समाचारं

अन्तर्राष्ट्रीयदृष्टिकोणः |.रूस-युक्रेनयोः मध्ये संघर्षस्य तीव्रतायां पृष्ठतः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासपर्यन्तं रूस-युक्रेन-देशयोः मध्ये ९०० दिवसाभ्यधिकं यावत् संघर्षः अभवत् । सामान्यतया अयं विग्रहः अद्यापि गतिरोधे अस्ति, युद्धपक्षद्वयेन अद्यापि विजयी निर्णयः न कृतः । परन्तु अधुना विशेषतः अगस्तमासात् आरभ्य रूसी-युक्रेन-युद्धक्षेत्रे स्थितिः नूतना प्रवृत्तिः प्राप्ता, पक्षद्वयस्य युद्धस्य तीव्रता च महतीं वर्धिता अस्ति

यथा यथा द्वन्द्वः दीर्घः भवति तथा तथा रूस-युक्रेन-देशयोः हानिः वर्धमाना अस्ति, तथापि द्वयोः पक्षयोः पुनः वार्ता-प्रारम्भस्य शर्ताः गम्भीराः मतभेदाः सन्ति रूस-युक्रेन-देशः यथाशीघ्रं वार्तामेजं प्रति प्रत्यागन्तुं शक्नुवन्ति वा इति युद्धक्षेत्रस्य स्थितिः कथं परिवर्तते, उभयपक्षः कथं राजनैतिकविकल्पं करोति, अन्तर्राष्ट्रीयसमुदायः शान्तिं प्रेरयितुं वार्ताप्रवर्धनाय च कथं प्रयत्नाः तीव्रं करोति इति विषये निर्भरं भवति

युक्रेन-सेना नूतनं युद्धक्षेत्रं उद्घाटयति, युद्धं च रूस-मुख्यभूमिं प्रभावितं करोति

अगस्तमासस्य ६ दिनाङ्के दशसहस्राणि युक्रेन-सैनिकाः टङ्क-बखरी-वाहनानां आच्छादनेन युक्रेन-रूसी-सीमाम् अतिक्रम्य आश्चर्यजनकं आक्रमणं कृत्वा रूसी-कुर्स्क्-प्रान्तस्य केचन भागाः गृहीतवन्तः अस्मिन् आक्रमणे युक्रेन-सेना रूसी-देशस्य १,००० वर्गकिलोमीटर्-अधिकं क्षेत्रं गृहीतवती, यत्र प्रायः १०० बस्तयः अपि आसन् । द्वितीयविश्वयुद्धात् परं रूसस्य पश्चिमप्रदेशस्य एषा गम्भीरा हानिः अस्ति । तदतिरिक्तं युक्रेन-सेना अपि अस्मिन् आक्रमणे बहवः रूसीसैनिकाः अपि गृहीतवन्तः । रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं प्रथमवारं युक्रेन-सेना रूस-मुख्यभूमिं एतावता बृहत्-प्रमाणेन गृहीतवती, येन रूस-देशः बहु आहतः अभवत्, अन्तर्राष्ट्रीय-समुदायस्य च महत् ध्यानं आकर्षितवान् एतेन रूस-युक्रेन-सङ्घर्षे नूतनस्य युद्धक्षेत्रस्य उद्भवः, रूस-मुख्यभूमिपर्यन्तं युद्धं प्रसृतं च ।

रूसस्य कुर्स्क-प्रान्तस्य भागेषु कब्जायां युक्रेन-सेनायाः त्रीणि लक्ष्याणि सन्ति : प्रथमं पूर्वीय-युक्रेन-देशे युद्धक्षेत्रे यत् युद्ध-दबावः भवति तत् न्यूनीकर्तुं रूस-देशं पूर्वीय-युक्रेन-देशात् सैनिकानाम् संयोजनाय प्रेरयितुं च कुर्स्क-प्रान्तस्य दिशां सुदृढं कर्तुं आक्रामकः युद्धमुद्रा युक्रेन-सेनायाः मनोबलं पाश्चात्य-विश्वासं च वर्धयिष्यति, तथा च अधिकं पाश्चात्य-सैन्य-सहायतां प्राप्तुं प्रयतते तृतीयम्, रूसस्य क्षेत्रस्य भागं कब्जयित्वा, सम्भाव्य-भविष्यत्-वार्तालापानां कृते सौदामिकी-चिप्स-वर्धनं करिष्यति परन्तु विश्लेषकाः मन्यन्ते यत् एतावता युक्रेनदेशस्य कुर्स्क-प्रान्तस्य आक्रमणस्य लक्ष्यं न प्राप्तम्, तस्य प्रतिकूलप्रभावः अपि भवितुम् अर्हति ।

युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य केचन भागाः कब्जाकृताः ततः परं रूस-रक्षामन्त्रालयेन सीमाक्षेत्रस्य सैन्यसुरक्षासमन्वयसमित्याः स्थापना कृता यत् सीमायाः रक्षणं कुर्वतां, सीमायां जनानां रक्षणं च कुर्वन्तः सैनिकाः अधिकतया व्यापकं समर्थनं प्रदातुं शक्नुवन्ति रूसस्य रक्षामन्त्रालयेन अपि "कुर्स्क्", "बेल्गोरोड्", "ब्रायन्स्क्" इति त्रीणि सेनानि स्थापितानि, येषु एतेषु त्रयेषु प्रदेशेषु भूमिः जनानां च रक्षणं भवति

तथ्यैः ज्ञातं यत् रूसदेशः पूर्वी डोन्बास्-युद्धक्षेत्रात् बहुसंख्याकाः सैनिकाः न संयोजितवन्तः यथा युक्रेन-देशेन परिकल्पितम् आसीत् तस्य स्थाने रूस-देशस्य कुर्स्क-प्रदेशस्य रक्षणार्थं स्वस्य आक्रमणं सुदृढं कृतवान् युद्धस्य फलस्वरूपं तत्र सुदृढीकरणार्थं सैनिकाः निवृत्ताः भवेयुः, यस्य परिणामेण डोन्बास्-युद्धक्षेत्रे तस्य बलस्य न्यूनता अभवत् ।

समग्रं युद्धक्षेत्रं दृष्ट्वा युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य आक्रमणेन उभयपक्षस्य आक्रामक-रक्षात्मक-मुद्रासु मौलिकरूपेण परिवर्तनं न जातम् आक्रमणकारी दलः मुख्यतया रूस-देशः आसीत् तदतिरिक्तं कुर्स्क-प्रान्तस्य कब्जितः क्षेत्रः भविष्ये युक्रेन-रूसयोः कृते सौदामिकी-चिपः भवितुम् अर्हति वा इति अपि युक्रेन-सेना तत् धारयितुं शक्नोति वा इति विषये अपि निर्भरं भवति किं च, रूसदेशेन उक्तं यत् कुर्स्क-प्रान्तस्य कब्जितक्षेत्राणि पुनः प्राप्तुं पूर्वं युक्रेन-देशेन सह वार्तालापं न आरभेत इति।

रूसीसेना युक्रेनदेशस्य रक्षारेखायाः उपरि आक्रमणं कृतवती, युद्धस्य तीव्रता च महतीं वर्धिता ।

यदा युक्रेन-सेना कुर्स्क-प्रान्तस्य भागं गृहीतवती तदा आरभ्य रूसीसेना सम्पूर्णे युक्रेन-देशे महत्त्वपूर्णलक्ष्येषु आक्रमणं तीव्रं कृतवती अस्ति, विशेषतः युक्रेन-देशस्य पूर्वीय-युद्धक्षेत्रे युक्रेन-सेनायाः रक्षा-रेखासु पूर्वापेक्षया अधिकं हिंसक-आक्रमणं कृतवती

