समाचारं

शिक्षामन्त्रालयः : ८५ देशाः स्वराष्ट्रीयशिक्षाव्यवस्थासु भाषाभाषां समावेशितवन्तः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर 26. राज्यपरिषद् सूचनाकार्यालयेन 26 तमे दिनाङ्के "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता शिक्षा उपमन्त्री वू यान् इत्यनेन परिचयः कृतः यत् 18 तमे राष्ट्रियकाङ्ग्रेसस्य... चीनस्य साम्यवादी दलः, चीनस्य शिक्षायाः अन्तर्राष्ट्रीयप्रभावः महतीं वर्धितः अस्ति अत्र त्रयः अतीव उत्साहवर्धकाः सूचकाः सन्ति।
प्रथमं चीनस्य शिक्षामित्रमण्डलस्य विस्तारः जातः, विश्वस्य विभिन्नैः देशैः सह शैक्षिकसहकार्यं आदानप्रदानं च कृतम् ८५ देशेषु स्वराष्ट्रीयशिक्षाव्यवस्थासु चीनभाषायाः समावेशः कृतः, अन्तर्राष्ट्रीयचीनीभाषाशिक्षकाणां उपयोक्तृणां च संख्या २० कोटिभ्यः अधिका अस्ति । अन्तर्राष्ट्रीयसहकारेण ३० तः अधिकाः "लुबन् कार्यशालाः" निर्मिताः, ये अतीव लोकप्रियाः सन्ति ।
द्वितीयं, चीनीयशिक्षायाः आकर्षणं अधिकं प्रबलं जातम्। १९५ देशेभ्यः प्रदेशेभ्यः च अन्तर्राष्ट्रीयछात्राः अध्ययनार्थं चीनदेशम् आगच्छन्ति । तेषु शैक्षणिकपदवीछात्राणां अनुपातः ६०% अधिकं यावत् वर्धितः ।
तृतीयम्, चीनस्य शिक्षायाः योगदानं वर्धितम् अस्ति । चीनदेशः युनेस्को इत्यनेन सह विश्वस्य अनेकैः अन्तर्राष्ट्रीयसङ्गठनैः सह सहकार्यं करोति ।
वु यान् इत्यनेन दर्शितं यत् अग्रिमे चरणे वयं द्वयोः प्रमुखयोः लेखयोः विषये ध्यानं दास्यामः-
प्रथमः बृहत् लेखः, अविचलतया "आनयन्"।
प्रथमं, विद्यालयस्तरस्य विश्वस्तरीयशैक्षिकसंसाधनानाम् अभिनवतत्त्वानां च प्रभावी उपयोगं कुर्वन्तु, उत्तमविदेशीयविश्वविद्यालयानाम्, विशेषतः विज्ञानस्य अभियांत्रिकीविश्वविद्यालयानाञ्च आनयनं कुर्वन्तु, तेषां सह उच्चस्तरीयं चीन-विदेशीयसहकारीशिक्षां कर्तुं सहकार्यं कुर्वन्तु।
द्वितीयं अन्तर्राष्ट्रीयछात्राणां स्तरस्य विशेषतः "द्विगुणप्रथमश्रेणी"विश्वविद्यालयानाम् स्तरस्य "चीनदेशे अध्ययनं" इत्यस्य ब्राण्डं क्षमतानिर्माणं च सुदृढं कर्तुं, चीनदेशे अध्ययनार्थं आदानप्रदानार्थं च उत्कृष्टविदेशप्रतिभान् आकर्षयितुं, क्षमतां च वर्धयितुं च जगति महत्त्वपूर्णप्रतिभानां संवर्धनं, संग्रहणं च कुर्वन्ति।
तृतीयम्, युवानां आदानप्रदानस्य दृष्ट्या आगामिषु वर्षत्रयेषु ८०० प्रमुखाः अन्तर्राष्ट्रीयग्रीष्मकालीनविद्यालयपरियोजनाः उद्घाटिताः भविष्यन्ति, आगामिषु पञ्चषु ​​वर्षेषु चीनदेशे आदानप्रदानार्थं ५०,००० अमेरिकनकिशोराः आमन्त्रिताः भविष्यन्ति, चीनदेशे आदानप्रदानार्थं १०,००० फ्रांसीसीकिशोराः आमन्त्रिताः भविष्यन्ति तथा यूरोपदेशः आगामिषु वर्षत्रयेषु चीनदेशेन सह आदानप्रदानं कृतानां युवानां संख्या दुगुणा अभवत् । विश्वे चीनदेशस्य युवानः युवानः च गभीरतया अन्तरक्रियां कर्तुं शक्नुवन्ति तथा च जन-जन-बन्धनस्य आधारं अधिकं सुदृढं कुर्वन्तु।
द्वितीयः बृहत् लेखः शान्ततया "बहिः गमनम्" इति विषये अस्ति। चीनीशिक्षायाः वैश्विकं आकर्षणं, प्रभावं, आकारं च अधिकं वर्धयन्तु।
प्रथमं उच्चशिक्षायाः दृष्ट्या उच्चशिक्षायाः विदेशेषु अध्ययनं प्रवर्धयन्तु, “विदेशे अध्ययनस्य समर्थनं, देशं प्रति पुनरागमनं प्रोत्साहयितुं, आवागमनस्य स्वतन्त्रतां, भूमिकां च निर्वहन्तु” इति विदेशे अध्ययननीतेः पालनम्, छात्रान् विदेशे अध्ययनं कर्तुं प्रोत्साहयन्तु च . विदेशेषु छात्राणां कृते राष्ट्रियव्यापकमञ्चस्य निरन्तरं सुधारं कुर्वन्तु, विशेषतः अभियांत्रिकीशिक्षायाः चिकित्साशिक्षायाः च प्रचारं कुर्वन्तु येषां विदेशेषु विद्यालयान् चालयितुं विश्वे तुलनात्मकलाभाः सन्ति, येन सम्बन्धितविषयेषु व्यावसायिकमानकाः "विदेशं गन्तुं शक्नुवन्ति" इति।
द्वितीयं व्यावसायिकशिक्षायाः दृष्ट्या विदेशेषु व्यावसायिकशिक्षायाः प्रचारः। वयं विश्वव्यावसायिक-तकनीकी-शिक्षा-विकास-सम्मेलनं, विश्व-व्यावसायिक-विद्यालय-कौशल-प्रतियोगिता, विश्व-व्यावसायिक-तकनीकी-शिक्षा-प्रदर्शनी च आयोजयिष्यामः |. प्रथमस्य विश्वव्यावसायिक-तकनीकी-शिक्षा-पुरस्कारस्य स्थापना, विश्वव्यावसायिक-तकनीकी-शिक्षा-विकास-गठबन्धनस्य स्थापना, उच्च-गुणवत्ता-युक्तस्य "बेल्ट-एण्ड्-रोड्"-व्यावसायिक-शिक्षा-सहकार्यस्य प्रवर्धनं, तथा च चीनीय-व्यावसायिक-महाविद्यालयानाम् समर्थनं च विदेशेषु शिक्षां व्यवस्थितरूपेण कर्तुं आवश्यकम् अस्ति .
तृतीयः चीनस्य डिजिटलशिक्षायाः विदेशेषु निरन्तरं विस्तारं प्रवर्धयितुं विश्वडिजिटलशिक्षासम्मेलनस्य विश्वएमओओसी तथा ऑनलाइनशिक्षासम्मेलनस्य सफलतया आयोजनं च। विश्व-डिजिटल-शिक्षा-गठबन्धनस्य विकासं विस्तारं च कुर्वन्तु, वैश्विक-डिजिटल-शिक्षा-विकास-सूचकाङ्कं प्रदर्शन-प्रकरणं च विमोचयन्तु, स्मार्ट-शिक्षा-लोकसेवा-मञ्चस्य अन्तर्राष्ट्रीय-संस्करणं विश्वे प्रचारयन्तु, चीनस्य उच्च-गुणवत्ता-युक्तानि mooc-संसाधनं विदेशं गन्तुं ददतु, चीनस्य डिजिटल-शिक्षां च ददतु | steadily stand in the world आज्ञाकारी ऊर्ध्वतां गृहीत्वा शिक्षाविकासस्य अग्रिमे दौरे वक्तुं अधिकारः भवतु।
वु यान् इत्यनेन प्रकटितं यत् चीनीयविश्वविद्यालयाः द्वौ प्रमुखौ अन्तर्राष्ट्रीयविज्ञानपरियोजनौ प्रारम्भं कृतवन्तः "डीप टाइम डिजिटल अर्थ" परियोजनायां १०० तः अधिकेभ्यः देशेभ्यः वैज्ञानिकाः भागं गृह्णन्ति, तथा च "ocean negative emissions" परियोजनायां ३० तः अधिकेभ्यः देशेभ्यः वैज्ञानिकाः सन्ति सहकार्यं कृत्वा प्रत्येकं प्रमुखं वैज्ञानिकं परियोजना मानवजातेः कृते विशालं योगदानं ददाति।
प्रतिवेदन/प्रतिक्रिया