समाचारं

नौसेना शाण्डोङ्गविमानवाहकपोतनिर्माणगतिविज्ञानस्य घोषणां करोति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नौसेनायाः शाण्डोङ्ग-विमानवाहक-निर्माणं दूरसमुद्रेषु दूरस्थेषु च क्षेत्रेषु स्वस्य युद्धक्षमतासु सुधारं कर्तुं व्यावहारिकं प्रशिक्षणं करोति

शाण्डोङ्ग-विमानवाहक-निर्माणं तरङ्गानाम् अन्तर्गतं छिनत्ति स्म । फोटो हु xiushui द्वारा

कतिपयदिनानि पूर्वं नौसेनायाः शाण्डोङ्ग-विमानवाहक-समूहः स्वस्य वास्तविकं युद्ध-प्रशिक्षण-मिशनं सफलतया सम्पन्नं कृत्वा कस्मिंश्चित् सैन्य-बन्दरे सफलतया प्रत्यागतवान् अस्मिन् अभियाने शाण्डोङ्ग-विमानवाहक-सङ्घटनेन दक्षिण-चीन-सागरे, पश्चिम-प्रशान्त-सागरे, अन्येषु जलक्षेत्रेषु च विभिन्नेषु सन्दर्भेषु गठन-समन्वयस्य, आज्ञा-प्रशिक्षणस्य च कार्यं कृतम्, दूरसमुद्रेषु, दूरस्थेषु क्षेत्रेषु च स्वस्य युद्धक्षमतायाः अग्रे परीक्षणं, सुधारं च कृतम्

नौकायानस्य अर्थः युद्धाय निर्गमनम्, प्रशिक्षणस्य अर्थः वास्तविकयुद्धम् । यात्रायाः कालखण्डे शाण्डोङ्ग-विमानवाहक-सङ्घटनेन नौकायानं, युद्धं, सुधारः च इति आग्रहः कृतः, समुद्र-वायु-आपातकालीन-प्रतिक्रिया इत्यादीनां लक्षित-प्रशिक्षणानाम् आयोजनं च कृतम् भविष्यस्य उच्च-तीव्रता, सर्व-मौसम-युद्ध-आवश्यकतानां आधारेण ते दिवारात्रौ, बहु-बैच-वाहक-आधारित-विमान-सङ्घर्ष-प्रशिक्षणं कृतवन्तः, समुद्र-वायु-लक्ष्येषु युद्ध-प्रशिक्षणं कृतवन्तः, युद्ध-विधि-विकासे, मूलभूत-दत्तांश-विकासे च केन्द्रीकृतवन्तः , दृढसामर्थ्यं च ।

पश्चिमप्रशान्तसागरस्य एकस्मिन् निश्चितसमुद्रक्षेत्रे शाण्डोङ्गविमानवाहकसङ्घटनं वास्तविकयुद्धमानकानां निकटतया अनुपालनेन गठनस्य दीर्घसमुद्रयुद्धक्षमतायाः परीक्षणार्थं बहुप्रशिक्षणसमुद्रक्षेत्रेषु निरन्तरं युद्धं कृतवान् जटिलस्य नित्यं परिवर्तनशीलस्य च समुद्रस्य वायुस्य च परिस्थितेः सम्मुखे शाण्डोङ्ग-विमानवाहक-निर्माण-कमाण्ड-पोस्ट् सदैव उच्च-स्तरीयं सजगतां धारयति, सर्वान् बलान् निरन्तरं प्रतिक्रियां दातुं समीचीनतया निर्देशितवान् च शाण्डोङ्ग-जहाजेन निष्कासनार्थं बहुविधाः जे-१५-युद्धविमानाः वायुतले प्रक्षेपिताः । सर्वाणि यूनिट्-संस्थाः त्रिविम-टोही-संरक्षण-व्यवस्थां निर्मातुं, मुक्तसमुद्रे व्यावहारिक-कौशलस्य अभ्यासं कर्तुं च निकटतया कार्यं कुर्वन्ति ।

अस्मिन् मिशनेन बहुविधाः व्यावहारिकविषयाः स्थापिताः यथा व्यापकः समुद्र-वायु-समर्थनम्, समुद्र-वायु-संयुक्त-अन्वेषण-उद्धारः इत्यादयः समुद्रक्षेत्रं शीघ्रं परिवर्तते, विषयाः बहवः व्यवस्थापिताः भवन्ति, प्रशिक्षणस्य तीव्रता च अधिका भवति शाण्डोङ्ग-जहाजस्य विमानवाहक-निर्माणं सम्पूर्ण-प्रक्रियायां "पृष्ठ-पृष्ठ-"-प्रकारेण वास्तविक-युद्ध-प्रशिक्षणं कृतवान्, यत् कदापि युद्धाय सज्जाः भवितुम् अधिकारिणां सैनिकानाञ्च युद्धक्षमतां, युद्धाय तेषां साहसं च अधिकं निखारितवान् मुक्तसमुद्रं, तथा च मुक्तसमुद्रस्य संयुक्तयुद्धव्यवस्थायाः क्षमतासु सुधारं कृत्वा विमानवाहकस्य निर्माणं कोररूपेण .

स्रोतः |