यूके-देशे विद्यालयस्य ऋतुः समीपं गच्छति, यूके-देशे चीन-देशस्य दूतावासेन अन्यत् सुरक्षा-स्मारकपत्रं प्रकाशितम् अस्ति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन ओवरसीज चाइनीज नेटवर्क, सितम्बर २५.यूके-देशे चीन-दूतावासस्य वीचैट्-आधिकारिक-लेखानुसारं ब्रिटिश-विश्वविद्यालयाः विद्यालयं आरभ्यतुं प्रवृत्ताः सन्ति यूके-देशे चीन-दूतावासेन यूके-देशे अध्ययनं कुर्वतां चीनीय-छात्राणां कृते निम्नलिखित-स्मारकपत्रं जारीकृतम् अस्ति
1. सामाजिक सुरक्षा
प्रथमं सुरक्षा। यूके-देशं आगच्छन्तः नवीनाः छात्राः यूके-देशस्य स्थानीयराजनैतिक-आर्थिक-सांस्कृतिक-सामाजिक-स्थितौ ध्यानं दातव्याः, सामाजिक-सुरक्षा-विषये स्थानीय-माध्यम-रिपोर्ट्-विषये ध्यानं दातव्याः, समये सुरक्षा-सावधानीः च अवश्यं कुर्वन्ति |. उच्चजोखिमसमये उच्चजोखिमस्थानेषु गमनं परिहरन्तु, अपराधप्रवणक्षेत्रेषु, अश्लीलचित्रद्यूतस्य, मादकद्रव्यप्रतिष्ठानानां च समीपे भवितुं परिहरन्तु अवकाशदिनेषु सुरक्षाविषये विशेषं ध्यानं ददातु। मित्रतां कुर्वन् सावधानाः भवन्तु, नियमानुसारं कार्यं कुर्वन्तु, सम्पत्तिहानिः अथवा अवैधकार्येषु अपि प्रवृत्तिः न भवेत् इति निजरूपेण मुद्राविनिमयं न कुर्वन्तु यदा स्थानीयसामूहिककार्यक्रमाः यथा परेडः, प्रदर्शनानि च भवन्ति ये व्यक्तिगतसुरक्षां प्रभावितं कर्तुं शक्नुवन्ति तदा भवद्भिः बहिः गमनस्य न्यूनीकरणस्य प्रयासः करणीयः, अधिकानि सावधानतानि करणीयाः, न च पश्यन्तु, भागं गृह्णीयुः वा
2. शारीरिकं मानसिकं च स्वास्थ्यम्
स्वास्थ्यं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति। समये चिकित्सां औषधं च प्रति ध्यानं ददातु। यात्राकार्यक्रमस्य, भोजनस्य, निवासस्य च यथोचितं व्यवस्थां कुर्वन्तु, व्यायामे ध्यानं ददतु, उत्तमजीवनाभ्यासान् च निर्वाहयन्तु । कच्चे वा शीतभोजने वा कच्चे जलं पिबेत् । यूके-देशे शिशिरस्य दिवसस्य प्रकाशस्य समयः अल्पः भवति, वर्षा-कालः च अधिकः भवति । यदि भवान् शारीरिकं मानसिकं वा रोगं प्राप्नोति तर्हि मानसिकस्वास्थ्यपरामर्शं प्राप्तुं समये चिकित्सां च प्राप्तुं विद्यालयस्य छात्रकल्याणविभागात् शीघ्रमेव साहाय्यं प्राप्तव्यम्
3. सम्पत्तिसुरक्षा
निवासस्य सुरक्षायाः विषये ध्यानं दत्त्वा, स्वस्य सामानस्य रक्षणं कृत्वा, आवश्यकतायां बैंक-अभिरक्षणे संग्रहीतुं च । बहिः गच्छन् मूलराहत्यपत्राणि, बहुमूल्यवस्तूनि वा महतीं नकदं धनं वा इत्यादीनि महत्त्वपूर्णदस्तावेजानि न वहितुं प्रयतध्वम्। यदि भवन्तः तत् वहितुं वास्तवमेव आवश्यकाः सन्ति तर्हि आवश्यकाः सुरक्षापरिहाराः करणीयाः । कदापि धनं न दर्शयतु, चोरी, चोरी, कारभङ्गः, चोरी च सावधानाः भवन्तु । दूरभाष-अनलाईन-घोटालेषु ध्यानं ददातु, केवलं दूरभाष-कॉल-ईमेल-आधारितं, विशेषतः सीमापार-प्रेषण-आधारितं अपरिचितेभ्यः कदापि महतीं धनं न प्रेषयन्तु
4. यातायातसुरक्षा
