2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, लण्डन्, २६ सितम्बर (रिपोर्टर गुओ शुआङ्ग) विश्वस्वास्थ्यसङ्गठनस्य यूरोपीयक्षेत्रीयकार्यालयेन प्रकाशितेन नवीनतमेन आँकडानि दर्शयन्ति यत् हालवर्षेषु सामाजिकमाध्यमानां उपयोगस्य समस्यां अनुभवन्तः किशोराणां अनुपातः तीव्ररूपेण वर्धितः अस्ति, येन जनानां चिन्ता उत्पन्ना अस्ति यत्... किशोरस्य मानसिकस्वास्थ्यस्य उपरि डिजिटलप्रौद्योगिक्याः प्रभावः तथा जीवने प्रभावस्य विषये चिन्ता।
who इत्यनेन अद्यैव "यूरोप, मध्य एशिया, कनाडादेशेषु किशोरवर्गेषु सामाजिकमाध्यमानां उपयोगे, गेमिङ्ग् च केन्द्रीक्रियताम्" इति शीर्षकेण एकं प्रतिवेदनं प्रकाशितम्। प्रतिवेदनं विद्यालयवयोवृद्धानां बालकानां चतुर्वर्षीयस्य स्वास्थ्यव्यवहारसंशोधनसर्वक्षणस्य आधारेण निर्मितम् अस्ति, यत् यूरोपस्य कृते डब्ल्यूएचओ क्षेत्रीयकार्यालयेन सह साझेदारीरूपेण कृतम् अस्ति। शोधकर्तारः यूरोप-मध्य-एशिया-कनाडा-देशयोः ४४ देशेषु क्षेत्रेषु च ११, १३, १५ वर्षीयानाम् प्रायः २,८०,००० किशोराणां सर्वेक्षणं कृतवन्तः ।
परिणामेषु ज्ञायते यत् सामाजिकमाध्यमसमस्यानां अनुभवं कुर्वतां किशोराणां अनुपातः २०१८ तमे वर्षे ७% तः २०२२ तमे वर्षे ११% यावत् वर्धितः, अपरस्य १२% किशोराणां क्रीडायाः व्यसनस्य जोखिमः अस्ति
अध्ययनेन ज्ञातं यत् १० किशोरेषु एकस्मात् अधिकाः (११%) २०२२ तमे वर्षे अनुचितसामाजिकमाध्यमानां उपयोगस्य लक्षणं दर्शितवन्तः, यत्र तेषां उपयोगं नियन्त्रयितुं संघर्षः अभवत्, नकारात्मकपरिणामाः च अभवन्, यदा तु २०१८ तमे वर्षे ७% बालिकाः बालकानां अपेक्षया अनुचितसामाजिकमाध्यमानां अधिकस्तरं प्रतिवेदयन्ति, क्रमशः १३% तथा ९% किशोरवयस्काः प्रायः मित्रैः सह ऑनलाइन संवादं कुर्वन्ति इति निवेदयन्ति, यत्र १५ वर्षीयानाम् मध्ये सर्वाधिकं अनुपातः भवति बालिकाः (४४%) .
शोधं दर्शयति यत् किशोरवयस्कानाम् एकतृतीयभागः (३४%) प्रतिदिनं वीडियोक्रीडां क्रीडति, पञ्चमांशाधिकाः (२२%) किशोराः क्रीडायाः व्यसनं कुर्वन्ति, प्रायः न्यूनातिन्यूनं १२% किशोराः व्यसनं कुर्वन्ति जोखिमाः of gaming: बालिकानां अपेक्षया बालकानां गेमिंगव्यसनस्य लक्षणं अधिकं दृश्यते, क्रमशः १६%, ७% च ।
प्रतिवेदने समस्याप्रदः सामाजिकमाध्यमानां उपयोगः व्यसनस्य लक्षणैः सह व्यवहारस्य प्रतिमानः इति परिभाषितः अस्ति । लक्षणेषु सामाजिकमाध्यमस्य उपयोगं नियन्त्रयितुं असमर्थता, उपयोगं न कुर्वन् निवृत्तिलक्षणं, अन्येषां क्रियाकलापानाम् अपवादं कृत्वा सामाजिकमाध्यमानां विषये आकर्षणं, अतिप्रयोगस्य कारणेन दैनन्दिनजीवने नकारात्मकप्रभावाः च सन्ति
यूरोपस्य कृते डब्ल्यूएचओ क्षेत्रीयकार्यालयः (यत् यूरोपं मध्य एशिया च कवरं करोति) नीतिनिर्मातृणां, शिक्षाविदां, स्वास्थ्यसेवाप्रदातृणां च आह्वानं करोति यत् ते किशोरवयस्कानाम् “डिजिटलस्वास्थ्यं” प्राथमिकताम् अददात् तथा च अनेकाः ठोसकार्याणि प्रस्तावयति, यथा स्वास्थ्यप्रवर्धनविद्यालयानाम् समर्थनम् invest in the पर्यावरणं, मानसिकस्वास्थ्यसेवानां सुदृढीकरणं, गृहे, विद्यालये, समुदाये च मुक्तसंवादं प्रवर्तयितुं, शिक्षाविदां चिकित्सासेवाप्रदातृणां च व्यावसायिकप्रशिक्षणं प्रदातुं, मञ्चस्य उत्तरदायित्वं सुदृढं कर्तुं इत्यादयः। (उपरि)