समाचारं

हाओपिन् एनडीए३.० देशस्य अन्तः अन्तः स्वविकसितं भङ्गयति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्युत् चालनात् आरभ्य गणनाशक्ति-अनुकूलनपर्यन्तं, नियम-एल्गोरिदम्-तः एकचरणस्य अन्तः-अन्त-वास्तुकला-समाधानपर्यन्तं, प्रत्येकं प्रौद्योगिकी-नवीनीकरणं उच्च-अन्त-विलासिता-शुद्ध-विद्युत्-ब्राण्ड्-रूपेण हाओपिनस्य गहन-सञ्चयं विस्फोटक-शक्तिं च प्रदर्शयति

२४ सितम्बर् दिनाङ्के हाओपिन् इत्यनेन भव्यतया एनडीए३.० इत्यस्य प्रारम्भः कृतः ।चीनस्य प्रथमः एकचरणीयः अन्त्यतः अन्ते यावत् वाहनचालनवास्तुकलारूपेण हाओपिन् एनडीए३.० ओटीए उन्नयनेन द्वौ प्रमुखौ सफलताः प्राप्तौ, यथा सशक्ततरपरिचयः, सशक्ततरं च बुद्धिमान् वाहनचालनक्षमताभिः सह यत् चालयितुं शक्यते राष्ट्रव्यापीरूपेण ततः परं हाओबो उच्चस्तरीयबुद्धिमत्वाहनस्य नूतनयुगं उद्घाटितवान् ।

तस्मिन् दिने १०:३० वादने हाओपिन् इत्यस्य प्रबन्धकेन गु हुइनान् इत्यनेन सह "हुरुन् रिपोर्ट्" इत्यस्य अध्यक्षः हुरुन् हुरुन् महोदयः व्यक्तिगतरूपेण नवीनतमेन बुद्धिमान् वाहनचालनप्रणाल्या सुसज्जितस्य हाओपिन् एच् टी इत्यस्य अनुभवं कृतवान् तथा च लाइव् प्रसारणद्वारा प्रशंसकानां समक्षं पूर्णतया प्रदर्शितवान् विविधजटिलमार्गस्थितौ nda3.0 इत्यस्य उत्तमं प्रदर्शनं, तथा च तस्मिन् एव काले हाओपिन् ब्राण्डस्य बुद्धिमान् वाहनचालनस्य पृष्ठतः प्रबलं तकनीकीबलं प्रकाशितवान्

३० सितम्बर् दिनाङ्के हाओपिन् एनडीए३.० स्मार्टड्राइविंग् आधिकारिकतया प्रारब्धम् एतत् चीनस्य प्रथमं एकचरणीयं अन्त्यतः अन्तः वास्तुकला अस्ति तथा च सर्वेषु श्रृङ्खलासु परिमाणेषु च राष्ट्रव्यापिरूपेण प्रक्षेपणं कर्तुं शक्यते ।

चीनस्य प्रथमा एकचरणीयः अन्तः अन्तः वास्तुकला अनुभवं अधिकं मानवसदृशं करोति

नक्शारहितबुद्धेः, अन्ततः अन्तः वास्तुकला च परिचयः उच्चस्तरीयबुद्धिमान् वाहनचालनं स्वायत्तवाहनचालनस्य महत्त्वपूर्णबिन्दौ आनयति। अन्तान्तं किम् ? संक्षेपेण काराःबुद्धिमान् चालनव्यवस्था मूलदृश्यपरिचयात् दृश्यबोधपर्यन्तं लीपफ्रॉग् परिवर्तनं प्रविष्टवती अस्ति ।haopin nda3.0 एकचरणस्य शुद्ध-रक्तस्य अन्तः अन्तः बुद्धिमान् चालन-उद्योग-क्रान्तिस्य नूतन-परिक्रमस्य नेतृत्वं करिष्यति इति अपेक्षा अस्ति ।

सर्वप्रथमं, हाओपिन् एनडीए३.० केवलं एकेन तंत्रिकाजालेन निवेशतः निर्गमपर्यन्तं गच्छति, यत् मध्यवर्ती संरचितसंवेदनपरिणामानां संचरणं न्यूनीकरोति तथा च सूचनानां हानिरहितसंचरणं साधयति, जटिलदृश्यानि अधिकतया अवगन्तुं सामना कर्तुं च शक्नोति, अनुभवः च अधिकः भवति मानवसदृशी तथा कार्यप्रदर्शनसीमा अधिका भवति। इयं प्रौद्योगिकी विभिन्नेषु वातावरणेषु विश्वसनीयं वाहनचालन-अनुभवं सुनिश्चितं करोति, यत्र विभिन्नस्थानानि, प्रकाशाः, मौसमः, समय-अवधिः च सन्ति, यत्र उपयोग-परिदृश्यानां व्यापकतमं श्रेणीं कवरं भवति तदतिरिक्तं हाओपिन् इत्यनेन उन्नतलिडारसमाधानयोः बहुधा निवेशः कृतः अस्ति यतोहि अस्याः प्रौद्योगिक्याः विविधचरमचालनपरिदृश्यानां निवारणे तथा च बाधानां दूरं गतिं च सटीकरूपेण मापने अप्रतिमलाभाः सन्ति

द्वितीयं, haopin nda3.0 स्थिरं वा गतिशीलं वा परिचयं, चौराहपरस्परक्रिया, न्यूनगति-खेलः वा इति सटीकरूपेण प्रतिक्रियां दातुं शक्नोति । अन्तः अन्ते यावत् बोर्डिंग् अनुभवः निःसंदेहं परमः अस्ति! गोलचक्रे बहुनिर्गमः, रात्रौ पृष्ठप्रकाशेन सह यातायातस्य साक्षात्कारः, निर्माणाधीनजटिलमार्गखण्डाः च इत्यादीन् जटिलपरिदृश्यान् सहजतया गन्तुं शक्नोति उच्च-सटीक-नक्शेषु अवलम्बनस्य आवश्यकता नास्ति, केवलं नेविगेशनं सेट् कुर्वन्तु, शेषं वाहनचालनकार्यं च हाओपिन् बुद्धिमान् वाहनचालनप्रौद्योगिक्याः कृते न्यस्तं कर्तुं शक्यते

दृढतरं प्रत्यभिज्ञानं, बलवत्तरं बुद्धिः

उत्तमं बुद्धिमान् वाहनचालनप्रणाली उपयोक्तृणां विश्वासं प्राप्तुं समर्था भवितुमर्हति तथा च तस्य उपयोगः बहुधा भवति। एतत् haopin nda3.0 ota उन्नयनं द्वौ प्रमुखौ सफलतासुधारौ आनयत्, यथा सशक्ततरपरिचयः, दृढतरबुद्धिः च ।

हाओबिन् प्रबन्धकाः गु हुइनान्, श्री हू रन च हाओबिन् एच् टी इत्यस्य लाइव प्रसारणपरीक्षणप्रक्रियायाः अनुभवं कृतवन्तौ, येन उपयोक्तारः शैतानस्य अद्वितीययानदृश्यानि जितुम् अस्य "पुराणचालकस्य" उत्कृष्टशक्तिं पूर्णतया अनुभवितुं शक्नुवन्ति

उच्चस्तरीय-स्मार्ट-वाहन-समाधानस्य क्षमतायाः परीक्षणार्थं कठिनतम-परिदृश्येषु एकः अस्ति रेत-मृदा-निर्माण-खण्डानां सम्मुखीभवनं, ये प्रायः उच्च-सटीक-नक्शा-समाधानेन न आच्छादिताः भवन्ति तदतिरिक्तं, निर्माणेन मार्गः संकीर्णः भवति, येन तस्य माध्यमेन चालयितुं अधिकं कठिनम्। हाओबिन् एनडीए३.० स्मार्टड्राइविंग् इत्यस्य उत्तमस्थिरबाधापरिचयस्य गतिशीलबाधापरिचयस्य च धन्यवादेन हाओबिन् एच्टी शैतानीनिर्माणं, भीड़युक्तसङ्गमेषु इत्यादिषु अतिजटिलमार्गखण्डेषु कार्टूनं, पाषाणान्, मृत्तिकाटीलान्, पशून् च सटीकरूपेण पहिचानं कर्तुं शक्नोति विचित्रविघ्नानि च सुचारुतया परितः गच्छन्तु।

अधिकांशेषु नगरीयविपण्यखण्डेषु मार्गाः संकीर्णाः सन्ति, मार्गस्य उभयतः अवैधरूपेण निरुद्धाः वाहनाः सन्ति, अनुभविनो चालकाः एतादृशं मार्गस्य स्थितिं दृष्ट्वा शिरः कम्पयिष्यन्ति लाइव परीक्षणे द्रष्टुं शक्यते यत् हाओबिन् एनडीए३.० स्मार्टड्राइविंग् इत्यनेन सुसज्जितस्य हाओबिन् एच् टी इत्यस्य जनसङ्ख्यायुक्ते नगरीयबाजारखण्डे प्रवेशस्य अनन्तरं मार्गस्य पार्श्वे अवैधपार्किङ्गस्य सामनां कृतवान् तथा च तस्य बुद्धिमान् आगच्छन्तं वाहनम् आसीत् वाहनचालनव्यवस्था न त्यक्तवती अपितु चौराहे वाहनानां पदयात्रिकाणां च गमनाभिप्रायस्य पूर्वानुमानं कृत्वा लचीलेन सम्पादयति स्म, अविरामं वाहनं सरति स्म

