समाचारं

रूसस्य “doomsday radio” इति पुनः रहस्यपूर्णं सन्देशं प्रसारयति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी-कोम्सोमोलेट्-जालस्थले २४ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विश्वस्य रहस्यमय-रेडियो-स्थानकेषु अन्यतमः-रेडियो-यूवीबी-७६ (सामान्यतया “डोम्स्डे-रेडियो” इति नाम्ना प्रसिद्धः)-अधुना एव एकः नूतनः रहस्यपूर्णः सन्देशः प्रसारितः यस्मिन् केवलं चत्वारि रूसीशब्दाः सन्ति , येषु द्वौ "बृहस्पतिः" "सुखदः" च, अन्ययोः शब्दयोः अर्थः अज्ञातः । एतेन तत्क्षणमेव नेटिजनानाम् ध्यानं, चिन्ता, चर्चा च उत्पन्ना । ते स्मरणं कृतवन्तः यत् रेडियो-स्थानकेन अन्तिमवारं विचित्रः सन्देशः प्रेषितः तदा २०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य २४ दिनाङ्के विशेषसैन्य-कार्यक्रमस्य आरम्भस्य पूर्वसंध्यायां आसीत् ।तस्मिन् समये केवलं अज्ञात-अर्थयुक्तं रूसी-शब्दं प्रसारयति स्म
यद्यपि रेडियोग्राहकयुक्तः कोऽपि एतत् नवीनतमं सन्देशं ग्रहीतुं शक्नोति तथापि एतावता कोऽपि तस्य व्याख्यां कर्तुं न शक्तवान् ।
यूवीबी-७६ रेडियो प्रथमवारं १९७० तमे दशके प्रादुर्भूतः, अद्यापि रहस्यं वर्तते । प्रायः एतत् स्टेशनं विशिष्टं गुञ्जनं वा बीपं वा उत्सर्जयति, यः पूर्वं रिकार्ड् कृतः इव दृश्यते, पुनः पुनः वादयति च ।
न तु एतत् । कोम्सोमोल्स्काया प्रवदा इत्यनेन अनुमानितम् यत् स्टेशनस्य एकः माइक्रोफोनः कक्षे स्थितस्य यांत्रिकयन्त्रस्य गुञ्जमानं ध्वनिं वास्तविकसमये रिकार्ड् करोति इव भासते, यथा हैमण्ड्-अङ्गस्य उपरि प्रयुक्तं टोन-चक्रम् कस्मिन्चित् समये कोऽपि माइक्रोफोने उपविश्य स्वरचक्रं स्थगयित्वा वक्तुं आरभेत । १९९७ तमे वर्षे डिसेम्बर्-मासस्य २४ दिनाङ्के जनाः प्रथमः एतादृशं गुप्तसन्देशं श्रुतवन्तः, यस्मिन् संख्यानां समुच्चयः, सम्पूर्णतया बृहत् अक्षरैः निर्मितः रूसीशब्दः च आसीत्, यस्य अर्थः अपि अज्ञातः आसीत्
रेडियो-उत्साहिणः पूर्वं मास्को-राज्ये यूवीबी-७६-इत्यस्य स्थानं निर्धारितवन्तः, अधुना च एतत् स्टेशनं लेनिन्ग्राड्-प्रदेशे कुत्रचित् अस्ति इति अफवाः सन्ति
एतत् स्टेशनं केनचित् प्रकारेण "मृत्युहस्त"-व्यवस्थायाः भागः भवितुम् अर्हति इति अपि सूचितम् अस्ति । तेषां अनुमानं यत् बृहत्प्रमाणेन परमाणुयुद्धस्य सन्दर्भे यदि कोऽपि प्रतिकारात्मकप्रहारस्य आदेशं दातुं न शक्नोति तर्हि रेडियो स्वयमेव क्षेपणास्त्रप्रक्षेपणं आरभेत दूरस्थक्षेत्रेषु गुप्तसिलोषु निगूढानि क्षेपणास्त्राणि मानवस्य संलग्नतां विना प्रक्षेपणं कर्तुं शक्यन्ते । ते सम्प्रति सुप्ताः सन्ति, तेषां सटीकं स्थानं च अज्ञातम् अस्ति । एतेषां क्षेपणास्त्रानां भण्डारणस्थाने कार्मिकाः नास्ति, केवलं सोवियतयुगे निर्मिताः यन्त्राणि, उपकरणानि च सन्ति । (झाओ ज़िपेङ्ग इत्यनेन संकलितः)
स्रोतः सन्दर्भवार्ता
प्रतिवेदन/प्रतिक्रिया