रूसीसेना, नौसेना, एयरोस्पेस् सेना च मिलित्वा ड्रोन्, क्रूज मिसाइल, रणनीतिक बमविस्फोटकानाम् उपयोगेन कीव् सहितं अनेकेषु युक्रेनदेशस्य नगरेषु ऊर्जायाः परिवहनस्य च सुविधानां बृहत्प्रमाणेन बमविस्फोटं कृतवन्तः, येन अनेकेषु स्थानेषु विद्युत् आपूर्तिः, परिवहनं च व्यवधानं जातम् युक्रेन-सेनायाः सैन्यसामग्रीणां परिवहनस्य क्षमता गम्भीररूपेण प्रभाविता अस्ति । तदतिरिक्तं रूसीसेना गुप्तचरसङ्ग्रहस्य आधारेण युक्रेनदेशे केषुचित् उच्चमूल्यलक्ष्येषु आक्रमणानि कृतवती । यथा, सेप्टेम्बर्-मासस्य ३ दिनाङ्के रूसीसैन्येन "इस्काण्डर्-एम" इति क्षेपणास्त्रद्वयस्य उपयोगेन युक्रेनदेशस्य पोल्टावा-प्रान्ते युक्रेनदेशस्य सैन्यप्रशिक्षणकेन्द्रे आक्रमणं कृतम् । उज्बेकिस्तानदेशेन उक्तं यत् अस्मिन् आक्रमणे ५१ जनाः मृताः २७१ जनाः च घातिताः, रूसदेशेन उक्तं यत् विदेशीयसैन्यप्रशिक्षकाः सहितं ३०० तः अधिकाः उज्बेकिस्तानसशस्त्राः घातिताः वा मृताः वा। जनमतस्य मतं यत् एतेन आक्रमणेन न केवलं युक्रेनदेशस्य गम्भीरहानिः अभवत्, अपितु युक्रेनदेशं प्रति सैन्यप्रशिक्षकान् प्रेषयन्तः नाटोदेशेभ्यः अपि महती आघातः अभवत्

अतः अपि महत्त्वपूर्णं यत्, पूर्वीय-युक्रेन-क्षेत्रे, रूस-युक्रेन-सङ्घर्षस्य मुख्ययुद्धक्षेत्रे, रूसीसेना डोन्बास्, ज़ापोरोझ्ये इत्यादिषु स्थानेषु स्वस्य आक्रमणं बहु सुदृढं कृतवती, तथा च क्रास्नोहोरी सहितं अधिकानि अनुकूलस्थानानि धारितवती अस्ति व्का, वोत्यान्ये च सहित। रूसीसङ्घस्य सुरक्षापरिषदः सचिवः पूर्वरक्षामन्त्री च सर्गेई शोइगुः सितम्बर्-मासस्य १० दिनाङ्के घोषितवान् यत् अगस्तमासात् आरभ्य डोन्बास्-क्षेत्रे रूसीसेना प्रायः १,००० वर्गकिलोमीटर्-पर्यन्तं पश्चिमदिशि प्रगतिम् अकरोत्

सम्प्रति रूसीसेना पोक्रोव्स्क् (रूसदेशे रेड आर्मी सिटी इति उच्यते) इति सामरिकनगरस्य समीपं गच्छति । पोक्रोव्स्क् डोनेट्स्क्-नगरस्य वायव्यदिशि स्थितं मध्यनगरं, महत्त्वपूर्णं परिवहनकेन्द्रं च अस्ति । डोनेट्स्क्-द्निप्रोपेट्रोव्स्क्-ओब्लास्ट्-नगरयोः सम्पर्कं कुर्वन्तः अनेकाः रेलमार्गाः, मार्गाः च अत्र गच्छन्ति । यदि रूसीसेना एतत् नगरं गृह्णाति तर्हि युक्रेनसेनायाः सम्पूर्णा रसदसमर्थनरेखा युद्धमोर्चा च पतनस्य सामनां करिष्यति, रूसीसेनायाः कृते डोनेट्स्क्-नगरस्य अन्यनगरेषु आक्रमणं कर्तुं सुकरं भविष्यति सैन्यपर्यवेक्षकाणां मतं यत् यदि युक्रेन-सेना पोक्रोव्स्-नगरं हारयति तर्हि बखमुट्, सोलेडार्, अवदीव्का इत्यादीनां महत्त्वपूर्णनगरानां हानिः अपेक्षया अधिकगम्भीरपरिणामानां सामना भविष्यति।

