2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फीनिक्स टेक्नोलॉजी द्वारा "न्यू विजन" द्वारा निर्मित
लेखक/तांग चेन
सम्पादक/लियू युकुन
मेइजु इत्यस्य स्वभावः परिवर्तितः अस्ति ।
अर्धवर्षस्य अनन्तरं पुनः क्षिंगजी मेइजु-पत्रकारसम्मेलने आगत्य एषा एव बृहत्तमः भावः। अन्तिमवारं अस्मिन् वर्षे मार्चमासे आसीत्, झुहाई-नगरे आयोजिते मेइजु-विशेष-कार्यक्रमे मेइजु-इत्यनेन "ऑल् इन एआइ" (व्यापकं एआइ-रूपान्तरणम्) इति घोषणा कृता, प्रथमवारं एआइ-टर्मिनल्-मार्गस्य कृते स्वस्य "त्रि-चरणीय"-रणनीतिः च अद्यतनं कृतम् . (लेख >> "meizu gunshot ai transformation: one mobile phone, two men and three strategies" <<) अस्मात् पूर्वं xingji meizu इत्यनेन घोषितं यत् 2023 तमे वर्षे xingji meizu group इत्यनेन "mobile phone company" इत्यस्मात् स्वस्य परिवर्तनं सफलतया सम्पन्नम्। ""पारिस्थितिकीसमूहे" परिवर्तनम् ।
तस्मिन् एव दिने (25 सितम्बर्) पत्रकारसम्मेलने मेइजुः "1+3" रणनीत्याः आधारेण नूतनं उत्पादश्रृङ्खला ब्राण्ड्-star प्रारब्धवान्, तथा च सहस्र-युआन्-ए.आइ glasses and smart rings also प्रथमं flyme auto e-sports entertainment cockpit सहितं बहवः नवीनाः उत्पादाः सन्ति।
पत्रकारसम्मेलनस्य अन्ते xingji meizu इत्यस्य नूतनः ceo su jing, coo liao qinghong तथा आमन्त्रितः भागीदारप्रतिनिधिः meizu उपयोक्तृप्रतिनिधिः च मञ्चे दूरतः विश्वस्य बृहत्तमं गोलाकारं विसर्जनस्थलं - लासवेगासगोलं - प्रकाशितवन्तः एतत् महतीं क्षमतायुक्तं महत् ईस्टर-अण्डम् अस्ति। मेइजु बहिः जगति स्पष्टं संकेतं प्रेषयितुं प्रयतते: नूतना मेइजु परिवर्तनदिशा स्पष्टा अस्ति तथा च सा फलप्रदं फलमपि ददाति।
"एकः प्लस् एकः माइनस् च", सु जिंग् इत्यस्य "उदारः चालः" ।
मेइजु इत्यस्य आन्तरिकबाह्यपरिवर्तनानां विषये ताङ्ग चेन् सारांशार्थं "एकः प्लस् एकः माइनस्" इति सामरिकसंयोजनस्य उपयोगं कर्तुं रोचते ।
"add" इति मेइजु इत्यस्य व्यावसायिकरणनीत्याः ब्राण्ड्-रणनीत्याः च गभीरतायां परिवर्तनम् अस्ति । पूर्वं विदेशं गमनेन प्रकटितं भवति, अर्थात् वैश्विकविपण्यं लक्ष्यं कृत्वा उत्तरं ब्राण्डसंरचनायाः क्रमणं कृत्वा नूतनं star ब्राण्ड् प्रारम्भं करोति।
अस्मिन् वर्षे जनवरीमासे २९ दिनाङ्के एव झिंग्जी मेइजुः शङ्घाईनगरे मलेशियादेशस्य जुवेईसमूहेन सह अन्तर्राष्ट्रीयवितरणहस्ताक्षरसमारोहं सम्पन्नवान् यत् द्वयोः पक्षयोः संयुक्तरूपेण मुख्यतया दक्षिणपूर्व एशियायां विदेशविपण्यविस्तारः भविष्यति, यत्र मलेशिया, सिङ्गापुर, थाईलैण्ड्, इन्डोनेशिया, इन्डोनेशिया इत्यादिषु ११ देशेषु सेवाः प्रदास्यन्ति। तथा वियतनामम् myvu ar स्मार्ट चक्षुषः उत्पादाः देशे उपभोक्तृभ्यः प्रदत्ताः सन्ति।
तत्कालीनः क्षिंगजी मेइजु समूहस्य अध्यक्षः सु जिंग् इत्यनेन उक्तं यत् एतेन हस्ताक्षरेण जिंग्जी मेइजु समूहस्य विदेशविपण्येषु विस्तारस्य आरम्भः अभवत्, भविष्ये अधिकानि उत्पादनानि सेवाश्च विदेशेषु निर्यातिताः भविष्यन्ति। सा अपि स्पष्टं कृतवती यत् वैश्वीकरणं क्षिंगजी मेइजु समूहेन स्थापनायाः आरम्भे स्थापिता सामरिकदिशा दक्षिणपूर्व एशियायाः विपण्यस्य अतिरिक्तं अन्येषु विदेशेषु विपण्येषु अपि सक्रियरूपेण विस्तारं कुर्वन् अस्ति।
अस्य पत्रकारसम्मेलनस्य अनन्तरं मीडियासञ्चारसत्रे सु जिंग्, यः मुख्यकार्यकारीपदं स्वीकृतवान्, सः एकवारं पुनः ज़िंग्जी मेइजु इत्यस्य वैश्वीकरणस्य महत्त्वं बोधितवान्: विदेशेषु बाजारेषु विस्तारः व्ययस्य पतलाकरणे सहायकः भविष्यति तथा च वैश्विकबाजारप्रतिस्पर्धां वर्धयितुं, मेइजुः बृहत्तरं च आनयिष्यति व्यापकं विकासस्थानं अधिकव्यापारस्य अवसराः च। तस्मिन् एव काले xingji meizu इत्यस्य उत्पादाः सेवाश्च वैश्विकप्रयोक्तृसमूहेषु प्राप्तुं, ब्राण्ड् प्रभावं वर्धयितुं, अधिकानां अन्तर्राष्ट्रीयसाझेदारानाम् निवेशकानां च ध्यानं आकर्षयितुं च शक्नुवन्ति
वस्तुतः एषा अपि मेइजु इत्यस्य “all in ai” इत्यस्य निहितः आवश्यकता अस्ति । अस्मिन् तरङ्गे मेजस्य उपरि स्थातुं मेइजुः बहिः गन्तुं उपक्रमं कर्तुं अर्हति। वर्तमान समये स्मार्टफोनस्य, एआर चक्षुषः, कारस्य च वैश्वीकरणं तीव्रगत्या प्रगतिशीलः अस्ति विदेशेषु उपयोक्तृभ्यः अपि एकीकृतपारिस्थितिकीतन्त्रं रोचते, तथा च प्रेषणं तीव्रगत्या वर्धमानम् अस्ति ।
अन्यः स्तरः अस्ति यत् xingji meizu इत्यनेन स्मार्टचक्षुषः स्मार्टकाराः इत्यादीनां अभिनवव्यापाराणां नेतृत्वं कर्तुं नूतनं उत्पादश्रृङ्खलाब्राण्ड् "star" इति प्रारब्धं यदा मोबाईलफोनः ai device च व्यवसायाः meizu ब्राण्डस्य अन्तर्गताः सन्ति; वर्तमानविन्यासात् न्याय्यं चेत्, starv स्मार्टचक्षुषः starauto स्मार्टकाराः च star ब्राण्ड् इत्यस्य अन्तर्गतं भिन्नव्यापारमॉड्यूलरूपेण कार्यं करिष्यन्ति।
लिआओ किङ्ग्होङ्ग् इत्यनेन उक्तं यत् अस्य नूतनस्य उत्पादश्रृङ्खलायाः ब्राण्ड्-प्रक्षेपणेन सह ज़िंग्जी मेइजुः पारिस्थितिकी-विन्यासं निर्मास्यति यस्मिन् स्टार-मेइजु-योः उत्पादश्रृङ्खला-ब्राण्ड्-द्वयं समानान्तरं भविष्यति, तथा च स्मार्टफोन-स्मार्ट-चक्षुषः, स्मार्ट-कार-इत्यस्य च त्रयः उत्पादवर्गाः भविष्यन्ति एकत्र विकासं कुर्वन्ति।
अस्याः नूतनायाः ब्राण्ड्-संरचनायाः अन्तर्गतं मेइजु-मोबाइल-फोन्-इत्यनेन लक्की-श्रृङ्खलायाः अपि नवीनतया विस्तारः कृतः, यत् मेइजु-इत्यस्य डिजिटल-श्रृङ्खलायाः, नोट-श्रृङ्खलायाः च अनन्तरं तृतीया बृहत्तमः मोबाईल-फोन-उत्पाद-श्रृङ्खला अभवत् किम् एषा क्रीडाशैली परिचिता दृश्यते ? अतीव लघु तण्डुलाः।
"जोडनस्य" पृष्ठतः ज़िंग्जी मेइजुः "घनीकरणं" अपि कुर्वन् अस्ति । क्षिंगजी मेइजु केवलं वर्षत्रयपूर्वं स्थापिता एकः अभिनवः कम्पनी अस्ति, परन्तु तस्याः महत्त्वपूर्णः आधारः मेइजु प्रौद्योगिकी अस्ति, या चीनीयप्रौद्योगिक्याः इतिहासे महत्त्वपूर्णं अध्यायं लिखितुं शक्नोति। क्षिङ्गजी मेइजु इत्यस्य कृते एषा दुर्लभा धरोहरः ऐतिहासिकभारः च अस्ति । एकदा तेषां मध्ये सन्तुलनं सम्यक् न सम्पादितं जातं चेत्, जीली इत्यस्य विशालस्य पारिस्थितिकीशास्त्रस्य रक्षणेन अपि तत् घातकं भविष्यति ।
एकः दृश्यः यः अवगन्तुं सुलभः अस्ति सः अस्ति यत् अधिकांशः उपयोक्तारः अद्यापि स्मार्टफोन-परिधीय-उत्पादानाम् माध्यमेन meizu-ब्राण्ड्-इत्येतत् अवगच्छन्ति । एषः विगतदशवर्षेषु मेइजु-ब्राण्ड्-सञ्चयः अस्ति, अपि च एतत् ज़िंग्जी-मेइजु-इत्यस्य मूलं बहुमूल्यं च ब्राण्ड्-सम्पत्तिः अपि अस्ति । अद्यपर्यन्तं उद्योगः उपयोक्तारश्च xingji meizu "meizu" इति वक्तुं अभ्यस्ताः सन्ति यदि ते तस्य भेदं कर्तुम् इच्छन्ति तर्हि ते प्रायः "new meizu" इति वदन्ति ।
नूतनब्राण्डसंरचनायाः स्पष्टीकरणानन्तरं "मोबाइलफोन + xr + स्मार्टकाराः" इत्यस्य समानान्तरव्यापारपङ्क्तयः त्रीणि, "star + meizu" ब्राण्ड्-मात्रिकायाः नेतृत्वे, उपयोक्तृभ्यः स्पष्टाः अभवन्, ये प्रभावीरूपेण आन्तरिक-उपभोगं परिहरितुं शक्नुवन्ति ब्राण्ड्-सम्पत्त्याः तथा व्यापारविकासे बाधां जनयन्ति, विशेषतः विदेशेषु व्यापारेषु। महत्त्वं अस्ति यत् "star" इत्यस्य नेतृत्वे अभिनवव्यापारः ऐतिहासिकमूलविपणात् परं xingji meizu इत्यस्य ब्राण्डसीमानां विस्तारं करोति तथा च नूतनव्यापारेषु परीक्षणस्य त्रुटिस्य च अधिकं स्थानं प्रदाति।
एतत् सु जिंगस्य हस्तकर्म, व्यावहारिकं रणनीतिकं च। सा अवदत् यत् मुख्यकार्यकारीपदं स्वीकृत्य सा रणनीतिः, प्रतिभा, उत्पादाः च इति त्रयः विषयाः केन्द्रीभवति। एषः "एकः प्लस् एकः माइनस्" इति संयोजनमुष्टिः अपि मेइजु इत्यस्य "तारकयुगस्य" युगस्य प्रति द्रुतगत्या धक्कायति ।
एकं विवरणं योजयितुं आवश्यकं यत् केचन मीडिया अवलोकितवन्तः यत् अस्मिन् वर्षे अगस्तमासे वेइबो, वीचैट् इत्यादीनां मञ्चानां अनुसारं बहुविधं आधिकारिकं मेइजु खातानां नामकरणं "xingji meizu" इति कृतम्, यत्र xingji meizu technology, xingji meizu meizu, इति xingji meizu देखभाल, आदि। अस्य इदमपि अर्थः अस्ति यत् पूर्वं सर्वेषां परिचितः झूहाई मेइजुः पूर्णतया क्षिंगजी मेइजु इति परिणतः अस्ति, मुख्यशरीरं च वुहान ज़िंग्जी मेइजु प्रौद्योगिकी कम्पनी लिमिटेड् अस्ति
अस्य आधारेण मेइजु इत्यस्य विदेशं गन्तुं अधिकः आत्मविश्वासः साहसः च अस्ति । सु जिंग् इत्यस्य मते अगस्तमासात् आरभ्य मेइजु इत्यस्य बाह्यवाहनानि तीव्रगत्या वर्धन्ते, परन्तु तस्य आधारः अस्ति यत् कम्पनीयाः सर्वाणि रणनीतयः व्यवस्थिताः सन्ति ।
