समाचारं

यथा अन्तर्राष्ट्रीयसमुदायः शान्तिवार्तायाः प्रचारं करोति तथा प्रधानमन्त्री शीतलजलं क्षिपति यत् युद्धविरामः किम् ? सेना सर्वबलेन युद्धं करोति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 26 सितम्बर (सम्पादक शि झेंगचेंग)इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू संयुक्तराष्ट्रसङ्घस्य महासभायां उपस्थितस्य पूर्वमेव सः मध्यपूर्वे द्वन्द्वस्य शीतलतां अपेक्षमाणानां जनानां उपरि शीतलजलं पातितवान्

सामाजिकमाध्यमेषु प्रकाशितेन वक्तव्ये नेतन्याहू कार्यालयेन उक्तं यत्,इजरायल्-देशः लेबनान-देशेन सह तत्क्षणमेव युद्धविरामं प्राप्स्यति इति मीडिया-समाचाराः "दोषाः" सन्ति, सः इजरायल-सेनायाः "सर्वशक्त्या युद्धं कर्तुं" निर्देशं दत्तवान्

मीडियाद्वारा उल्लिखितः तथाकथितः "युद्धविरामः" केवलं अमेरिका-फ्रांस्-देशयोः प्रस्तावः एव इति वक्तव्ये बोधितं, प्रधानमन्त्रिणा तस्य प्रतिक्रिया अपि न दत्ता तदतिरिक्तं नेतन्याहू इत्यनेन उत्तरसेनायाः कृते युद्धविरामस्य निर्देशः सर्वथा तथ्यविरुद्धः अस्ति सः सैन्यं यथानियोजितं सर्वशक्त्या युद्धं निरन्तरं कर्तुं निर्देशितवान् अस्ति। यावत् सर्वाणि युद्धलक्ष्याणि न प्राप्तानि तावत् गाजादेशे युद्धं निरन्तरं भविष्यति इति बोधयित्वा वक्तव्यस्य समाप्तिः अभवत् ।

नेतन्याहू संयुक्तराष्ट्रसङ्घस्य उपस्थितः भविष्यति

समयसूचनानुसारं .नेतन्याहू गुरुवासरे न्यूयॉर्कनगरम् आगत्य दिनस्य अनन्तरं संयुक्तराष्ट्रसङ्घस्य महासभायाः सम्बोधनं करिष्यति. न्यूयॉर्कनगरे समागमस्य प्रमुखवैश्विकसैनिकानाम् पृष्ठभूमिः स्वाभाविकतया शान्तिवार्ताप्रवर्धनाय उत्तमः अवसरः भवति। इजरायल-देशस्य विषये अन्तर्राष्ट्रीय-समुदायस्य वर्तमान-वृत्तेः आधारेण अस्मिन् यात्रायां नेतन्याहू-महोदयस्य महती दबावः भविष्यति इति न संशयः |.

पृष्ठभूमिरूपेण, २.अमेरिका, यूरोप, अरबदेशाः बुधवासरे लेबनान-इजरायल-देशयोः मध्ये त्रिसप्ताहात्मकं युद्धविरामं प्रस्तावितवन्तः येन वार्तायां मार्गः प्रशस्तः भविष्यति. अमेरिकीसरकारस्य वरिष्ठाधिकारिणां उद्धृत्य केचन माध्यमाः इजरायल्-लेबनान-सर्वकारयोः शीघ्रमेव सम्झौतां स्वीकुर्वन्ति इति अपेक्षा अस्ति।

बाइडेन् स्वयं बुधवासरे एनबीसी-संस्थायाः "द व्यू"-सञ्चारमाध्यमेन सह साक्षात्कारे कल्पितवान् यत् लेबनान-इजरायल-युद्धविराम-रूपरेखा कूटनीतिक-प्रक्रियारूपेण द्रष्टुं शक्यते तथा च अधिक-शान्ति-परिणामान् जनयितुं शक्यते - यत्र तस्य कार्यकालस्य अन्तिम-मासेषु अपि अस्ति गाजा प्रचलति परन्तु परिणामस्य अभावः अस्ति। "अहं अतिशयोक्तिं कर्तुम् न इच्छामि, किन्तु।"यदि वयं लेबनानदेशे युद्धविरामं प्राप्तुं शक्नुमः तर्हि पश्चिमतटेन गाजादेशेन च सह व्यवहारं कर्तुं गमनस्य सम्भावना अस्ति - अतः, तत् सम्भवम्।

(स्रोतः एबीसी)

सर्वे पक्षाः चिन्तिताः सन्ति यत् यदि इजरायल्-लेबनानयोः मध्ये द्वन्द्वः निरन्तरं वर्धते तर्हि तस्य कारणेन अधिकं घातकं "हिंसायाः चक्रं" भवितुं शक्नोति, येन शान्तिः अधिकं दुर्गमः भवति लेबनानदेशस्य हिजबुल-सङ्घः सर्वदा एव उक्तवान् यत् गाजा-देशे युद्धविरामः भवति चेत् उत्तर-इजरायल-देशस्य उपरि आक्रमणानि स्थगयिष्यति, परन्तु इजरायल्-देशः लेबनान-इजरायल-सङ्घर्षं गाजा-युद्धेन सह सम्बद्धं कर्तुं नकारयति

लेबनान-सर्वकारेण उक्तं यत्,सोमवासरात् आरभ्य दक्षिणे लेबनानदेशे, बेका उपत्यकायां च इजरायलस्य प्रचलति आक्रमणेषु न्यूनातिन्यूनं ५० बालकाः सहितं ६०० तः अधिकाः जनाः मृताः

अन्तर्राष्ट्रीयजनमतस्य अतिरिक्तं नेतन्याहू अपि प्रचण्डे घरेलुराजनैतिकदबावे अस्ति, तस्य सुदूरदक्षिणपक्षीयसहयोगिनः सामान्यतया हिजबुल-सङ्घस्य युद्धविरामस्य दृढविरोधं कुर्वन्ति युद्धविरामप्रस्तावस्य वार्ता बहिः आगत्य सुदूरदक्षिणपक्षीयवित्तमन्त्री स्मोट्रिच् अवदत् यत् शत्रुभ्यः महतीं हानिः पुनः प्राप्तुं समयः दातुं न शक्यते यत् ते २१ दिवसेभ्यः परं पुनर्गठनं कृत्वा युद्धं निरन्तरं करिष्यन्ति। राष्ट्रियसुरक्षामन्त्री बेन् गुविर् इत्यनेन अपि उक्तं यत् तस्य दलं आपत्कालीनसभां आहूयते - नेतन्याहू इत्यस्य नाजुकराजनैतिकगठबन्धनस्य कृते पर्दाकृतं खतरा।

बाइडेन् प्रशासनस्य अन्तः अपि भिन्नाः मताः सन्ति

अमेरिकीमाध्यमानां समाचारानुसारं बाइडेन् प्रशासनस्य अन्तः अपि लेबनान-इजरायल-विषये द्वौ गुटौ स्तः-केचन अधिकारिणः मन्यन्ते यत् इजरायल्-देशेन लेबनान-देशे बम-प्रहारः लापरवाहः अस्ति, अन्ये तु सावधानीपूर्वकं समर्थकाः सन्ति, इजरायलस्य कठिन-आक्रमणेन हिजबुल-सङ्घः दुर्बलः भविष्यति, तस्य पश्चात्तापं कर्तुं च बाध्यः भविष्यति, अर्थात् "अवधानं क्षीणं भवति" इति अपेक्षां कुर्वन्ति. अस्य तर्कस्य समर्थनं कुर्वन्तः अमेरिकी-अधिकारिणः मन्यन्ते यत् सर्वे पक्षाः सक्रियरूपेण कूटनीतिकप्रयत्नानाम् प्रचारं कुर्वन्ति, परन्तु "उत्तोलनं" इजरायलस्य सैन्य-उत्कर्षात् आगच्छति

अवश्यं मध्यपूर्वस्य वर्तमानपरिस्थितौ इजरायलस्य व्यवहारः प्रभावी अस्ति वा इति अपि बहुधा प्रश्नः कृतः अस्ति ।

अस्मिन् सप्ताहे संयुक्तराष्ट्रसङ्घस्य महासभायाः उद्घाटने वदन् अमेरिकीविदेशविभागस्य एकस्य वरिष्ठस्य अधिकारीणः मते: "अहं न्यूनातिन्यूनम् अद्यतनस्मृतौ एकं अपि कालखण्डं स्मर्तुं न शक्नोमि यत् तस्य वृद्धिः तीव्रता वा यस्य परिणामेण स्थितिः मौलिकः विवृद्धिः, गहनं स्थिरीकरणं च अभवत्

अमेरिकी रक्षाविभागस्य अधिकारिणः अपि अवदन् यत् अमेरिकीसैन्यं क्षेत्रे संघर्षेषु प्रत्यक्षतया हस्तक्षेपं न करिष्यति तथा च इजरायलस्य वायुरक्षाक्षमतां तदा एव वर्धयिष्यति यदा इजरायलस्य क्षेत्रे "अतिप्रहारः" भवति। यथा, अस्मिन् वर्षे एप्रिलमासस्य १३ दिनाङ्के अमेरिकीयुद्धपोतानि युद्धविमानानि च इरान्-देशस्य तस्य मित्रराष्ट्रानां च समन्वितं आक्रमणं निपातयितुं साहाय्यं कृतवन्तः ।

अधिकारी अपि अवदत्- "इजरायलस्य सैन्यसमर्थनस्य अमेरिकीनीतिः रिक्तः चेकः नास्ति, परन्तु सा अपि अशर्तः नास्ति-मूल्यं न दत्त्वा नूतनं मोर्चा उद्घाटयितुं न शक्यते।यथार्थतः, भवतः नागरिकान् सीमायाः उत्तरदिशि पुनः प्राप्तुं सः द्रुततमः उपायः नास्ति । रक्षासचिवः ऑस्टिनः अतीव स्पष्टं कृतवान् यत् अस्मिन् क्षणे लेबनानदेशे हिजबुल-सङ्घस्य सह नूतनं मोर्चा उद्घाटयितुं तत्र तनावानां निवारणस्य मार्गः नास्ति। " " .

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)
प्रतिवेदन/प्रतिक्रिया