समाचारं

कोलम्बियादेशस्य प्रथममहिला सिचुआन्-नगरं गत्वा चेङ्गडु-नगरस्य बालकानां कृते आमन्त्रणं कृतवती यत् कोलम्बिया-देशे भवतः स्वागतम्!

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर् २४ तः २६ पर्यन्तं कोलम्बियादेशस्य प्रथममहिला वेरोनिका अल्कोसेर् सिचुआन्-नगरस्य भ्रमणं कृतवती, सा सैन्क्सिङ्ग्डुइ-सङ्ग्रहालयं, सिचुआन्-महिला-बालकेन्द्रं, दुजियाङ्ग्यान्, चीन-विशालपाण्डा-संरक्षण-अनुसन्धान-केन्द्रस्य दुजियाङ्ग्यान्-आधारं च गतवती २५ सेप्टेम्बर् दिनाङ्के सा सिचुआन्-नगरस्य महिलानां बालकानां च विकासे प्राप्तानां उपलब्धीनां, प्रगतेः च विषये ज्ञातुं सिचुआन्-प्रान्तीय-महिला-बाल-केन्द्रं गता
▲कोलम्बियादेशस्य प्रथममहिला वेरोनिका अल्कोसेर् सिचुआन् महिलाबालकेन्द्रस्य भ्रमणं कृतवती
केन्द्रीयभवने होलीहोक्स्-इत्यस्य बृहत्-प्रमाणेन कला-स्थापनम् अस्ति, कर्मचारिभिः अल्कोसेर्-इत्यस्मै परिचयः कृतः यत् एतत् एकमेव पुष्पं शु-नामकेन निर्मितम् अस्ति तथा च एतत् बालकानां स्वस्थवृद्धेः प्रतीकम् अपि अस्ति एकस्मिन् भित्तिभागे बालैः कृताः बहवः इच्छाः लिखिताः आसन्, अल्कोसेर् स्वयमेव बालानाम् इच्छाभिः सह भृङ्गाः भित्तिस्थाने स्थापयति स्म । एकः बालकः लिखितवान् यत् भविष्ये कोलम्बियादेशं गमिष्यामि इति आशासे। एतदर्थं सा स्मितेन अवदत्- "न समस्या! मया पूर्वमेव एषा इच्छा प्राप्ता।"
अल्कोसरः बैले-स्टूडियो, योग-शरीर-निर्माण-स्टूडियो, हिप-हॉप्-नृत्य-स्टूडियो-इत्यादीनां बहूनां कक्षाणां दर्शनं कृतवती, सा च उत्तम-सुविधानां प्रशंसाम् अकरोत्, अपि च प्रकाशितवती यत् "मम कन्या बैले-कक्षां गृह्णाति, अहं च बाल्यकालात् एव मॉडलिंग्-कक्षां गृहीतवान्" इति
चायकक्षे सा चीनीयगृहसज्जायां महतीं रुचिं दर्शयति स्म, बहुकोणात् छायाचित्रं ग्रहीतुं अतिरिक्तं सा अपि पृष्टवती यत् सा गृहे लम्बितुं चीनीयदीपं क्रेतुं शक्नोति वा इति। सिचुआन्-सुगन्धित-चायस्य स्वादनं कृत्वा सा तस्य अद्वितीय-गन्धस्य विषये टिप्पणीं कृतवती यत्, "कोलम्बिया-देशस्य चायः अधिकतया कटुः भवति, सिचुआन्-चायः तु अतीव मधुरः । कोलम्बिया-देशे प्रचार-सम्मेलनं कर्तुं सिचुआन्-चायस्य स्वागतम् अस्ति
चक्षुषः क्लिष्टं कुर्वन्ती यदा सा ज्ञातवती यत् चीनीयप्रथायां चायचषकस्य अवनयनं सम्मानं दर्शयितुं भवति तदा सा तत्क्षणमेव चायचषकं एकं इञ्चं अवतारयित्वा केन्द्रकर्मचारिणः अवदत् यत् - "एतत् भवतः प्रति मम सम्मानं प्रकटयितुं, धन्यवादः" इति बालभगिनीनां सेवायै वयं सर्वे भगिन्यः स्मः” इति ।
ततः सा १३ चेङ्गडु-बालैः आनयितानां एर्हु-दुल्सिमेर-गुझेङ्ग्-इत्यादीनां चीनीय-राष्ट्रीय-वाद्ययन्त्राणां प्रदर्शनं आनन्दितवती, बालकानां कृते एकैकशः चुम्बनं फूत्कृतवती, "भवन्तं मिलित्वा आनन्दः अभवत्, कोलम्बिया-देशे स्वागतम्" इति सङ्गीतकारानाम् मध्ये मार्गदर्शनेन अहं गुझेङ्गस्य चोदनं, स्तम्भनं च अनुभवितवान्, येन प्रेक्षकाणां तालीविस्फोटाः उत्पन्नाः
सिचुआन् प्रान्ते १८३ तियानफु चुआङ्ग महिला नगरीयग्रामीण एकीकरणसेवाकेन्द्रे अल्कोसेर् इत्यनेन सिचुआन् महिलाभिः निर्मिताः कार्याः दृष्टाः ये गृहे लचीलेन कार्यं कुर्वन्ति तेषु विशेषाहाराः सन्ति ये विश्वविद्यालयस्य स्नातकाः स्वगृहनगरेषु प्रत्यागत्य व्यवसायं आरभ्य लाइवप्रसारणद्वारा विक्रयन्ति, पारम्परिकशिल्पिभिः निर्मिताः गोधूमतृणचित्रं, अमूर्तसांस्कृतिकविरासतां स्वामीभिः ग्रामजनैः च निर्मितं चीनीमिश्रितवेणुबुननम् च सा विशालकाय पाण्डा शु कशीदाकारं बहु रोचते स्म, सा पृष्टवती यत् सा तत् अन्तर्जालद्वारा विक्रेतुं शक्नोति वा इति।
अल्कोसेर् इत्यनेन स्मारिकारूपेण सिचुआन्-कशीदाकारः, ज़ेटियान्नु-चायः च प्राप्तः, सा तान् प्रशंसितुं, स्वादयितुं च पुनः कोलम्बियादेशं प्रति नेष्यति इति । "चेङ्गडुनगरस्य जनाः अतीव आतिथ्यप्रियाः सन्ति, चेङ्गडुनगरे मम बहुमूल्यं समयं च त्यक्ष्यामि। अहं भवतः महिलानां बालकानां च कृते योगदानं बहु पोषयामि, कोलम्बियादेशे पुनः भवन्तं द्रष्टुं आशासे।
रेड स्टार न्यूज रिपोर्टर झांग zhiyi फोटो पत्रकार वांग किन
यु माङ्गे इत्यनेन सम्पादितम्
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया