"सामान्यप्रथायाः भिन्नम्", इजरायल-माध्यमाः : नेतन्याहू तस्य पत्नी च संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं अमेरिकादेशं गतवन्तौ, परन्तु विमाने आरुह्य पूर्वं नेतन्याहू भाषणं न कृतवान्
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्ट्] २६ दिनाङ्के "टाइम्स् आफ् इजरायल्" इति वार्तानुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू तस्य पत्नी सारा च तस्मिन् प्रातःकाले अमेरिकादेशस्य न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं विमानं आरुह्य सामान्याभ्यासस्य विपरीतम् नेतन्याहू विमानं आरुह्य पूर्वं किमपि भाषणं न कृतवान् इति प्रतिवेदने उक्तम् ।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं नेतन्याहू शुक्रवासरे (२७ तमे) स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं दातुं निश्चितः अस्ति।
२६ सेप्टेम्बर् दिनाङ्के प्रातःकाले स्थानीयसमये नेतन्याहू तस्य पत्नी सारा च संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं न्यूयॉर्कनगरं प्रति विमानं आरुह्य । स्रोतः - "इजरायलस्य समयः" ।
नेतन्याहू पूर्वं न्यूयॉर्क-नगरस्य यात्रां स्थगितवान् आसीत् । टाइम्स् आफ् इजरायल् इत्यादिभिः माध्यमैः २४ दिनाङ्के प्राप्तानां समाचारानुसारं इजरायल्-लेबनान-देशयोः मध्ये तनावस्य वर्धनस्य मध्यं नेतन्याहू संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं न्यूयॉर्क-नगरस्य यात्रां स्थगितवान् इति इजरायल-प्रधानमन्त्रीकार्यालयेन उक्तम्
विगतदिनेषु इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये द्वन्द्वः तीव्ररूपेण वर्धितः अस्ति । अमेरिकी "राजनैतिकसमाचारजालम्" उक्तवान् यत् संयुक्तराष्ट्रसङ्घस्य महासभायाः वार्षिकसभायां प्रायः सर्वे नेतारः ये २४ तमे दिनाङ्के वदन्ति स्म, ते गाजायुद्धस्य समाप्त्यर्थं आह्वानं कृतवन्तः, इजरायल-लेबनानयोः मध्ये तीव्रतरं युद्धं च कृतवन्तः इजरायल्-देशः अमेरिका-देशः च । परन्तु बहिः जगति अद्यापि तनावानां शीतलतायाः लक्षणं न दृष्टम् । नवीनतमवार्ता दर्शयति यत् २५ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिका-फ्रांस्-सहितैः १२ देशैः, संस्थाभिः च संयुक्तवक्तव्यं प्रकाशितं यत् लेबनान-इजरायल-सीमायां २१ दिवसान् यावत् तत्कालं युद्धविरामस्य आह्वानं कृतम्।