समाचारं

ब्रिटिश-प्रधानमन्त्री पूर्वगुप्तचर-अधिकारिणा आलोचितः यत् सः साइबेरिया-देशस्य बिडालानां पालनार्थं "रूसस्य समर्थनं करोति" - भवान् ब्रिटिश-लघुकेश-बिडालान् किमर्थं न पोषयति ?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्ल्ड वाइड् वेब इत्यस्य रूस टुडे (rt) इत्यस्य उद्धृत्य २५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्रिटिशप्रधानमन्त्री स्टारमरस्य आलोचना अद्यैव ब्रिटिशगुप्तचरपदाधिकारिणा पूर्वेन विपक्षदलस्य (कन्जर्वटिव पार्टी) स्थानीयनिर्वाचनक्षेत्रस्य उम्मीदवारः च स्टीफन् जेम्स् इत्यनेन कृता यतः सः उत्थापितवान् a child. परन्तु बहवः नेटिजनाः स्टारमरस्य विरुद्धं जेम्स् इत्यस्य आरोपः "हास्यास्पदः" इति अवदन्, "रूसी-भयस्य" आक्रमणम् इति च मन्यन्ते ।

चित्रस्य स्रोतः : वैश्विकजालम्

जिमु न्यूज इत्यनेन अवलोकितं यत् प्रतिवेदने उल्लिखितः साइबेरिया-देशस्य बिडालः स्टारमरस्य जन्मदिनस्य उपहारः आसीत् ।

२ सेप्टेम्बर् दिनाङ्के नूतनः ब्रिटिशप्रधानमन्त्री स्टारमरः स्वस्य ६२तमं जन्मदिनम् आचरितवान् एषः अपि तस्य प्रथमः जन्मदिनः आसीत् यः कार्यभारं स्वीकृत्य १० डाउनिङ्ग् स्ट्रीट् इत्यत्र व्यतीतवान् ।

तस्याः रात्रौ स्टारमरः स्वपरिवारेण सह समयं व्यतीतवान्, तेषां जन्मदिनस्य उपहारं च स्वीकृतवान् । स्टारमरस्य १३ वर्षीयः पुत्री अस्मिन् दिने साइबेरियादेशस्य बिल्लीपुत्रं क्रीतवति स्म । तस्मिन् समये ब्रिटिश-माध्यमेषु उक्तं यत् स्टारमरः नूतन-पालतूपजीविनां विषये कतिपयान् मासान् यावत् स्वसन्ततिभिः सह "युद्धं कुर्वन्" आसीत् प्रारम्भे बालकाः जर्मन-गोपालकं प्राप्तुम् इच्छन्ति स्म तथा परिवर्त्य got a cat इति।

अस्य अर्थः अस्ति यत् ब्रिटिशप्रधानमन्त्रीकार्यालये त्रयः बिडालाः सन्ति ।

10 क्रमाङ्के डाउनिंग् स्ट्रीट् इत्यत्र निवसति प्रसिद्धस्य ब्रिटिश-"मुख्य-मौसर"-टब्बी-बिडालस्य लैरी-इत्यस्य अतिरिक्तं, स्टारमर-परिवारस्य पालतू-बिडालः "जोजो" अपि अस्ति, तथा च नूतनस्य साइबेरिया-देशस्य बिल्ली-पुत्रस्य नाम "प्रिन्स्" इति अस्ति आकर्षकः।

परन्तु "राजकुमारः" पूर्व ब्रिटिश-गुप्तचर-अधिकारिणा जेम्स् इत्यनेन प्रश्नः कृतः । सः सामाजिकमाध्यमेषु पोस्ट् कृतवान्

"यदि प्रधानमन्त्री ब्रिटिश-लघुकेशबिडालानां समर्थनं न करोति तर्हि वयं कथं अपेक्षां कुर्मः यत् सः ब्रिटिश-श्रमिकाणां समर्थनं करिष्यति?"

समाचारानुसारं जेम्स् ब्रिटिशसेनागुप्तचरसेवायां कार्यं कृतवान् दिग्गजः अस्ति, अस्मिन् वर्षे सामान्यनिर्वाचने कन्जर्वटिवपक्षस्य संसदस्य उम्मीदवारः अपि अस्ति

अस्मिन् विषये बहवः नेटिजनाः जेम्स् इत्यस्य आरोपः अति "हास्यास्पदः" इति मन्यन्ते स्म, केचन च एतत् जेम्स् इत्यस्य "रूसी-भयस्य" आक्रमणम् इति मन्यन्ते स्म ।

सार्वजनिकसूचनाः दर्शयन्ति यत् साइबेरियादेशस्य बिडालः, यः साइबेरियादेशस्य वनबिडालः इति अपि ज्ञायते, सः रूसस्य राष्ट्रियबिडालः अस्ति तथा च रूसीविपण्ये साइबेरियादेशस्य ग्राम्यक्षेत्रे च अतीव सामान्यः बिडालः अस्ति

अस्मिन् वर्षे जुलैमासे स्टारमरः ब्रिटिशसंसदस्य हाउस् आफ् कॉमन्स् इत्यस्य निर्वाचने प्रचण्डबहुमतेन विजयं प्राप्य आधिकारिकतया ब्रिटिशप्रधानमन्त्रीपदं स्वीकृतवान् सः १९६२ तमे वर्षे सेप्टेम्बर्-मासस्य २ दिनाङ्के लण्डन्-नगरे जन्म प्राप्नोत् ।सः लीड्स्-विश्वविद्यालये, आक्सफोर्ड-विश्वविद्यालये च विधिशास्त्रस्य अध्ययनं कृतवान्, अनन्तरं वकिलः भूत्वा विभिन्नेषु संस्थासु कानूनीपरामर्शदाता, मानवअधिकारपरामर्शदातृरूपेण च कार्यं कृतवान् २००८ तमे वर्षे स्टारमरः ब्रिटिश-मुकुट-अभियोजकसेवायाः प्रमुखत्वेन कार्यं कृतवान्, २०१५ तमे वर्षे सः हाउस् आफ् कॉमन्स-सङ्घस्य लेबर-सदस्यत्वेन निर्वाचितः, २०१६ तमे वर्षे लेबर-पक्षस्य "ब्रेक्जिट्"-प्रवक्ता अभवत्, लेबर-पक्षस्य नेता च निर्वाचितः २०२० तमस्य वर्षस्य एप्रिलमासे ।

स्टारमरः २००७ तमे वर्षे स्वपत्न्या विक्टोरिया अलेक्जेण्डर् इत्यनेन सह विवाहं कृतवान्, तस्य पुत्रः पुत्री च अस्ति ।

जिमु न्यूज ग्लोबल नेटवर्क, ग्लोबल टाइम्स

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनर्मुद्रणं कुर्वन्तु, तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया