समाचारं

पाठ्यपुस्तकानि नास्ति, डेस्क-कुर्सी-अभावः अस्ति, अतः गाजान्-बालाः अनेक-कठिनतानां अभावे अपि अध्ययनं कुर्वन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रचलति संघर्षेण प्यालेस्टिनी-गाजा-पट्टिकायां शिक्षाव्यवस्थायां विनाशकारी आघातः अभवत् । अगस्तमासात् आरभ्य निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्था गाजापट्टिकायां "शिक्षणं प्रति प्रत्यागमनम्" इति उपक्रमं प्रारब्धवती स्वयंसेवकाः गाजापट्टे विद्यालयवयोवृद्धेषु शिक्षां प्रदास्यन्ति ये ४५ विद्यालयाः अभवन् आश्रयस्थानेषु परिणतम् अस्ति।
02:26
मुख्यस्थानकस्य संवाददात्री मग्दी असलिमः १.गाजा-पट्ट्यां छात्राः स्वशिक्षकाणां कृते पारम्परिकं शिक्षां न प्राप्नुवन्ति, शिक्षकाः अपि यथा पूर्वं आसन् तथा न भवन्ति वीथी। पूर्वे संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः समर्थनेन केचन शिक्षकाः स्वयंसेवकाः च उत्तमभविष्यस्य आशां कृत्वा शिक्षणव्यवस्थां पुनः स्थापयितुं निश्चयं कृतवन्तः
अत्र मध्यगाजापट्टिकायां देइर्-अल्-बाराह-नगरे एकः विद्यालयः अस्ति एकः शिक्षकः बालकान् अरबीभाषां पाठयति । पाठ्यपुस्तकानि नास्ति इति कारणतः बालकाः केवलं श्वेतपत्रे लेखनं चित्रं च कर्तुं शक्नुवन्ति तथा च मेजकुर्सीनां अभावात् कक्षायाः श्रवणार्थं तंबूस्थापनार्थं प्रयुक्ते नायलॉनवस्त्रे शयनं कर्तव्यं भवति। परन्तु परिस्थितयः एतावता कठिनाः सन्ति चेदपि बालकाः अद्यापि एतत् शिक्षणावसरं पोषयन्ति । unrwa इत्यस्य "return to learning" इति उपक्रमस्य भागत्वेन, विद्यालये अरबी, आङ्ग्लभाषा, गणितं च इत्यादीनां मूलभूतविषयाणां शिक्षणं सर्वेषां वयसः प्रायः ३०० छात्राणां कृते भवति, ये सर्वे स्वयंसेवकाः सन्ति
छात्रा मीरा अबू सुल्तान : १.अहं बहु किमपि ज्ञातवान्, विशेषतः पूर्वं ज्ञातानि किन्तु विस्मृतानि वस्तूनि। अधुना वयं विद्यालये पुनः तस्य समीक्षां कृतवन्तः, बहु उपयोगी ज्ञानं च ज्ञातवन्तः।
छात्र अभिभावक मोहम्मद सलामी : १.संयुक्तराष्ट्रसङ्घेन आरब्धस्य अस्याः परियोजनायाः कारणात् अस्माकं बालकाः निरन्तरं शिक्षितुं शक्नुवन्ति, परन्तु वास्तविकता क्रूरा अस्ति, विशेषतः मम अन्येषां च विस्थापितानां जनानां कृते बालकानां भविष्यं अनिश्चिततायाः पूर्णम् अस्ति।
यतो हि युद्धेन बहूनां शिक्षणसुविधाः नष्टाः, अनेके विद्यालयाः विस्थापितानां कृते अस्थायीवस्तौ परिणताः, गाजापट्टे अध्यापनं क्रमशः विद्यालयवर्षद्वयं यावत् निरन्तरं कर्तुं असमर्थम् अभवत् सर्वाधिक महत्त्वपूर्णं तु इजरायलसैन्यस्य गाजापट्टिकायां प्रायः एकवर्षीयसैन्यकार्यक्रमेण स्थानीयछात्राणां शिक्षकाणां च जीवनं गम्भीररूपेण खतरान् जनयति।
गाजा पट्टी मीडिया कार्यालय प्रवक्ता इस्माइल तवाबाता : १.अस्माकं बहवः संस्थाः सन्ति ये शिक्षाकार्यक्रमं कार्यान्वन्ति, परन्तु एते कार्यक्रमाः कथमपि औपचारिकमुख्यधाराशिक्षाव्यवस्थायाः स्थाने न स्थातुं शक्नुवन्ति यत्र छात्राः औपचारिकशिक्षायाः कृते पुनः विद्यालयं गच्छन्ति। युद्धस्य समाप्त्यर्थं, शिक्षाव्यवस्थायां आक्रमणानां समाप्त्यर्थं, छात्राणां विद्यालयं प्रति प्रत्यागन्तुं च वयं पुनः आह्वानं कुर्मः |
प्रतिवेदन/प्रतिक्रिया