उपर्युक्तपरिदृश्यानां अतिरिक्तं हाओपिन् एनडीए३.० इत्यस्य आगमनेन यातायातजाम, लेनपरिवर्तनं, मोचनं, अराजकलेनरेखाः, ज्वारभाटमार्गाः, बहुचतुष्पथगोलचक्रे, यू-टर्न् इत्यादिषु जटिलविशेषपरिदृश्येषु अपि सहजतया प्रदर्शनं कर्तुं शक्यते चौराहादिकं यथार्थतया "अधिकं बलवत्परिचयः, दृढतरबुद्धिः" इति अवगत्य।

हाओपिन् एच् टी इत्यस्य बुद्धिमान् वाहनचालनप्रदर्शनेन हुरुन् इत्यस्मात् महती प्रशंसा प्राप्ता अस्ति । हुरुनः अपि अवदत् यत् सः आशास्ति यत् तस्य धनिनः मित्राणि अपि हाओपिन् इत्यादीनां नूतनानां विलासिताकारानाम् मानदण्डानां अनुभवं कर्तुं शक्नुवन्ति।

हाओबिन् उच्चस्तरीयस्मार्टड्राइविंग् इत्यस्मिन् अग्रणी भवितुम् इच्छति

अन्तिमेषु वर्षेषु वाहन-उद्योगे एकः महत्त्वपूर्णः प्रवृत्तिः अस्ति यत् बुद्धिमत्तायाः मूलरूपेण द्वितीयः अर्धः त्वरितः भवति । वॉल्यूम कॉन्फिगरेशनतः वॉल्यूम प्रौद्योगिक्याः यावत् स्मार्टड्राइविंग् प्रत्येकस्य कारकम्पन्योः कृते युद्धक्षेत्रं जातम् इति वक्तुं शक्यते यत् यः प्रथमं स्मार्टड्राइविंग् प्रौद्योगिक्यां निपुणतां प्राप्तुं शक्नोति तस्य ब्राण्ड् मूल्यं बहु उन्नतं भविष्यति।

स्मार्टड्राइविंग् उद्योगे अग्रणीषु अन्यतमः इति नाम्ना हाओपिन् उन्नतस्मार्टड्राइविंगप्रौद्योगिक्याः प्रचारार्थं प्रतिबद्धः अस्ति तथा च एल 3 तथा नगरीय एनडीए इत्यादीनां अत्याधुनिकस्मार्टड्राइविंग् प्रौद्योगिकीमार्गाणां कार्यान्वयनं लोकप्रियीकरणं च त्वरितरूपेण कर्तुं प्रतिबद्धः अस्ति गतवर्षस्य डिसेम्बर्-मासस्य ५ दिनाङ्के हाओपिन् इत्यनेन एल३ स्वायत्त-वाहनचालनस्य विपण्य-प्रवेशः सफलतया प्राप्तः इति अपेक्षा अस्ति यत् २०२५ तमे वर्षे एतत् उद्योगे प्रथमः ब्राण्ड् भविष्यति यः एल४-स्तरीय-प्रौद्योगिक्याः बृहत्-परिमाणेन पूर्व-संयोजित-सामूहिक-उत्पादनं प्राप्स्यति

पूर्वानुमानं कर्तुं शक्यते यत् हाओपिन् एनडीए३.० स्मार्टड्राइविंग् इत्यस्य आधिकारिकविमोचनेन सामूहिकनिर्माणेन च, l3 स्वायत्तड्राइविंग् इत्यनेन सक्रियरूपेण ऑन-रोड् पायलट्-प्रचारः, तथा च एल४ स्वायत्तड्राइविंग् इत्यनेन प्रदर्शनसञ्चालनं गहनं निरन्तरं भवति चेत्, हाओपिन् प्रथमशिबिरनेतुः स्थापनां त्वरयिष्यति स्मार्ट ड्राइविंग उद्योगे।

नूतनशक्तिवाहनानां कृते अग्रिमः युद्धः बुद्धियुद्धम् अस्ति, हाओपिन् च अस्याः स्पर्धायाः नेतृत्वं कर्तुं पूर्वमेव सज्जः अस्ति ।