समाचारं

ताइवान-अधिकारिणः ४ लक्षं जनान् प्रशिक्षयितुम् इच्छन्ति, आवश्यकतायां "सैन्य-कार्यक्रमानाम्" समर्थनं कर्तुम् इच्छन्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २७ सितम्बर् दिनाङ्के वृत्तान्तः ताइवानस्य संयुक्तसमाचारजालस्य अनुसारं २७ सितम्बर् दिनाङ्के ताइवानस्य नेता लाई चिंग-ते इत्यनेन २६ दिनाङ्के "समग्र-समाज-रक्षा-लचीलता-समितेः" प्रथम-समागमस्य अध्यक्षता कृता ताइवान-सुरक्षापरिषदः उपमहासचिवः जू सिजियान् इत्यनेन 2019 तमे वर्षे सूचितम् सत्रे एकं संक्षिप्तं यत् भविष्ये ४ लक्षं जनानां प्रशिक्षणं अपेक्षितम् अस्ति। लाई किङ्ग्डे इत्यनेन उक्तं यत् समग्रसमाजस्य रक्षालचीलतायाः एकं लक्ष्यं "आवश्यकसमये सैन्यकार्यक्रमेषु समर्थनं" इति ।

"समग्र-समाज-रक्षा-लचीलता-समितिः" लाइ किङ्ग्डे इत्यनेन आहूता, तस्याः प्रथमा सभा प्रायः चतुर्घण्टाः यावत् अभवत् । निष्कर्षे लाई किङ्ग्डे इत्यनेन उक्तं यत् आपदानां वा आपत्कालानां वा सामनां कुर्वन् सर्वकारस्य समाजस्य च मूलकार्यस्य निरन्तरसञ्चालनं जनानां आजीविकायाः ​​च निरन्तरसञ्चालनं निर्वाहयितुम्, आवश्यकतायां सैन्यकार्यक्रमेषु समर्थनं कर्तुं च अधिकारिभिः समग्रं लक्ष्यं निर्धारितम् अस्ति।

प्रतिवेदनानुसारं रक्षालचीलतासमितेः चरणबद्धलक्ष्याणां प्रतिक्रियारूपेण लाई किङ्ग्डे इत्यनेन उक्तं यत् अस्मिन् वर्षे दिसम्बरमासे द्वितीया सभा आगामिवर्षे मार्चमासे तृतीयसमागमः एकादशाधिकं स्थानीयलघुपरिमाणं करिष्यति; अभ्यासः आगामिवर्षे जूनमासे चतुर्थी सभा पूर्वनिर्देशितप्रशिक्षणार्थं "हङ्गुआङ्ग" अभ्यासस्य सङ्गमेन भविष्यति। सः बोधितवान् यत् यत्किमपि समाजं जनान् च स्पृशति तत् समग्रसमाजस्य रक्षालचीलतायाः व्याप्तेः अन्तः अस्ति, तथा च स्थानीयस्तरं गत्वा अलिपिबद्धं, लघु-स्तरीयं अभ्यासं कर्तव्यम् |.

जू सिजियान् इत्यनेन उक्तं यत् समग्रसमाजस्य रक्षालचीलतायाः पञ्च मुख्याक्षाः नागरिकसैनिकानाम् प्रशिक्षणं उपयोगश्च, सामरिकसामग्रीसमेकनं जीवनस्थापनवितरणं च, ऊर्जायाः महत्त्वपूर्णमूलसंरचनानां च अनुरक्षणं, समाजकल्याणं, चिकित्साशरणसुविधानां निर्वाहः, सूचनापरिवहनं च... वित्तीयजालसुरक्षा।

नागरिकबलानाम् प्रशिक्षणस्य उपयोगस्य च विषये जू सिजियान् इत्यनेन उक्तं यत् लोकसेवाजनशक्तिस्य अतिरिक्तं निजी आपदाराहतसमूहाः, सक्रियाः सेवानिवृत्ताः च विकल्पाः, स्वयंसेवी सामुदायिकनागरिककार्यदलाः अन्ये च गैरसरकारीसंस्थाः अथवा दानसमूहाः अपि सन्ति लक्ष्यं भवति मध्यम-तीव्रता-कर्तव्य-क्षमतायुक्तानां ४,००,००० विश्वसनीय-नागरिकाणां प्रशिक्षण-व्यायाम-माध्यमेन जनानां संवर्धनं कुर्वन्ति ।