2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किङ्घाई-प्रान्तस्य सामान्यप्रशासनं कूरियर-जनानाम् वैध-अधिकारस्य हितस्य च रक्षणार्थं "एकं पत्रं द्वौ पत्रौ च" इति भूमिकां निर्वहति
६० तः अधिकानां एक्सप्रेस् डिलिवरी कम्पनीनां कर्मचारिणां कृते कार्यसम्बद्धस्य चोटबीमायाः अभावस्य लूपहोल् "प्लग्" कृतम् अस्ति ।
अधुना एव प्रान्ते ६० तः अधिकाः एक्स्प्रेस्-वितरण-कम्पनयः कर्मचारी-कार्य-सम्बद्ध-चोट-बीमायाः भुक्तिं स्थगितवन्तः वा असफलाः वा इति स्थितिं प्रति प्रतिक्रियारूपेण किङ्ग्हाई-प्रान्तीय-व्यापारसङ्घ-सङ्घः एक्स्प्रेस्-वितरण-कम्पनीभ्यः आग्रहं कर्तुं "एकं पत्रं द्वौ पत्रौ च" उपयुज्यते रोजगारस्य मानकीकरणं कर्तुं तथा च द्रुतवितरण-उद्योगे कर्मचारिणां वैध-अधिकारस्य हितस्य च रक्षणं कर्तुं। अधुना यावत् प्रान्ते ५३ कम्पनयः ये स्वकर्मचारिणां कार्यसम्बद्धानां चोटबीमानां भुक्तिं त्यक्तवन्तः अथवा भुक्तं त्यक्तवन्तः ताः सामान्यतया स्वयोगदानं दत्तवन्तः, तथा च १३ कम्पनयः ये कार्यसम्बद्धाः चोटबीमे भागं न गृहीतवन्तः, ताः सर्वाः बीमार्थं पञ्जीकरणं कृतवन्तः अगस्तमासस्य अन्ते ।
प्रासंगिकविनियमानाम् अनुसारं रोजगारसंस्थायोग्यतायुक्ताः एक्स्प्रेस्-वितरण-कम्पनयः, तृणमूल-एक्सप्रेस्-वितरण-आउटलेट्-स्थानानि च कानूनानुसारं कूरियरैः सह श्रम-अनुबन्धेषु हस्ताक्षरं कुर्वन्तु, विविध-सामाजिक-बीमेषु भागं गृह्णीयुः च। लचीलरोजगारयुक्तानि उच्चगतिशीलतायुक्तानि तृणमूल-एक्सप्रेस्-प्रसव-आउटलेट्-स्थानानि कार्य-सम्बद्ध-चोट-बीमे भागं ग्रहीतुं प्राथमिकताम् अददात्।
अस्मिन् वर्षे आरभ्य किङ्घाई-प्रान्तीयसामान्यप्रशासनेन "एकपत्रं, द्वौ अक्षरौ" इति प्रणाल्याः प्रबलतया प्रचारः कृतः तथा च श्रमिकसङ्घस्य मानवसंसाधनस्य च सामाजिकसुरक्षासंस्थानां, न्यायालयानाम्, अभियोजकानाम् अन्येषां च यूनिट्-मध्ये सहकार्यस्य, सम्बद्धतायाः च तन्त्रे समावेशः कृतः वेतनबकाया, बीमाबकाया इत्यादीनां विषयाणां प्रतिक्रियारूपेण ये वर्तमानकाले कर्मचारिणां सामान्यचिन्ताजनकाः सन्ति, किङ्ग्हाई-व्यापारसङ्घः नियोक्तृभिः श्रमकायदानानां नियमानाञ्च कार्यान्वयनस्य पर्यवेक्षणं निरीक्षणं च कृतवान्
जूनमासस्य अन्ते किङ्घाई प्रान्तीयसामान्यप्रशासनेन किङ्घाई प्रान्तीयजनअभियोजकालयेन, प्रान्तीयसामाजिकसुरक्षाब्यूरो, प्रान्तीयडाकप्रशासनेन अन्यविभागैः सह सहकार्यं कृत्वा सम्पूर्णे प्रान्ते द्रुतवितरणकम्पनीभिः कार्यसम्बद्धस्य चोटबीमायाः क्रयणस्य आँकडानां तुलना कृता, तथा च केषाञ्चन कूरियरानाम् अन्वेषणं सत्यापनं च कृतम् अस्ति यत् शीनिङ्ग् सिटी, हैनान् मंगोलियाई तथा तिब्बती स्वायत्तप्रान्त, युशु तिब्बती स्वायत्तप्रान्त, गोलूओ तिब्बती स्वायत्तप्रान्त इत्यादिषु स्थानेषु ६० तः अधिकाः एक्सप्रेस् डिलिवरी कम्पनीः कर्मचारीकार्यस्य भुक्तिं त्यक्तवन्तः अथवा न दत्तवन्तः। सम्बद्धाः चोटबीमा, येन कूरियर-जनानाम् कृते महत्-जोखिमानि, गुप्त-खतराणि च आगतानि सन्ति ।
कूरियरस्य वैधाधिकारस्य हितस्य च रक्षणार्थं, श्रमिकानाम् वैधाधिकारस्य हितस्य च रक्षणार्थं किङ्घाईप्रान्तीयजनअभियोजकालयेन सह "एकपत्रं द्वौ दस्तावेजौ च" सहकार्यतन्त्रस्य स्थापनायाः आधारेण, किङ्घाईप्रान्तीयमहाकार्यालयः तथा च... प्रान्तीय अभियोजकालयस्य जनहितमुकदमविभागेन एक्स्प्रेसवितरणकम्पनीनां गहनतया अन्वेषणं भ्रमणं च कृतम् तथा च आयोजितम् परामर्शसभायां सम्पूर्णे प्रान्ते कूरियरानाम् कार्यस्थितेः तथा कार्यसम्बद्धस्य चोटबीमायाः वास्तविकस्य अभावस्य च अवगमनं प्राप्तम्।
समस्यायाः मूलं सूचयित्वा किङ्घाई-प्रान्तीय-महाकार्यालयेन किङ्घाई-प्रान्तीय-जन-अभियोजकालयेन सह सहकार्यं कृत्वा समये एव प्रकरणं दाखिलीकरणं कृतम्, ठोससाक्ष्यस्य आधारेण ते संयुक्तरूपेण किङ्घाई-प्रान्तीय-मानव-संसाधन-सामाजिक-सुरक्षा-विभागाय अभियोजक-अनुशंसाः जारीकृतवन्तः , अनुशंसयति यत् प्रान्ते डाकप्रबन्धनविभागस्य द्रुतवितरणव्यापारसञ्चालनस्य सत्यापनम् करोति तृणमूलवितरणस्थानानि येषां अनुज्ञापत्रं योग्यं च भवति यतः नियोक्तारः कार्यसम्बद्धाः चोटबीमां क्रियन्ते, तथा च द्रुतवितरणकम्पनयः ये कार्यसम्बद्धानि चोटस्य भुक्तिं न कृतवन्तः बीमायाः आग्रहः क्रियते यत् ते कूरियर इत्यादीनां नूतनरोजगारसमूहानां वैधाधिकारस्य हितस्य च रक्षणार्थं कानूनानुसारं कार्यसम्बद्धानां चोटबीमाक्रयणं कुर्वन्तु।
अभियोजकीयसिफारिशाः प्राप्त्वा किङ्ग्हाईप्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागेन किङ्ग्हाईप्रान्तीयडाकप्रशासनेन सह क्रमशः सामाजिकसुरक्षासंस्थानां डाकप्रशासनस्य च सत्यापनसूचनाः जारीकृताः, तथा च विफलतायाः प्रान्तव्यापी अन्वेषणं कृतम् कार्यसम्बद्धेषु चोटबीमे भागं ग्रहीतुं तृणमूल-एक्सप्रेस्-प्रसव-आउटलेट्-स्थानानां कृते कार्य-सम्बद्धेषु चोट-बीमा-परामर्शेषु भागं ग्रहीतुं प्राथमिकताम् अपि स्थापिता अस्ति, तथा च कम्पनीभ्यः आग्रहं करोति यत् ते उद्यमैः सह संचारस्य समन्वयस्य च माध्यमेन सुधारणानि कार्यान्विताः भवेयुः। कानूनविनियमानाम् प्रचारः अन्येषां उपायानां च।
कथ्यते यत् किङ्ग्हाई-प्रान्तीयसामान्यप्रशासनेन "एकं पत्रं द्वौ दस्तावेजौ च" प्रान्तस्य प्रथमं जनहितमुकदमप्रकरणं श्रमिककार्यसम्बद्धानां चोटबीमाविषये नूतनरोजगाररूपेण निबद्धुं प्रयुक्तम्, येन ६० तः अधिकानां द्रुतवितरणकम्पनीनां समस्यायाः समाधानं जातम् suspending or failing to pay their employees' work-related injury insurance, and blocking the नूतनरोजगारप्रपत्रे श्रमिकाणां कार्यसम्बद्धानां चोटबीमानां अभावः इति लूपहोल् बन्दं करोति तथा च प्रभावीरूपेण कूरियरकर्मचारिणां वैधअधिकारस्य हितस्य च रक्षणं करोति।