2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्रिटिश-"स्वतन्त्रम्", रायटर्-आदि-माध्यमानां उद्धृत्य वर्ल्ड-वाइड्-जालपुटेन २५ तमे दिनाङ्के प्राप्तानां समाचारानुसारं अमेरिकन-उद्यमी-इटालियन-प्रधानमन्त्री मेलोनी-योः मध्ये रात्रिभोज-समारोहे अद्यतन-अन्तर्क्रियायाः अनन्तरं मस्कः अङ्गीकृतवान् यत् तस्य सह किमपि सम्बन्धः अस्ति इति मेलोनी।तयोः मध्ये प्रेमसम्बन्धः अस्ति।
२३ सितम्बर् दिनाङ्के स्थानीयसमये मस्कः मेलोनी च अमेरिकनचिन्तनसमूहे अटलाण्टिकपरिषदे रात्रिभोजने भागं गृहीतवन्तौ, आयोजने द्वयोः "अन्तर्निहितवार्तालापस्य" दृश्यं ध्यानं आकर्षितवान्
चित्रस्य स्रोतः : वैश्विकजालम्
रायटर्-पत्रिकायाः अनुसारं मस्क-मेलोनी-योः "सार्वजनिकरूपेण प्रेम्णः" एषः दृश्यः इति समाचाराः प्राप्यन्ते ।
अमेरिकी "राजनैतिकसमाचारजालम्" इत्यादिमाध्यमानां समाचारानुसारम् अस्मिन् रात्रिभोजने मेलोनी अटलाण्टिकपरिषदः "वैश्विकनागरिकपुरस्कारेण" पुरस्कृतः ।
मेलोनी इत्यस्य अनुरोधेन मेलोनी इत्यस्य भाषणात् पूर्वं भाषणं कृतवान् सः मेलोनी इत्यस्य वर्णनं कृतवान् यत् सः "बहिः अपेक्षया अन्तः अधिकं सुन्दरः अस्ति ” इति । सः अपि अवदत् यत् "ते शब्दाः प्रायः राजनेतुः वर्णनार्थं न प्रयुज्यन्ते" इति । मेलोनी तदनन्तरं भाषणे मस्कस्य "अमूल्यप्रतिभा" इति प्रशंसाम् अकरोत् ।
समाचारानुसारं सोशल मीडिया x इत्यत्र एकः उपयोक्ता मस्क-मेलोनी-योः भोजनमेजस्य उपरि उपविष्टौ "परस्परं प्रेम्णा प्रेक्षमाणौ" इति फोटो स्थापितवान् । पर्दायां मेलोनी इत्यस्याः नेत्राणि किञ्चित् "स्नेहपूर्णानि" दृश्यन्ते स्म ।
मस्कः अफवाः खण्डयति (फोटोस्रोतः: ग्लोबल नेटवर्क्)
मस्कः पोस्ट् इत्यस्य टिप्पणीक्षेत्रे अवदत् यत् सः स्वमातुः सह रात्रिभोजने उपस्थितः आसीत्। सः अपि अवदत् यत् "प्रधानमन्त्री मेलोनी मम च मध्ये कोऽपि रोमान्टिकः सम्बन्धः नास्ति" इति ।
अस्मिन् वर्षे जूनमासे जी-७-शिखरसम्मेलने महिलाप्रधानमन्त्रीणां नेत्राणि अपि ध्यानं आकर्षितवन्तः इति जिमु न्यूज-पत्रकाराः अवलोकितवन्तः । जूनमासस्य १३ दिनाङ्कात् १५ दिनाङ्कपर्यन्तं इटलीदेशस्य पुग्लिया-प्रदेशस्य फसानो-नगरे जी-७-शिखरसम्मेलनं कृतम् ।
तस्मिन् भिडियायां दृश्यते यत् फ्रांसदेशस्य राष्ट्रपतिः मैक्रों शिखरसम्मेलनस्थले इटलीदेशस्य राष्ट्रपतिना तस्य पुत्र्या च सह हस्तं पातितवान् यदा मैक्रों अग्रे गच्छति स्म तदा मेलोनी उदासीनतया "मृत्युदृष्ट्या" मैक्रों पश्यन्ती दृश्यते स्म, ततः यदा मैक्रोन् तस्याः समीपं गतः तदा सा इव आसीत् बलात् स्मितं कृत्वा हस्तं कम्पयितुं।
"मृत्युदृष्टिः" (चित्रस्य स्रोतः: वैश्विकसंजालम्)
बहुविधविदेशीयमाध्यमेषु एतत् दृश्यं सामाजिकमाध्यमेषु बहुधा साझां कृतम् इति ज्ञापितम्, ततः परं नेटिजन्स् मध्ये बहवः चर्चाः प्रेरिताः इति एकः नेटिजनः अवदत् यत्, "मेलोनी इत्यस्याः मुखस्य भावात् दृश्यते" इति ।
समाचारानुसारं "अन्तर्क्रियायाः" पूर्वं मेलोनी-मैक्रोन्-योः मध्ये जी-७-वक्तव्ये "गर्भपातः" इति शब्दस्य प्रयोगस्य विषये एव विवादः अभवत् ।
जिमु न्यूज व्यापक वैश्विक संजाल
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।