समाचारं

भारीहस्तमार्गदर्शने पुनः एकवारं विपण्यप्रवेशस्य बाधाः दूरीकर्तुं उल्लेखः अस्ति यत् कोटिशः बीमानिधिः पूंजीविपण्यस्य समर्थनं कथं कर्तुं शक्नोति?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर ली ज़ुमेई) बीमानिधिनां “दीर्घकालीननिवेशस्य दीर्घकालीननिवेशस्य च” नीतिव्यवस्थायाः कारणात् पर्याप्तप्रगतिः अभवत् २६ सितम्बर् दिनाङ्के केन्द्रीयवित्तीयकार्यालयेन चीनप्रतिभूतिनियामकआयोगेन च संयुक्तरूपेण "मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्तयितुं मार्गदर्शकमतानि" (अतः परं "मार्गदर्शकमताः" इति उच्यन्ते), यस्मिन् तस्य उल्लेखः कृतः वाणिज्यिकबीमाकोषस्य स्थापनां सुधारणं च, विभिन्नप्रकारस्य पेन्शनस्य इत्यादीनां दीर्घकालीननिधिनां कृते त्रयः वर्षाणाम् अधिकस्य दीर्घकालीनमूल्यांकनतन्त्रं दीर्घकालीनप्रदर्शनाभिमुखीकरणस्य स्थापनां प्रवर्धयति।

चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् इत्यनेन २४ सितम्बर् दिनाङ्के राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने प्रकटितं यत् "दीर्घकालीनधनस्य दीर्घकालीननिवेशस्य च" कृते संस्थागतवातावरणं सुधारयितुम्, नियामकं वर्धयितुं आवश्यकम् दीर्घकालीनपूञ्जीइक्विटीनिवेशस्य समावेशीत्वं, तथा च त्रयवर्षेभ्यः अधिकं यावत् आवश्यकताः पूर्णतया कार्यान्विताः भवन्ति दीर्घकालीनमूल्यांकनं बीमासंस्थाः दृढदीर्घकालीननिवेशं कर्तुं प्रोत्साहयति।

बीमानिधिषु दीर्घदायित्वचक्रं भवति तथा च स्वभावतः दीर्घकालीनपुञ्जी रोगीपुञ्जी च भवति । विगतकाले नियामकप्रधिकारिभिः बीमानिधिनां विपण्यां प्रवेशः सुचारुरूपेण कर्तुं बहवः प्रयासाः कृताः । सितम्बर २०२३ तमे वर्षे वित्तीयनिरीक्षणस्य राज्यप्रशासनेन बीमाकम्पनीनां कृते csi 300 सूचकाङ्कघटकसमूहेषु, विज्ञानप्रौद्योगिकीनवाचारमण्डले सूचीबद्धसामान्यसमूहेषु, अन्येषु च स्टॉकेषु निवेशार्थं जोखिमकारकान् न्यूनीकृतम् जोखिमकारकाणां न्यूनीकरणस्य अर्थः अस्ति यत् बीमाप्रतिभूतिनिवेशस्य अनुपातः वर्धयितुं शक्यते । अक्टोबर् २०२३ तमे वर्षे वित्तमन्त्रालयेन स्पष्टीकृतं यत् राज्यस्वामित्वयुक्तानां वाणिज्यिकबीमाकम्पनीनां परिचालनदक्षतायाः कृते कार्यप्रदर्शनमूल्यांकनसूचकं "शुद्धसम्पत्तौ प्रतिफलं" चालूवर्षस्य मूल्याङ्कनात् मूल्याङ्कनपद्धतिं प्रति समायोजितं भविष्यति यत् "३-वर्षीयचक्रं" संयोजयति + चालू वर्ष"।

परन्तु अस्माभिः स्वीकारणीयं यत् कार्यप्रदर्शनमूल्यांकनस्य निवेशसञ्चालनस्य च दृष्ट्या बीमानिधिनां संस्थागतवातावरणे अद्यापि अनुकूलनस्य स्थानं वर्तते। संवाददाता ज्ञातवान् यत् वर्तमानलेखाव्यवस्थायाः अन्तर्गतं वर्तमानकालस्य कृते शेयरमूल्ये उतार-चढावः तस्य लाभं प्रभावितं करिष्यति तदतिरिक्तं मूल्याङ्कनचक्रं बहु लघु भवति बीमानिधिः निवेशं कुर्वन् अल्पकालीनबाजारस्य उतार-चढावस्य विषये अधिकं चिन्तां करिष्यति "दीर्घकालीननिवेशस्य" विषये बहवः चिन्ताः।

वर्तमानस्थितौ केन्द्रीकृत्य "मार्गदर्शकमताः" दर्शितवन्तः यत् बीमानिधिः इत्यादीनां रोगीपूञ्जीनां संवर्धनं सुदृढीकरणं च, बीमानिधिनां दीर्घकालीननिवेशं प्रभावितं कुर्वन्तः संस्थागतबाधाः भङ्गयितुं, मूल्याङ्कनमूल्यांकनतन्त्रे सुधारः च आवश्यकः , वाणिज्यिकबीमानिधिनां दीर्घकालीननिवेशप्रतिरूपं समृद्धं कुर्वन्ति, इक्विटीनिवेशपर्यवेक्षणव्यवस्थायां सुधारं कुर्वन्ति, तथा च राज्यस्वामित्वयुक्ताः बीमाकम्पनयः स्वस्य दीर्घकालीनमूल्यांकनतन्त्रस्य अनुकूलनं कुर्वन्ति, बीमासंस्थाः दृढमूल्यनिवेशकाः भवितुम् प्रवर्धयन्ति, तथा च प्रदातुं शक्नुवन्ति पूंजीबाजारस्य कृते स्थिरं दीर्घकालीननिवेशः।

बीजिंग-सामाजिकविज्ञान-अकादमीयाः सहायक-शोधकः वाङ्ग-पेङ्गः अवदत् यत् मूल्याङ्कन-मूल्यांकन-तन्त्रे सुधारः निवेश-प्रतिमानं च समृद्धं कृत्वा दीर्घकालीन-निवेशार्थं बीमा-निधिनां उत्साहं उत्तेजितुं, तेषां इक्विटी-निवेशानां परिमाणं वर्धयितुं, तथा च पूंजीविपण्यस्य मध्यमदीर्घकालीनवित्तीयशक्तिं अधिकं सुदृढां कुर्वन्ति। दीर्घकालीनमूल्यांकनतन्त्रं स्थापयित्वा सुधारयित्वा वयं बीमाकोषनिवेशनिर्णयेषु अल्पकालीनबाजारस्य उतार-चढावस्य प्रभावं न्यूनीकर्तुं शक्नुमः, बीमानिधिभ्यः दीर्घकालीनमूल्यनिवेशं प्रति अधिकं ध्यानं दातुं शक्नुमः तथा च सम्पत्तिषु स्थिरवृद्धौ, तस्मात् क पूंजीविपण्यस्य कृते धनस्य अधिकस्थिरः स्रोतः।

वित्तीयटिप्पणीकारः गुओ शिलियाङ्गः मन्यते यत् "मार्गदर्शकमत" इत्यत्र उल्लिखितानां नीतीनां श्रृङ्खलाः मुख्यतया दीर्घकालीननिधिषु स्थिरतां सुधारयितुम्, दीर्घकालीननिवेशस्य मूल्यनिवेशस्य च प्रवर्धनार्थं, रोगीपुञ्जस्य संवर्धनार्थं, निरन्तरं च तरलतायाः गारण्टीं प्रदातुं अनुकूलाः सन्ति पूंजीविपणनम्।

राज्यपरिषदः सूचनाकार्यालयस्य उपर्युक्ते पत्रकारसम्मेलने राज्यवित्तपर्यवेक्षणप्रशासनस्य निदेशकः ली युन्जे इत्यनेन उक्तं यत् सः पूंजीबाजारस्य स्थिरविकासाय समर्थनं निरन्तरं करिष्यति, दीर्घकालीननिवेशस्य प्रायोगिकसुधारस्य विस्तारं करिष्यति बीमानिधिनां, निजीप्रतिभूतिनिवेशनिधिस्थापनार्थं अन्येषां योग्यबीमासंस्थानां समर्थनं, पूंजीबाजारनिवेशतीव्रतायां निवेशं अधिकं वर्धयति च। बीमाकम्पनीनां मूल्याङ्कनतन्त्रस्य अनुकूलनार्थं पर्यवेक्षणं मार्गदर्शनं च कुर्वन्तु, दीर्घकालीनइक्विटीनिवेशं कर्तुं बीमानिधिं प्रोत्साहयन्ति मार्गदर्शनं च कुर्वन्ति। उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् अनन्तरं नीतीनां प्रचारेन सह पर्यवेक्षणेन सॉल्वेन्सी पर्यवेक्षणं, लेखानियमादिकं च अधिकं अनुकूलनं भविष्यति इति अपेक्षा अस्ति।