अवश्यं, वयं एतां सम्भावनां निराकर्तुं न शक्नुमः यत् सु जिंग्, यस्य वित्तीयपृष्ठभूमिः अस्ति, सः क्षिंगजी मेइजु इत्यस्य "कंकालस्य" विस्तारं कुर्वन् अस्ति, तस्य व्यापारिकसन्दर्भं स्पष्टीकरोति, पूंजीबाजारे मेइजु इत्यस्य उन्नतिं त्वरयति च। यद्यपि सा माध्यमैः सह वार्तालापेषु एतादृशप्रश्नानां सम्मुखीभवति स्म तथापि तस्याः सहकारिणः "आलोचना" इत्यनेन प्रतिक्रियाम् अददुः यत् घोषणा कर्तुं अधिका सूचना नास्ति ।
"ai in ai", xingji meizu इत्यस्य नूतना अवगमनम्
ज्ञातव्यं यत् यद्यपि अस्मिन् सम्मेलने प्रारब्धस्य भाग्यशालस्य आधिकारिकविक्रयविपण्यं न उक्तम्। परन्तु मूल्यस्थापनं, विन्यासः, प्रक्षेपणगतिः च दृष्ट्वा ताङ्ग चेन् अनुमानं करोति यत् विदेशेषु विपणयः तस्य बृहत्तमः "अन्नालयः" भवितुम् अर्हति इति । तुलनायै मार्केट रिसर्च एजेन्सी काउण्टरपॉइण्ट् इत्यस्य हाले प्रकाशितस्य प्रतिवेदनस्य अनुसारं अगस्तमासे शाओमी एप्पल् इत्यस्मै अतिक्रान्तवान्, वर्षत्रयेषु प्रथमवारं वैश्विकशिपमेण्ट् इत्यत्र द्वितीयः बृहत्तमः मोबाईल् फ़ोन ब्राण्ड् अभवत्
एजेन्सी इत्यनेन एतत् बोधितं यत् शाओमी इत्यनेन उप-$200 मोबाईल-फोन-बाजारे सशक्तं मार्केट्-प्रतिस्पर्धा प्रदर्शिता अस्ति रेडमी १३ श्रृङ्खला, नोट् १३ श्रृङ्खला इत्यादीनां उत्पादानाम् उच्च-लाभ-प्रदर्शनस्य कारणेन व्यापकरूपेण लोकप्रियता अस्ति, येन प्रभावीरूपेण भारते, लैटिन-अमेरिका-देशे, शाओमी-विक्रयणं वर्धते । दक्षिणपूर्व एशिया, मध्यपूर्वे आफ्रिकादेशे च विपण्यभागस्य महती विस्तारः अभवत् । अन्येषु शब्देषु, यदि १५९९ युआन् मूल्यात् आरभ्य १०० अधिकैः एआइ-कार्यैः सुसज्जितं लक्की ०८ विदेशेषु विक्रीयते तर्हि चीनीयमोबाइलफोनब्राण्ड्-समूहानां कृते विदेशं गन्तुं नूतनः डार्क-अश्वः भवितुम् अर्हति
पश्चात् पश्यन् सु जिंग इत्यस्य मेइजु इत्यस्य "जिंगजी" युगस्य दिशि त्वरिततां प्राप्तुं धक्कायितुं पृष्ठतः तर्कः अस्ति: ज़िंग्जी मेइजु स्मार्टयात्रापट्टिकायां अग्रणी अस्ति तथा च उपभोक्तृविद्युत्-उद्योगस्य तथा वाहन-उद्योगस्य सीमापार-एकीकरणाय प्रतिबद्धः अस्ति अतः उद्योगे अयं प्रथमः "मोबाइलफोन-डोमेन्" इति अवधारणां प्रस्तावितवान् आसीत् तथा च मोबाईल-फोनान् यथार्थतया कार-मध्ये एकीकृत्य तस्य भागः भवितुम् दृढनिश्चयः अस्ति, येन उपभोक्तृ-इलेक्ट्रॉनिक्स-यंत्रेण स्मार्ट-कार-सशक्तिकरणं भवति
अस्मात् मेइजु इत्यस्य अन्तः एकः निर्णयः अपि अस्ति यत् भविष्यस्य औद्योगिकप्रतियोगितायाः मूलं अनिवार्यतया मञ्चाः पारिस्थितिकी च भविष्यन्ति, न तु एकस्याः प्रौद्योगिक्याः वा उत्पादस्य वा इदमपि एकपङ्क्तिप्रौद्योगिक्याः अथवा उत्पादनवीनीकरणे एव सीमितं न भविष्यति, अपितु भविष्यति कृत्रिमबुद्धिः तथा गैर-संवेदी अन्तरक्रियाः एकीकृत्य , बहु-प्रौद्योगिकी एकीकरणनवाचारः तथा च अन्तरिक्ष-पृथिवी-सञ्चार-सीमा-पार-अन्तर-संयोजन-क्षमतासु पारिस्थितिकी-प्रतियोगिता।
