समाचारं

स्टॉकः समाप्तः! क्रयसीमा ! दक्षिणकोरियादेशे "गोभीयाः अभावः" अस्ति! किं प्रचलति ?

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोरियादेशस्य गोभी-आपूर्तिः कठिना अस्ति, मूल्यानि च वर्धन्ते । अधुना केचन सुपरमार्केट् चीनीयगोभीक्रयणं प्रतिबन्धयितुं अपि आरब्धाः सन्ति ।

दक्षिणकोरियादेशस्य सियोल्-नगरस्य एकस्मिन् सामुदायिक-सुपरमार्केट्-मध्ये अधुना शेल्फ्-मध्ये एकस्य विशालस्य गोभी-मूल्यं प्रायः ८० युआन्-रूप्यकाणि भवति । मूल्यं तुल्यकालिकं महत् इति कारणतः अल्पाः जनाः एव तत् क्रीणन्ति, तस्य स्थाने शिशुगोभी, गोभी इत्यादीन् विकल्परूपेण चिन्वन्ति । दक्षिणकोरियादेशे चीनीयगोभीस्य अद्यतनं कठिनं आपूर्तिं माङ्गं च न्यूनीकर्तुं कठिनं यतः कोरियादेशस्य बृहत्सुपरमार्केटशृङ्खलेषु छूटेन विक्रेतुं सर्वकारीयसहायता अस्ति, अतः एतेषु स्थानेषु चीनीयगोभीस्य एकं शिरः क्रयणं प्रायः ३० तः ४० युआन् यावत् भवति, यत् प्रायः ३० यावत् भवति % औसतखुदरामूल्यापेक्षया सस्ता। फलतः दक्षिणकोरियादेशे बहवः उपभोक्तारः बृहत्सुपरमार्केटशृङ्खलाः उद्घाटयितुं पूर्वं पङ्क्तिं स्थापयितुं आरब्धवन्तः .

कोरिया कृषि, मत्स्यपालन, खाद्यवितरणनिगमेन प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं अस्य मासस्य प्रथमतः २५ दिनाङ्कपर्यन्तं चीनीयगोभीयाः औसतमूल्ये गतवर्षस्य समानकालस्य तुलने प्रायः ३७% वृद्धिः अभवत् चीनीयगोभीयाः अभावेन समाप्तकिमची-उत्पादने न्यूनता अभवत्, सुपरमार्केट्-क्रयणे अपि अस्थायीरूपेण न्यूनता अभवत्, अधुना केचन सुपरमार्केट्-किम्ची-अल्मारयः विक्रीताः, केचन ऑनलाइन-मॉल-स्थानानि च ५०-तमेभ्यः अधिकेभ्यः भण्डारं त्यक्तवन्तः किमचि उत्पादाः एकस्मिन् समये। तदतिरिक्तं दक्षिणकोरियादेशस्य केषुचित् क्षेत्रेषु विद्यालयभोजनकेन्द्रेषु अस्य मासस्य ३० दिनाङ्कात् आगामिमासस्य मध्यभागपर्यन्तं किमची-आपूर्तिं बाधितुं सूचनाः जारीकृताः सन्ति।

२७ दिनाङ्के दक्षिणकोरियासर्वकारेण क्रीतस्य १६ टनस्य चीनीयगोभीस्य प्रथमः समूहः दक्षिणकोरियादेशम् आगतः, आगामिसप्ताहे वा शीघ्रमेव विपण्यां स्थापनं भविष्यति इति अपेक्षा अस्ति। दक्षिणकोरियादेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं दक्षिणकोरियासर्वकारः आगामिसप्ताहे चीनदेशात् अपि प्रायः ८० टन अतिरिक्तं चीनीयगोभी आयातं करिष्यति । सरकारीक्रयणस्य अतिरिक्तं कोरियादेशस्य निजीव्यापारकम्पनीभिः गोभी आयातः अपि वर्धितः अस्ति । कोरिया खाद्यऔषधप्रशासनेन बुधवासरे प्रकाशितस्य आँकडानुसारम् अस्य मासस्य प्रथमेषु २४ दिनेषु दक्षिणकोरियादेशिनः चीनदेशात् ५३० टन ताजाः चीनीयगोभी आयाताः, यत् गतवर्षस्य समानकालस्य तुलने सप्तगुणाधिकं वृद्धिः अभवत्। पूर्वानुमानानुसारं आगामिमासस्य मध्यभागे कोरियादेशस्य शरदऋतुस्य चीनीयगोभीस्य प्रेषणात् पूर्वं कोरियादेशस्य चीनीयगोभीयाः मूल्यवृद्धिः अल्पकालीनरूपेण अपि निरन्तरं भविष्यति।

स्रोतः - सीसीटीवी वित्त

प्रतिवेदन/प्रतिक्रिया