समाचारं

एकं नूतनं फोटन्-कारं क्रीत्वा मासे द्विवारं अग्निम् अयच्छत् स्वामिना उक्तं यत् एतत् समयबम्बं चालयितुं इव अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के प्राप्तानां समाचारानुसारं झाङ्गमहोदयः ३० जुलै दिनाङ्के फोटन् डेम्लर-ट्रैक्टर् क्रीतवान् ।अवरोहणमूल्यं ५३०,००० युआन् आसीत्, परन्तु अगस्तमासस्य २८ दिनाङ्कपर्यन्तं एव कार्यं कृतम् ।एकमासात् न्यूनेन समये एव वाहनस्य एकस्मिन् भागे द्विवारं अग्निः प्रज्वलितः, ते च तत् चालयितुं न साहसं कृतवन्तः

झाङ्गमहोदयः अवदत् यत् एतत् वाहनम् एलएनजी प्राकृतिकवायु-ट्रैक्टरम् आसीत्, तथा च गैस-सिलिण्डरः अद्यापि लीकं भवति स्म सः तत् चालयितुं न साहसं कृतवान् .

झाङ्गमहोदयः अवदत् यत् तस्य नूतनकारस्य मार्गे गमनस्य नवमे दिने फुयाङ्ग-नगरं गन्तुं मार्गे तस्य दुर्घटना अभवत्, ततः कारस्य टायर-मध्ये अग्निः जातः।

मुक्तज्वालायाः निष्प्रभस्य अनन्तरं छायाचित्रेषु ज्ञातं यत् टायरस्य धातुस्य असरस्य च मध्ये तीव्रघर्षणस्य लेशाः आसन्, येन आघातशोषकस्य क्षतिः अभवत् यतः कालान्तरे तस्य आविष्कृतः अभवत्, तस्मात् कारस्य मरम्मतसमये बहु क्षतिः न अभवत् 4s दुकानेन निर्दिष्टं दुकानं च मार्गे एव अचलत् .

परन्तु २० दिवसान् यावत् कारः चालितः, पुनः तस्मिन् एव भागे अग्निः प्रज्वलितः, टायराः अपि अग्निः प्रज्वलितः इति विश्वासः आसीत् ।उभयोः अग्निः ब्रेकदाबनियंत्रककपाटस्य कारणेन अभवत् इति सः मन्यते स्म यत् कारस्य दाबनियंत्रककपाटः अयुक्ततया निर्मितः अस्ति, डिजाइनदोषः च अस्ति ।

झाङ्गमहोदयेन यत्र कारः विक्रीतम् आसीत् तत् 4s भण्डारं प्राप्य समस्यायाः समाधानार्थं कोऽपि अग्रे न आगतः तथापि वाहनसेवास्थानके अनुरक्षणकर्मचारिणः अवदन् यत् ते निश्चिन्ताः न सन्ति यत् अग्निद्वयं समानकारणात् अभवत् वा इति अग्रे परीक्षणस्य आवश्यकता आसीत्।

वाहनस्य विफलतायाः विषये झाङ्गमहोदयस्य तस्य मरम्मतस्य आशा नासीत् तथा च निर्मातारं वाहनं प्रत्यागन्तुं वा प्रतिस्थापयितुं वा गुणवत्तायाः गारण्टीपत्रं लिखितुं वा आह।

निर्मातुः ग्राहकसेवा स्पष्टं कृतवती यत् ते झाङ्गमहोदयस्य माङ्गल्याः पूर्तये असमर्थाः सन्ति।

झाङ्गमहोदयः अवदत् यत् ते कानूनीमार्गेण स्वअधिकारस्य रक्षणं करिष्यन्ति इति ते निश्चिन्ताः यत् ते एतत् कारं चालयितुं न साहसं कुर्वन्ति तथा च न्यायालयस्य माध्यमेन तृतीयपक्षस्य मूल्याङ्कनं अन्वेष्टुम् आवश्यकं भविष्यति।

झेजियांग-नगरे प्रयोज्य-वाहन-त्रि-गारण्टी-कायदे वाहन-प्रत्यागमन-विनिमय-विषये सम्झौता मुख्यतया गृहवाहनेषु, संचालन-वाहनेषु वा कम्पनी-वाहनेषु प्रवर्तते, तथा च वाहन-प्रत्यागमनस्य आदान-प्रदानस्य च शर्तानाम् विषये स्पष्टः सम्झौता नास्ति सम्प्रति वाहननिष्कासनयोजनायाः विषये बहुपक्षीयवार्तालापाः अद्यापि प्रचलन्ति ।