अपरपक्षे युक्रेन-सेना मास्को-सहितस्य रूस-देशस्य बहुलक्ष्येषु आक्रमणं कर्तुं बहुवारं क्षेपणास्त्रस्य अथवा ड्रोन्-इत्यस्य उपयोगं कृतवती, येन भिन्न-भिन्न-प्रमाणेन क्षतिः, सम्पत्ति-हानिः च अभवत् कुर्स्क ओब्लास्ट् इत्यस्य अतिरिक्तं रूसीसीमाक्षेत्रेषु बेल्गोरोड् ओब्लास्ट्, ब्रायनस्क् ओब्लास्ट् च युक्रेन-सेनायाः कृते अधिकाधिकं खतरान् वर्तते ८ सेप्टेम्बर् दिनाङ्के युक्रेन-सैन्येन बेल्गोरोड्-प्रान्तस्य ईंधन-आगारस्य उपरि आक्रमणं कर्तुं ड्रोन्-इत्यस्य उपयोगः कृतः ।

यथा यथा युद्धक्षेत्रे क्रीडा महत्त्वपूर्णतया तीव्रताम् अवाप्तवती तथा तथा रूसी-युक्रेन-सेनाभिः केचन अत्यन्तं घातकाः अथवा विनाशकारीः शस्त्राः प्रयुक्ताः । अद्यैव युक्रेन-सेना ड्रोन्-यानानां उपयोगेन डोनेट्स्क-नगरस्य वने-क्षेत्रे थर्माइट्-बम्ब-प्रहारं कृत्वा तत्र बङ्कर्-स्थापनं कृतवती रूसी-सेना स्वस्थानं त्यक्तुं बाध्यं कृतवती थर्माइट् बम्बेषु थर्माइट् इति धातुचूर्णस्य धातु-आक्साइड्-इत्यस्य च मिश्रणं भवति यत् प्रज्वलितं चेत् इस्पातं द्रवयितुं पर्याप्तं उष्णं भवति । युक्रेनदेशस्य सैन्यस्थानानां विरुद्धं रूसदेशेन बहुवारं थर्मोबैरिकबम्बस्य उपयोगः कृतः अस्ति । उष्णताबम्बाः विस्फोटप्रक्रियायां वायुतः बहुमात्रायां प्राणवायुः अवशोषयितुं शक्नुवन्ति, येन हाइपोक्सिकवातावरणं निर्मीयते, येन कर्मचारिणां दमघोषः, मृत्युः च भवति, तथा च दृढरक्षां, भूमिगतलक्ष्यं च नाशयितुं शक्नुवन्ति

सम्पूर्णं युद्धक्षेत्रं दृष्ट्वा संघर्षे पक्षद्वयस्य प्रदर्शनं विषमम् आसीत् यद्यपि युक्रेनदेशः हानिम् अनुभवति स्म तथापि पश्चिमस्य निरन्तरसमर्थनेन सः न पराजितः, अपि च प्रतिहत्यां कर्तुं शक्नोति स्म

सम्प्रति युक्रेनदेशः अद्यापि पाश्चात्यदेशेभ्यः अधिकसैन्यसहायतां प्राप्तुं यथाशक्ति प्रयतते । तस्य प्रतिक्रियारूपेण पाश्चात्त्यदेशाः सकारात्मकं प्रतिक्रियां दत्तवन्तः । समाचारानुसारं ६ सितम्बर् दिनाङ्के आयोजिते युक्रेनदेशस्य रक्षासम्पर्कसमूहस्य सत्रे अमेरिकादेशेन युक्रेनदेशाय २५ कोटि डॉलरस्य अतिरिक्तसहायतायां घोषणा कृता संयुक्तराज्यसंस्था, नेदरलैण्ड्, कनाडा, जर्मनीदेशाः अपि युक्रेनदेशेभ्यः नूतनसैन्यसहायतां प्रदास्यन्ति इति प्रतिज्ञां कृतवन्तः of variing values.सैन्यसाधनानाम् एकः समूहः । ११ सितम्बर् दिनाङ्के अमेरिकीविदेशसचिवः ब्लिङ्केन्, ब्रिटिशविदेशसचिवः लामी च युक्रेनदेशस्य भ्रमणकाले नूतनानि सहायताप्रतिबद्धतां कृतवन्तौ अमेरिकादेशः युक्रेनदेशाय अतिरिक्तं ७० कोटि अमेरिकीडॉलर्-सहायतां दास्यति, यूके-देशः च ७८२ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां अतिरिक्तं सहायतां दास्यति युक्रेनदेशाय सहायतां ऋणप्रतिश्रुतिं च .

तदतिरिक्तं युक्रेनदेशः पाश्चात्त्यदेशान् आह यत् ते युक्रेनदेशस्य सेनायाः रूसदेशे पाश्चात्यशस्त्रप्रयोगे प्रतिबन्धान् हर्तुं शक्नुवन्ति, येन रूसस्य अन्तःभूमिषु अधिकाधिकं घातकप्रहाराः कर्तुं शक्यन्ते। अस्मिन् विषये पाश्चात्त्यदेशाः विशेषतः अमेरिकादेशाः युक्रेनदेशस्य अनुरोधस्य अध्ययनं कुर्वन्ति इति उक्तवन्तः । रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् चेतवति यत् यदि पश्चिमः युक्रेनदेशः रूसी मुख्यभूमिं आक्रमणं कर्तुं पाश्चात्त्यनिर्मितदीर्घदूरदूरदूरदूरगामीप्रक्षेपणानां उपयोगं कर्तुं अनुमन्यते तर्हि एतत् पाश्चात्यदेशानां प्रत्यक्षतया रूसदेशेन सह युद्धं कर्तुं गमनस्य बराबरं भविष्यति तथा च रूसस्य स्वरूपं व्याप्तिञ्च परिवर्तयिष्यति- युक्रेन संघर्ष। विश्लेषकाणां मतं यत् यदि पाश्चात्त्यदेशाः एतत् पदं गृह्णन्ति तर्हि तस्य कारणेन संघर्षः नियन्त्रणात् बहिः गत्वा सामरिकजोखिमान् प्रवर्तयितुं शक्नोति, ततः आपदां जनयितुं शक्नोति

शान्तिवार्तायाः पुनः आरम्भः अत्यावश्यकः, वार्तायां पूर्वापेक्षाः च कठिनसमस्या अभवन्

बहुकालपूर्वं रूस-युक्रेन-देशयोः वार्तायां नकारस्य मूलं वृत्तिः परिवर्त्य वार्तायां पुनः आरम्भस्य इच्छां प्रकटितवन्तौ । सम्प्रति युक्रेन-सेना रूसस्य कुर्स्क-प्रदेशे नूतनं युद्धक्षेत्रं उद्घाटयति वा पक्षद्वयं सैन्य-सङ्घर्षं महत्त्वपूर्णतया वर्धयति वा, ते सर्वे भविष्ये वार्तायां अधिकानि सौदामिकी-चिप्स्-इत्येतत् लक्ष्यं कुर्वन्ति |.

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् ५ सितम्बर् दिनाङ्के ९ तमे पूर्वीय-आर्थिक-मञ्चस्य पूर्णसत्रे उक्तवान् यत् रूसः वार्तायां सज्जः अस्ति, परन्तु वार्तायां आधारः २०२२ तमे वर्षे इस्तान्बुल-नगरे मास्को-कीव-नगरयोः वार्ताकारैः कृतः सम्झौता अस्ति युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अपि अगस्तमासस्य २१ दिनाङ्के रूसदेशेन सह शान्तिवार्तालापं कर्तुं स्वस्य इच्छां प्रकटितवान् यद्यपि अन्यः पक्षः रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् अस्ति। सः अस्मिन् वर्षे अन्ते युद्धस्य तीव्रचरणस्य समाप्तिम् आशास्ति तथा च कथयति यत् रूस-युक्रेन-सङ्घर्षः अपरं दशकं वा अधिकं वा यावत् निरन्तरं भवतु इति कोऽपि न इच्छति।