२०२४ तमस्य वर्षस्य प्रथमार्धस्य अन्ते प्रयुक्तानां बीमाकम्पनीनिधिनां शेषं ३०.८७ खरब युआन् आसीत्, यत् वर्षे वर्षे १०.९८% वृद्धिः अभवत् । भविष्ये ३० खरबाधिकाः बीमानिधिः कथं रोगीपूञ्जीनिवेशस्य “टेम्पलेट्” निर्मातुम् अर्हति? वाङ्ग पेङ्गस्य मतं यत् विशिष्टपरिमाणानां दृष्ट्या बीमासंस्थाः नीति-आह्वानस्य सक्रियरूपेण प्रतिक्रियां दातव्याः, दीर्घकालीन-मूल्यांकन-तन्त्राणां अनुकूलनं कुर्वन्तु, अल्पकालिक-प्रदर्शन-दबावस्य न्यूनीकरणं कुर्वन्तु, दीर्घकालीन-निवेशस्य मूल्यनिवेशस्य च अधिकं ध्यानं दातव्याः च निवेशसंशोधनक्षमतानिर्माणस्य दृष्ट्या दीर्घकालीननिवेशार्थं ठोससंशोधनसमर्थनं प्रदातुं विपण्यप्रवृत्तीनां, उद्योगसंभावनानां, व्यक्तिगतसमूहमूल्यानां च न्यायस्य क्षमतायां सुधारः करणीयः।

शेन्झेन् बेइशान् चांगचेङ्ग फंड इन्वेस्टमेण्ट् रिसर्च इन्स्टिट्यूट् इत्यस्य कार्यकारीनिदेशकः वाङ्ग झाओजियाङ्गः सुझावम् अयच्छत् यत् बीमासंस्थाः निवेशकानां शिक्षणं कर्तुं संवादं च कर्तुं उत्तमं कार्यं कुर्वन्तु, तेषां भविष्ये ध्यानं दातव्यम्, वर्षादिनानां सज्जता करणीयम्, सक्रियरूपेण क्रीडितव्यम्; सम्पत्तिविनियोगस्य अनुकूलनार्थं बीमापुञ्जस्य भूमिका, तथा च सम्पत्तिविनियोगकार्यं अधिकतमं कर्तुं विविधसम्पत्त्याः लाभं एकीकृत्य।

संस्थानां वक्तव्यानां आधारेण अद्यतनकाले बृहत्-राज्यस्वामित्वयुक्ताः बीमाकम्पनयः उक्तवन्तः यत् ते नियामकप्रधिकारिणां आह्वानस्य प्रतिक्रियां दास्यन्ति, दीर्घकालीनपूञ्जीप्रवेशस्य उपायान् च विपण्यां नियोजयिष्यन्ति। उदाहरणार्थं, चीनजीवनसमूहस्य प्रभारी प्रासंगिकः व्यक्तिः मीडियासहसाक्षात्कारे अवदत् यत् सः राष्ट्रियरणनीतिकनियोजनात् "दीर्घकालीननिवेशगुप्तशब्दं" अन्वेष्टुं अधिकं ध्यानं दास्यति, निवेशविन्यासस्य निरन्तरं अनुकूलनं करिष्यति, तथा च उत्तमं साक्षात्कारं करिष्यति सामाजिकमूल्यं आर्थिकमूल्यं च एकता। पीआईसीसी सम्पत्तिप्रबन्धनस्य प्रभारी प्रासंगिकव्यक्तिः मीडियासाक्षात्कारे अपि प्रकटितवान् यत् ते नीतिसाधनानाम् सदुपयोगं करिष्यन्ति तथा च स्टॉकानां समग्रविनियोगपरिमाणं समुचितरूपेण वर्धयिष्यन्ति तथा च दीर्घकालीनमूल्यांकनमार्गदर्शनं सक्रियरूपेण कार्यान्विष्यन्ति तथा च बीमानिधिनां रोगीरूपेण स्थितिं प्रतिबिम्बयन्ति राजनगर।

प्रतिवेदन/प्रतिक्रिया