समाचारं

ए-शेयरः एकः उष्णविषयः अभवत्! इदं द्वौ दिवसौ यावत् एकं खरबं अतिक्रान्तवान्, ततः शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः पुनः ३,००० बिन्दुः अभवत् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे ए-शेयरेषु प्रबलतया वृद्धिः वर्तते । #a-shares 3,000 अंकं प्रति प्रत्यागन्तुं# तथा च #a-share व्यापारस्य मात्रा 2 दिवसान् यावत् एक खरबं अधिकं भवति# इति विषये चर्चाः शीघ्रमेव weibo इत्यत्र उष्णसन्धानं जातम्।

व्हाइटहॉर्स् ब्लू-चिप् स्टॉक्स् मार्केट् अग्रणीः अभवत्, शङ्घाई कम्पोजिट् ५० सूचकाङ्कः अपि ४.६९% अधिकं वर्धमानः, विगतचतुर्मासेषु नूतनं उच्चतमं स्तरं प्राप्तवान् . द्वयोः नगरयोः प्रायः ५,००० स्टॉक्स् वर्धिताः, यत्र १.१६६४ बिलियन युआन् कारोबारः अभवत्, यत् पञ्चमासानां उच्चतमम् अस्ति ।

विपण्यां पुनः सर्वे उद्योगक्षेत्राणि उत्थिताः, कश्चन अपि न पतितः, मद्यनिर्माणं, अचलसम्पत्, होटलानि, भोजनव्यवस्था च, दैनिकरसायनानि च शीर्षलाभकर्तृषु सन्ति

पवन-वास्तविक-समय-निरीक्षण-आँकडाः दर्शयन्ति यत् सर्वेषां शेनवान-प्रथम-स्तरीय-उद्योगानाम् मुख्य-निधिषु एकवारं पुनः शुद्ध-प्रवाहः प्राप्तः अस्ति गैर-बैङ्क-वित्तीय-उद्योगेन मुख्य-निधिषु 14.6 अरब-युआन्-अधिकं शुद्ध-आयातं प्राप्तम् अस्ति उद्योगे अपि 11.6 अरब युआनतः अधिकं शुद्धप्रवाहः प्राप्तः अस्ति बङ्काः, रियल एस्टेट्, इलेक्ट्रॉनिक्स इत्येतयोः द्वयोः अपि 6 अरब युआनतः अधिकं शुद्धप्रवाहः प्राप्तः, यदा तु गृहोपकरणानाम्, सङ्गणकानां च 7 दिवसान् यावत् शुद्धप्रवाहः प्राप्तः।

बाजारस्य दृष्टिकोणस्य प्रतीक्षां कुर्वन् सीआईसीसी इत्यनेन उक्तं यत् मे-मासस्य अन्ते यावत् अस्थिरसुधारस्य अनुभवानन्तरं ए-शेयर-बाजार-भावनायां हाल-दिनेषु महती उत्थापिता अस्ति, यत् राष्ट्रियपरिषदः नीतीनां संकुलेन वृद्धिं स्थिरं कर्तुं, विपण्यं स्थिरं कर्तुं, अपेक्षां स्थिरं कर्तुं च प्रवर्धितम्। अल्पकालीन-उत्थानस्य अनन्तरं विपण्य-प्रदर्शने विवर्ताः भवितुम् अर्हन्ति, परन्तु पुनः उत्थानम् अद्यापि निरन्तरं भविष्यति इति अपेक्षा अस्ति ।

सक्रियनीतयः निवेशकानां विश्वासं वर्धयितुं साहाय्यं कृतवन्तः वर्तमानकाले ए-शेयराः व्यापारस्य मात्रा, कारोबारस्य दरः, वित्तपोषणं, मूल्याङ्कनं च इत्यादीनां तकनीकीसूचकानाम् दृष्ट्या अपि स्पष्टानि तलपक्षपातपूर्णानि लक्षणानि दर्शयन्ति। भविष्ये प्रासंगिकसंस्थागतनियमानां निर्गमनं पूंजीबाजारस्य मूलभूतसंस्थागतव्यवस्थायां अधिकं सुधारं कर्तुं, विपण्यकार्यस्य भूमिकां प्रवर्धयितुं, पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं च सहायकं भविष्यति।

citic construction investment इत्यनेन सूचितं यत् मार्केटमूल्यप्रबन्धनमार्गदर्शिकानां अस्य मसौदे विमोचनेन न केवलं दस्तावेजरूपेण केन्द्रीय उद्यमैः प्रतिनिधित्वं कुर्वतीनां सूचीकृतकम्पनीनां विपण्यमूल्यप्रबन्धनस्य नीतिमार्गदर्शनस्य आवश्यकतानां च सारांशः प्रचारश्च भवति, अपितु तस्य प्रतिक्रिया अपि भवति सूचीकृतकम्पनीनां निवेशकानां बाजारमूल्यप्रबन्धनं प्रबन्धनस्य आवश्यकताः सूचीबद्धकम्पनीनां निवेशक्षमतायां सुधारं कर्तुं निवेशकानां प्रतिफलं वर्धयितुं च अधिकं मार्गदर्शनं कर्तुं उद्दिष्टाः सन्ति।

प्रासंगिकसंस्थानां दायित्वं स्पष्टतया परिभाषितुं स्पष्टीकर्तुं च आधारेण "प्रमुखसूचकाङ्कघटक-स्टॉक" तथा "दीर्घकालीन-शुद्ध-विच्छेदक-स्टॉक" इति द्वयोः प्रकारयोः कम्पनीयोः विशेषतया स्मरणं भवति यत् तेषां स्पष्ट-बाजार-मूल्य-प्रबन्धन-व्यवस्थानां निर्माणस्य आवश्यकता वर्तते तथा मूल्याङ्कनसुधारयोजना, निवेशकाः च भवन्तः स्थातुं सल्लाहं ददति।

उष्णविषयाणां दृष्ट्या अद्य एकपक्षीयरूपेण अचलसम्पत्-सङ्ग्रहेषु वृद्धिः अभवत्, यत्र क्षेत्रसूचकाङ्कः भारीमात्रायां ८% अधिकं उच्छ्रितः, क्रमशः १० दिनं यावत् बन्दः अभवत्, चतुर्मासानां उच्चतमं स्तरं प्राप्तवान्

क्षेत्रस्य अन्तः व्यक्तिगत-स्टॉकैः दैनिक-सीमा-वृद्धेः प्रवृत्तिः आरब्धा, यत्र ग्रीनलैण्ड्-होल्डिङ्ग्स्, पोली-डेवलपमेण्ट्, चाइना-मर्चेण्ट्-शेकोउ, वैन्के-ए इत्यादयः ३० तः अधिकाः स्टॉक्-समूहाः स्वस्य दैनिक-सीमाम् अकुर्वन् क्रमशः दिवसेषु, तथा च हेफेई अर्बन् कन्स्ट्रक्शन् तथा फाइनेन्शियल स्ट्रीट् इत्येतौ द्वौ अपि द्वितीयदिनस्य कृते दैनिकसीमाम् आहतवन्तौ ।

भवनसामग्री, किराया-क्रयण-अधिकारः, सम्पत्ति-प्रबन्धनं, निर्माणं च अचल-सम्पत्त्याः निकटसम्बद्धाः अन्ये उद्योगाः अपि अस्य उदयस्य अनुसरणं कृतवन्तः, तथा च ओरिएंटल युहोङ्ग्, आई लव माय होम, वेक्सिङ्ग् न्यू मटेरियल्स्, जियान्लाङ्ग हार्डवेयर इत्यादयः एकं समूहं निर्मितवन्तः यत्... विपणि।

हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य रियल एस्टेट् क्षेत्रे अपि १३% अधिकं वृद्धिः अभवत्, सार्धद्वयवर्षेषु सर्वाधिकं एकदिवसीयवृद्धिः द हाङ्ग सेङ्ग् औद्योगिकसेवाप्रबन्धनसूचकाङ्के अपि अधिकतया वृद्धिः अभवत् सत्रस्य समये १०% तः अधिकं भवति ।

शिमाओ समूहः, केडब्ल्यूजी समूहः इत्यादीनां शेयर्स् ३०% अधिकं, लॉन्गफोर् समूहः, सीआईएफआई होल्डिङ्ग् समूहः, वन्के इत्यादीनां शेयर्स् २०% अधिकं वर्धिताः।

समाचारस्य दृष्ट्या अद्य सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा आर्थिककार्यस्य अग्रिमपदस्य योजनां कर्तुं सभा आयोजितवती। सभायां बोधितं यत् पतनं त्यक्त्वा स्थिरं कर्तुं अचलसंपत्तिविपण्यस्य प्रचारः आवश्यकः, तथा च वृद्धिं सख्यं नियन्त्रयितुं, स्टॉकस्य अनुकूलनं कर्तुं, वाणिज्यिक आवासनिर्माणस्य गुणवत्तायां सुधारं कर्तुं, "श्वेतसूची" परियोजनानां कृते ऋणस्य तीव्रताम् वर्धयितुं, तथा निष्क्रियभूमिपुनरुत्थानस्य समर्थनं कुर्वन्ति। जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानस्य बंधकऋणानां व्याजदरेण न्यूनीकर्तुं, भूमिकरस्य, बैंकिंग् इत्यादीनां नीतीनां सुधारं त्वरितुं, नूतनस्य प्रतिरूपस्य निर्माणस्य प्रवर्धनं च आवश्यकम् अस्ति अचलसंपत्तिविकासस्य।

citic securities इत्यनेन उक्तं यत् रियल एस्टेट्-सम्बद्धेषु सूचकेषु पुनर्प्राप्तेः सर्वाधिकं निश्चयः यस्य सः लेनदेनस्य मात्रा अस्ति, यदा तु आवासमूल्यानि, विकासनिवेशः, सम्पन्नक्षेत्रं च सर्वेषु अद्यापि तुल्यकालिकरूपेण बृहत् अनिश्चितताः सन्ति। तदतिरिक्तं कोरनगरेषु विद्यमानगृहविपण्ये लेनदेनस्य परिमाणस्य पुनर्प्राप्तेः निश्चयः समग्रविपण्यस्य अपेक्षया अधिकः भवति अतः उद्योगशृङ्खलायाः दृष्ट्या दलालीसेवाकम्पनयः सर्वाधिकं आशावादीः सन्ति ।