समाचारं

फिन्लैण्ड्-देशस्य चिडियाघरस्य योजना अस्ति यत् फिन्लैण्ड्-देशे विशालाः पाण्डा-पक्षिणः पूर्वमेव प्रत्यागन्तुं, चिडियाघरस्य निदेशकः : एषः कठिनः निर्णयः अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता ज़िंग् क्षियाओजिङ्ग्, शेन् शेङ्ग् च] अस्मिन् सप्ताहे पूर्वं फिन्निश्-देशस्य चिडियाघरेन उक्तं यत् अस्मिन् वर्षे चीनदेशात् ऋणं स्वीकृत्य विशालपाण्डा "हुआबाओ" "जिन्बाओबाओ" च प्रत्यागन्तुं योजना अस्ति। २५ तमे दिनाङ्के फिन्लैण्ड्-देशस्य अख्तेरी-चिडियाघरस्य निदेशकः हापाकोस्की ग्लोबल टाइम्स्-पत्रिकायाः ​​एकस्य संवाददातुः प्रासंगिकजिज्ञासानां प्रतिक्रियाम् अददात् सः अवदत् यत् विशालाः पाण्डाः शीघ्रमेव प्रत्यागन्तुं कठिनः निर्णयः अस्ति चीन-फिन्लैण्ड्-देशयोः परामर्शानन्तरं निर्णयं कृतवान् मैत्रीपूर्णपरामर्शानन्तरं सर्वे पक्षाः सहमताः यत् विशालान् पाण्डान् चीनदेशं प्रति प्रेषयितुं सर्वोत्तमः समाधानः इति । अहतेरीनगरे एतेषां पाण्डानां परिचर्या अस्माकं गौरवम् इति सः अवदत्।

हापाकोस्की इत्यनेन उक्तं यत् २०२० तमे वर्षात् आरभ्य चिडियाघरस्य अनेकाः आव्हानाः सन्ति, येषु अधिकांशः अप्रत्याशितः आसीत् । वर्तमानस्थितेः अनेकानि कारणानि सन्ति, यथा नूतनमुकुटमहामारीयाः कारणेन पर्यटकानाम् संख्यायाः न्यूनता, रूस-युक्रेन-सङ्घर्षः, तथैव फिन्लैण्ड्-देशे महङ्गानि व्याजदरेषु च तीव्रवृद्धिः

"चीनीसहभागिनः अपूर्वं साहाय्यं समर्थनं च दत्तवन्तः, अख्तेरी-चिडियाघरेन अपि बहवः प्रयत्नाः कृताः" इति हापाकोस्की इत्यनेन उक्तं यत् चिडियाघरेन स्वस्य वर्तमानस्थितेः विचारेण पूर्वमेव विशालाः पाण्डाः प्रत्यागन्तुं निर्णयः कृतः

२०१७ तमस्य वर्षस्य एप्रिलमासे चीनदेशः फिन्लैण्ड् च १५ वर्षाणां कालपर्यन्तं विशालपाण्डासंरक्षणविषये शोधकार्यं कर्तुं सहकार्यं कर्तुं प्रासंगिकदस्तावेजेषु हस्ताक्षरं कृतवन्तौ । विशालकाय पाण्डा "गोल्डन् बाओबाओ" "हुआबाओ" च जनवरी २०१८ तमे वर्षे फिन्लैण्ड्देशे आगताः ।तस्मिन् एव वर्षे मार्चमासे चीन-फिन्लैण्ड्-देशस्य विशालपाण्डा-संरक्षण-संशोधन-सहकार्य-परियोजनायाः आधिकारिकतया आरम्भः अभवत्