देशे सर्वत्र शिक्षानिदेशकानां वर्गाः वेइफाङ्ग-तृतीय-संशोधन-आधारे स्थले एव शिक्षणं कुर्वन्ति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के प्रान्तीय (नगर) शिक्षानिदेशकानां कृते ५२ तमे राष्ट्रियप्रशिक्षणपाठ्यक्रमे शिक्षणयोजनानुसारं तृतीयसंशोधनकेन्द्रे प्रारम्भसमारोहः आयोजितः। राष्ट्रीयशैक्षिकप्रशासनसंस्थायाः शैक्षिकप्रशासनशिक्षणसंशोधनविभागस्य सहायकप्रोफेसरः हुआङ्ग योङ्गजुन्, चीनस्य साम्यवादीपक्षस्य वेइफाङ्गनगरसमितेः शिक्षाकार्यसमितेः उपसचिवः वेइफाङ्गस्य द्वितीयस्तरीयशोधकः च झोउ शुकुन् नगरीयशिक्षाब्यूरो, देशस्य सर्वेभ्यः ३४ शिक्षानिदेशकाः च उपस्थिताः आसन् । समारोहस्य अध्यक्षता सान्यान् आधारस्य प्रमुखः जू वेन्फेङ्गः कृतवान् ।
स्वागत भाषण
वेइफाङ्गनगरपालिकाशिक्षाब्यूरो इत्यस्य पक्षतः झोउ शुकुन् इत्यनेन दीर्घकालीनविश्वासस्य समर्थनस्य च कृते राष्ट्रियशैक्षिकप्रशासनसंस्थायाः हार्दिकं आभारं प्रकटितम्, दूरतः आगतानां शिक्षासहकारिणां च हार्दिकं स्वागतं कृतम्। सः आशास्ति यत् एतस्य प्रशिक्षणपरियोजनायाः उपयोगं देशस्य विभिन्नभागेषु वेइफाङ्ग-नगरस्य च मध्ये गहन-आदान-प्रदानार्थं सेतुनिर्माणस्य अवसररूपेण करिष्यति |. अहं सर्वेषां कृते अनुभवं प्रसारयितुं वेइफाङ्गस्य शिक्षासुधारस्य विकासस्य च बहुमूल्यं सल्लाहं दातुं, अधिकमूल्यं मतं प्रदातुं, वेइफाङ्गस्य अविस्मरणीयस्मृतिं च प्राप्तुं प्रतीक्षामि।
pep talk
हुआङ्ग योङ्गजुन् इत्यनेन वेइफाङ्ग-नगरीयशिक्षाब्यूरो-त्रय-शोध-आधारयोः सावधानीपूर्वकं संगठनं योजनां च कृत्वा हार्दिकं कृतज्ञतां प्रकटितम्, "किमर्थम्" "आशा" इति कीवर्डैः सह स्नेहपूर्णं परिचालनभाषणं च दत्तम् सः "वेइफाङ्गस्य शिक्षाब्राण्ड् सर्वैः सुप्रसिद्धः" इति तथ्यस्य आधारेण प्रशिक्षणार्थं वेइफाङ्ग-नगरम् आगमनस्य अन्तर्निहितकारणानां व्यापकरूपेण विश्लेषणं कृतवान्, तथा च सर्वेषां छात्राणां कृते निम्नलिखित-आशां त्रयाणां "उत्तमानां" शब्दानां कृते अग्रे कृतवान्: प्रथमं, पूर्णतया उपयोगं कुर्वन्तु of weifang's educational resources second, make full use of student resources तृतीयं उत्कृष्टं शिक्षणशैलीं अग्रे सारयितुं विविधस्थानेषु शिक्षागुणवत्तायाः विकासे नूतनं योगदानं दातुं च।
वैश्विक सशक्तिकरण
इदं प्रशिक्षणवर्गं राष्ट्रियशिक्षासम्मेलनस्य भावनायाः मार्गदर्शनं करोति तथा च क्षेत्रीयकार्मिकव्यवस्थासुधारः, शिक्षापर्यवेक्षणव्यवस्थानिर्माणं, डिजिटलरूपान्तरणस्य अन्वेषणं, उच्चविद्यालयशिक्षायाः विविधविकासः, उच्चगुणवत्तायुक्तः अनिवार्यशिक्षायाः सन्तुलितविकासः, उच्चगुणवत्ता च इति विषयेषु केन्द्रितः अस्ति व्यावसायिकशिक्षायाः विकासः, क्षेत्रीयसमूहविद्यालयसञ्चालनम् इत्यादिभिः सह मॉड्यूलस्य स्थापना अनुभवविनिमयः, प्रसिद्धविद्यालयनिरीक्षणम् इत्यादिभिः लिङ्कैः सह भवति यत् छात्राः वेइफाङ्ग-नगरे शिक्षायाः उच्चगुणवत्ता-विकासस्य आकर्षणं गहनतया अवगन्तुं शक्नुवन्ति।
वेइफांग शिक्षा डिकोडिंग
वेइफाङ्गः सदैव स्वस्य "प्रथमगतिकर्ता" इति रूपेण शिक्षायाः विकासं प्राथमिकताम् अददात् तथा च "हल्काभारस्य उच्चगुणवत्तायुक्तस्य च" गुणवत्तापूर्णशिक्षायाः मार्गस्य पालनम् अकरोत्, एतेन क्रमशः १७ राष्ट्रियस्तरीयाः २० प्रान्तीयस्तरीयाः च सुधारस्य प्रायोगिकपरियोजनाः कृताः, तथा च क "विभिन्नशिक्षासमन्वयः, नगरीयः ग्रामीणः च क्षेत्रीयः "संतुलितस्य, उच्चगुणवत्तायुक्तस्य उच्चगुणवत्तायुक्तस्य च, जनसन्तुष्टेः मान्यतायाश्च" शैक्षिकपारिस्थितिकीयाः "राष्ट्रीयमूलभूतशिक्षाउच्चभूमिः" इति वेइफाङ्गस्य नगरब्राण्डः निर्मितः अस्ति