इदं मेइजु इत्यस्य “1+3 रणनीत्याः” कार्यान्वयनस्य आधारशिला अपि अस्ति, यत् एआइ-फोनस्य, स्मार्ट-चक्षुषः, स्मार्ट-कारस्य, अन्येषां टर्मिनल्-इत्यस्य च पूर्ण-परिदृश्य-अन्तर्सम्बद्धतां साकारयितुं कोर-रूपेण flyme aios इत्यस्य उपयोगं करोति, येन उपयोक्तारः बहु-टर्मिनल्, पूर्णाः आनयन्ति -परिदृश्यं, तथा च विसर्जनात्मकं एकीकरणं वैश्विकस्मार्टयात्राप्रौद्योगिकीपारिस्थितिकीतन्त्रस्य अनुभवं कुर्वन्तु।
तेषु flyme प्रणाली xingji meizu इत्यस्य सॉफ्टवेयरस्य हार्डवेयरस्य च आधारः अस्ति यत् सः पूर्णतया ai प्रति गन्तुं शक्नोति, अर्थात् “all in ai” इत्यस्य आधारः केवलं ठोस आधारं स्थापयित्वा एव स्मार्टयात्रायाः बहुषु परिदृश्येषु समृद्धतरं उत्पादं निर्मातुं शक्नुमः तथा स्मार्टफोनान् संयोजयन्तु, एआर स्मार्टचक्षुषः स्मार्टकाराः च इत्यादीनां टर्मिनलानां श्रृङ्खला ।
अवश्यं एआइ-संकल्पना अतीव लोकप्रिया अस्ति, परन्तु मिथ्या-उत्साहः अपि बहु अस्ति । यथा, अद्यापि बहवः जनाः मन्यन्ते यत् xingji meizu इत्यस्य ai-सञ्चालितस्य मोबाईल-फोनस्य विषये यदा एप्पल्-संस्थायाः ai-कार्यन्वयने विलम्बः भवति तदा नौटंकी-द्रव्यं अधिकं भवति एआइ मोबाईलफोनस्य सारः अस्ति यत् मोबाईलफोनान् बुद्धिमान् सुपर प्लेटफॉर्मरूपेण परिणमयितुं शक्नोति यः उपयोक्तृन् सर्वोत्तमरूपेण अवगच्छति तथा च उत्पादानाम् यथार्थतया अवगच्छति सः भेदं निर्वाहयितुं प्रतियोगितायां विशिष्टः भवितुम् अर्हति।
क्षिङ्गजी मेइजु इत्यस्य अपि अस्य विषये स्पष्टा अवगतिः अस्ति । यथा, लियाओ किङ्ग्होङ्गः पत्रकारसम्मेलने ताङ्ग चेन् इत्यस्मै अवदत् यत् एआइ अतीव विशालः पारिस्थितिकीतन्त्रः अस्ति तथा च एकया कम्पनीद्वारा सम्पन्नं कर्तुं न शक्यते “एआइ पारिस्थितिकीतन्त्रे बाइट्, अलीबाबा इत्यादयः व्यापकाः दिग्गजाः सन्ति, तथैव तत्र विशेषीकृताः सन्ति ज़िपु, मिनिमैक्स इत्यादीनां प्रौद्योगिकीकम्पनीनां, तथैव असंख्य-एआइ-उत्पाद-नवीनीकरण-कम्पनयः, अपि च अधिकानि बृहत्-माडल-लघु-माडल-संकर-ए.आइ.-अनुप्रयोग-कम्पनयः” इति ।
कारनिर्माणस्य कृते अपि तथैव अस्ति उपयोक्तृणां आवश्यकता अस्ति।
क्षिंगजी मेइजु इत्यस्य कृते वर्तमानस्थितिः तथैव अस्ति यथा सु जिंग् इत्यनेन पत्रकारसम्मेलने उक्तं यत् आगमनात् अधिकं महत्त्वपूर्णं किं प्रस्थानम्। एतत् वाक्यं "कृष्णमिथ्या: वुकोङ्ग" इत्यत्र उक्तम् अस्ति: आध्यात्मिकपर्वतं प्राप्तुं अपेक्षया शास्त्रप्राप्त्यर्थं मार्गे पादं स्थापयितुं अधिकं महत्त्वपूर्णम्।