथा च कानूनैः नीतैः च अनुमतव्याप्तेः अन्तः अग्रे-दृष्टि-मूल-विभेदित-सुधार-उपायानां सङ्ख्यां प्रारम्भं कर्तुं, पुनरावर्तनीय-उन्नयनं च प्रवर्तयितुं च मिलित्वा कार्यं करोतु | सम्पूर्णा अनुमोदनप्रक्रिया। द्वितीयं तु उष्णतरं जीवनस्थानवातावरणं निर्मातुं । शिक्षा, चिकित्सासेवा, व्यक्तिगतकर, जीवनसुविधा इत्यादिषु निवेशकानां वेदनाबिन्दून् प्रभावीरूपेण समाधानं कुर्वन्तु, निवेशकानां कृते चिन्तारहितं स्वव्यापारं आरभ्यतुं सुन्दरं गृहं निर्मायन्तु। तृतीयः औद्योगिकवृद्ध्यर्थं अधिकं सम्पूर्णं पारिस्थितिकवातावरणं संवर्धयितुं । औद्योगिकशृङ्खलानिवेशस्य 3.0 संस्करणं मुख्यदिशारूपेण गृहीत्वा, उद्योगनक्शे निवेशनक्शे च अधिकं परिष्कृत्य, प्रमुखउद्योगान्, सामरिक-उदयमान-उद्योगान्, उत्पादक-सेवा-उद्योगान् च आकर्षयितुं परिश्रमं कुर्वन्तु, तथा च नेतारः, पूरकशृङ्खलाः, समूहीकरणं च आकर्षयितुं परिश्रमं कुर्वन्ति चतुर्थं अधिकं सुरक्षितं नीतिवातावरणं निर्मातुं। इमान्दारसर्वकारस्य निर्माणं गभीरं कुर्वन्तु, नीतिनिर्माणकाले उद्यमानाम् प्रभावी आवश्यकताः अधिकं शृण्वन्तु, नीतीनां व्याख्यां कुर्वन् अन्येषां दृष्ट्या अधिकं चिन्तयन्तु, येन उद्यमाः सर्वकारे पूर्णविश्वासं धारयितुं शक्नुवन्ति तथा च नान्हुनगरे विकासस्य आशापूर्णाः भवेयुः जनपद।
तदतिरिक्तं उद्यमानाम् विदेशीयनिवेशस्य निरीक्षणसेवातन्त्रं स्थापयन्तु । प्रथमं उद्यमस्थापनार्थं पूर्वचेतावनीतन्त्रस्य स्थापना । उद्यमानाम् अभिप्रायस्य विषये निकटतया ध्यानं दत्तव्यं यत् उद्यमानाम् विदेशनिवेशार्थं पूर्वचेतावनीसूचकप्रणालीं स्थानान्तरयितुं, अध्ययनं च स्थापयितुं च, विभिन्नानां इकानां विदेशनिवेशेन सम्बद्धानि आँकडानि एकीकृत्य एकीकृत्य, उद्यमस्थानान्तरणार्थं बृहत्दत्तांशमञ्चं स्थापयितुं शीघ्रचेतावनी, निर्माणं च पूर्वचेतावनीप्रतिरूपं, पूर्वचेतावनीस्तरस्य मूल्याङ्कनं, वर्गीकृतं ग्रेडीकृतं च जोखिमप्रतिक्रियां कार्यान्वितुं, तथा च विदेशेषु स्थानान्तरणं कर्तुम् इच्छन्तः कतिपयैः कम्पनीभिः सह व्यवहारं करोति, ते सटीकसेवाः प्रदातुं पूर्वमेव हस्तक्षेपं कुर्वन्ति द्वितीयं विदेशेषु निवेशं कृतवन्तः कम्पनीनां कृते विदेशीयनिवेशगन्तव्यस्थानानां निवेशकम्पनीनां च मध्ये नियमितविमर्शतन्त्रं स्थापयितुं पूरकलाभानां संयुक्तविकासस्य च सिद्धान्तस्य आधारेण वयं सहकार्यस्य क्षमतां गभीररूपेण उपयोगं करिष्यामः, नवीनतां करिष्यामः, सहकार्यप्रतिरूपे सुधारं करिष्यामः,। तथा गहनसहकार्यं, परस्परलाभं, विजय-विजय-परिणामं च प्राप्तुं। तृतीयम्, औद्योगिकप्रसारजोखिमान् दृष्ट्वा सम्पूर्णे कार्ये श्रृङ्खलाचिन्तनस्य कार्यान्वयनम्, उद्यमानाम् सम्पर्कस्य तन्त्रस्य अनुकूलनं कार्यान्वयनञ्च, प्रमुखोद्यमानां कृते परिचर्या सुदृढीकरणं च अनुशंसितम् अस्ति "शृङ्खलास्वामिना" उद्यमानाम् प्रमुखोद्यमानां च बृहत्तरं सशक्तं च भवितुं समर्थनार्थं "एकः उद्यमः, एकः नीतिः" कार्यान्वितुं, "विशेषज्ञानाम्, विशेषाणां, नवीनानाञ्च" उद्यमानाम् पूर्णचक्रसंवर्धनशृङ्खलायां सुधारं कर्तुं, औद्योगिकशृङ्खलायां अटन् बिन्दून् स्वच्छं कर्तुं, तथा औद्योगिकशृङ्खलायाः चिपचिपाहटं लचीलतां च सुधारयति। सहयोगपूर्वकं बृहत्-शक्तिशालिनां उद्यमानाम् भर्तीं प्रवर्धयितुं, सहायक-उद्योगानाम् एकत्रीकरणं, सेवा-उद्योग-शृङ्खला-कार्यं वार्ता-अनुबन्ध-हस्ताक्षरस्य, निर्माणस्य, उत्पादनस्य, संचालनस्य च कार्यान्वयनस्य सम्पूर्ण-प्रक्रियायाः विस्तारं कर्तुं, उद्यमानाम् क्षमता-विस्तारस्य च दोहनं कर्तुं ध्यानं दत्तुं, वेतनं निकटं कर्तुं च वैज्ञानिकसंशोधनसंस्थानां परिवर्तनं ऊष्मायनं च प्रति ध्यानं ददाति, तथा च परिमाणात्मकपरिवर्तनात् गुणात्मकपरिवर्तनपर्यन्तं कूर्दनं प्राप्तुं प्रयतन्ते