रूसस्य कृते यद्यपि तस्य समग्रं बलं विशेषतः सैन्यक्षमता युक्रेनदेशस्य अपेक्षया अधिकं प्रबलं भवति तथापि वर्षद्वयाधिकं यावत् चलितः संघर्षः दर्शयति यत् रूसः युक्रेनदेशस्य एकस्मिन् समये एव उन्मूलनं कर्तुं न शक्नोति अपि च, एषः संघर्षः रूसस्य संसाधनानाम् अत्यधिकं भागं उपभोगयति seriously hinders its own economic and social development , रूसः अपि अन्तर्राष्ट्रीयस्तरस्य प्रचण्डदबावस्य सामनां कुर्वन् अस्ति। युक्रेनस्य कृते अमेरिका-देशस्य अन्येषां च नाटो-देशानां समर्थनम् अस्ति चेदपि तस्य सैन्यं युद्धक्षेत्रे अतीव कठिन-स्थितौ वर्तते, सैनिकानाम्, शस्त्राणां, गोलाबारूदानां च गम्भीर-अभावस्य सामनां करोति संघर्षेण प्रभावितः उज्बेकिस्तानस्य राष्ट्रियवित्तः अतीव कठिनः अस्ति सैन्यवेतनस्य गारण्टी अपि कठिना अस्ति, जनानां दैनन्दिनावश्यकतानां गम्भीरः अभावः अस्ति तदतिरिक्तं यदि युक्रेनदेशाय सैन्यसाहाय्यस्य निरन्तरं विरोधं कुर्वन् पूर्वः अमेरिकीराष्ट्रपतिः ट्रम्पः अमेरिकीनिर्वाचने विजयं प्राप्नोति तर्हि युक्रेनदेशः अमेरिकीसैन्यसहायतां अधिकं हातुं संकटं प्राप्नुयात् तस्मादपि गम्भीरं यत् यदि रूसदेशेन सह युद्धं निरन्तरं भवति तर्हि युक्रेनदेशः अधिकं क्षेत्रं नष्टं कर्तुं शक्नोति।

यद्यपि रूस-युक्रेन-देशयोः पुनः वार्तायां आरम्भस्य अभिप्रायः अस्ति तथापि पुनः वार्तायां आरम्भस्य शर्ताः विषये द्वयोः पक्षयोः सहमतिः अद्यापि दूरम् अस्ति अस्मिन् वर्षे जूनमासे रूसदेशः प्रस्तावितवान् यत् युद्धविरामं प्राप्तुं वार्तायां सज्जतां कर्तुं च युक्रेनदेशस्य सेना डोनेत्स्क्, लुहानस्क्, ज़ापोरोझ्ये, खेरसनप्रदेशेभ्यः निवृत्ता भवितुमर्हति रूसदेशे प्रतिबन्धाः। परन्तु एतेषु विषयेषु उज्बेकिस्तानदेशः एतावता न त्यक्तवान् । पूर्वानुमानं कर्तुं शक्यते यत् रूस-युक्रेनयोः मध्ये भविष्ये वार्तायां पूर्वीय-युक्रेन-देशस्य प्रादेशिक-स्वामित्वं, भविष्ये युक्रेन-देशः नाटो-सङ्घः सम्मिलितः भविष्यति वा, पश्चिम-रूसयोः सम्बन्धः इति त्रयः मूलविषयाः न परिहृताः भविष्यन्ति

अन्तर्राष्ट्रीयविश्लेषकाः दर्शितवन्तः यत् यतः वार्तायां पूर्वापेक्षाः सहमताः न सन्ति, तथा च अमेरिकादेशस्य नेतृत्वे नाटोदेशाः अद्यापि अग्नौ इन्धनं योजयन्ति, तस्मात् युक्रेनसेना अल्पकालीनरूपेण रूसीसेनायाः सह युद्धं करिष्यति, उपभोगं करिष्यति परस्पर। परन्तु यदा युद्धक्षेत्रे निर्णायकः मोक्षबिन्दुः आगमिष्यति तदा उभयपक्षेण उपविश्य वार्तालापः कर्तव्यः भविष्यति । तदतिरिक्तं नवम्बरमासस्य आरम्भे भवितुं निश्चितस्य अमेरिकीनिर्वाचनस्य परिणामः अपि एकः प्रमुखः चरः अस्ति यः अस्य संघर्षस्य दिशां प्रभावितं करिष्यति।

वार्तामेजं प्रति गमनम् रूस-युक्रेन-देशयोः अन्तिमः अपरिहार्यः विकल्पः अस्ति । सम्भवतः, वर्तमानकाले पक्षद्वयस्य तीव्रः विग्रहः "प्रदोषात् पूर्वं अन्धकारः" अस्ति ।

प्रतिवेदन/प्रतिक्रिया