यूके-देशे वाहनचालनस्य दिशा चीनदेशस्य अपेक्षया भिन्ना अस्ति अतः यातायातसुरक्षायाः विषये ध्यानं दातव्यम् । पादचालने, वाहनचालने, सायकलयानं वा गच्छन् ब्रिटिश-यातायात-नियमानाम् अनुपालनं करणीयम् । यदि भवान् कारं भाडेन स्वीकृत्य स्वयमेव चालयति तर्हि कानूनी चालक-अनुज्ञापत्रस्य उपयोगं कृत्वा नियमानुसारं किराया-कार-बीमा क्रेतव्यः । वाहनचालनकाले भवन्तः स्वस्य वाहनचालनमार्गस्य योजनां कुर्वन्तु, स्वस्य वाहनस्य स्थितिं पश्यन्तु, वैधं चालकचालकस्य अनुज्ञापत्रं च वहन्तु । वाहनचालनकाले भवन्तः पुलिसस्य, यातायातचिह्नानां च मार्गदर्शनं अनुसृत्य पदयात्रिकाणां कृते मार्गं दत्त्वा सर्वदा आसनमेखला धारयन्तु । रक्तप्रकाशं धावनं, वेगं, मत्तं वाहनचालनं, श्रान्तं वाहनचालनं च इत्यादीनि यातायातस्य उल्लङ्घनानि परिहरन्तु । चौराहेषु गच्छन्, भ्रमणं, विलयनम् इत्यादिषु भवन्तः वाहनस्य दिशा सम्यक् अस्ति इति पुष्टयितुं ध्यानं दातव्यम् । एकान्त-अन्धकार-स्थाने चिरकालं यावत् बसयानस्य प्रतीक्षां परिहरन्तु, अपरिचितेन सह सहजतया सवारीं न कुर्वन्तु, अपरिचितेन सह सवारीं न कुर्वन्तु यातायातदुर्घटनानि सम्यक् सम्पादयन्तु, आवश्यकतायां पुलिसं साहाय्यार्थं आह्वयन्तु।
5. प्राकृतिक आपदा
वायुतूफानः, आकस्मिकजलप्रलयः, भूकम्पः च इत्यादयः प्राकृतिकाः आपदाः विना चेतावनीरूपेण भवितुं शक्नुवन्ति, भवन्तः स्थानीय आपदापूर्वसूचनासु ध्यानं दद्युः, समुचिततया सज्जतां कुर्वन्तु, तथा च कृपया स्वस्य आपदानिवारणक्षमतासु सुधारं कुर्वन्तु आपदः । बहिः वनस्पतिजन्तुः, जलविज्ञानं भूगोलं च, तापमानं, वर्षा, हिमम् इत्यादीनि प्राकृतिकानि परिस्थितयः च गृहीत्वा बहिः गच्छन् पूर्णतया सज्जाः भवेयुः
6. सुरक्षितं सभ्यं च पर्यटनम्
स्थानीयसंस्कृतेः रीतिरिवाजानां च पूर्वमेव अवगमनं सम्मानं च कुर्वन्तु, यात्रायाः समये कानूनविनियमानाम्, सामाजिकनीतिशास्त्रस्य जनव्यवस्थायाः च सद्वृत्तीनां च पालनाय ध्यानं ददतु। नाट्यगृहसङ्ग्रहालयादिषु गच्छन् छायाचित्रनिषेधस्य उल्लङ्घनं न कुर्वन्तु, समुचितवेषं धारयन्तु, उच्चैः शब्दान् न कुर्वन्तु । दुर्बलयातायातस्य, जलवायुस्य, सुरक्षास्थितेः च स्थानेषु गच्छन् सावधानाः भवन्तु, तथा च गोताखोरी, उष्णवायुबेलुनिङ्ग, पैराग्लाइडिंग्, पर्वतारोहणं, आल्पाइनपदयात्रा इत्यादिषु उच्चजोखिमक्रियासु भागं गृह्णन्ति चेत् सावधानाः भवन्तु
7. सेवाविवादाः
विदेशगमनात् पूर्वं पश्चात् च भवान् विभिन्नैः मध्यस्थैः अन्यैः व्यक्तिभिः वा संस्थाभिः सह व्यवहारं कर्तुं शक्नोति यत् अन्येषां अफवासु श्रवणं, विश्वासहीनं विश्वासं च परिहरितुं पूर्वमेव आधिकारिकमार्गेण विविधाः सूचनाः प्राप्तुं अनुशंसितम्। मध्यस्थान् अन्यसेवाप्रदातृन् च सावधानीपूर्वकं चयनं कुर्वन्तु, अनुबन्धेषु हस्ताक्षरं कुर्वन्तु, अधिकारान् उत्तरदायित्वं च स्पष्टयन्तु, तथा च सुनिश्चितं कुर्वन्तु यत् भवतः वैधाधिकाराः हिताः च रक्षिताः सन्ति। अन्यैः जनानां वा संस्थाभिः सह विशेषतः विदेशेषु एजेण्टैः, विमानसेवाभिः, यात्रासंस्थाभिः इत्यादिभिः सह विवादः भवति चेत्, भवन्तः तर्कसंगताः एव तिष्ठन्तु, अतिशयेन वचनानि, कर्माणि च परिहरन्तु, भवन्तः तान् वार्ताद्वारा निराकरणं कर्तुं वा कानूनी प्रक्रियानुसारं स्वअधिकारस्य रक्षणं कर्तुं वा शक्नुवन्ति
8. नियमाः विनियमाः च
भवन्तः स्थानीयकायदानानां नियमानाञ्च पालनम् अवश्यं कुर्वन्तु, स्वस्य व्यक्तिगतवचनेषु कर्मसु च ध्यानं दातव्यं, कदापि अवैधकार्यं न कुर्वन्तु । कानूनप्रवर्तनेन सह सहकार्यं कुर्वन्तु तथा शारीरिकविग्रहादि चरमव्यवहारं परिहरन्तु। यदि भवान् मन्यते यत् अन्यपक्षेण उल्लङ्घनं कृतम् अस्ति तर्हि भवान् तान् स्वस्य परिचयपत्रं उत्पादयितुं, स्वस्य कार्यानुज्ञापत्रसङ्ख्यां अन्यसूचनाः च लिखितुं, कानूनीप्रक्रियाभिः अन्यैः वैधमार्गैः च स्वस्य अधिकारस्य हितस्य च रक्षणं कर्तुं वक्तुं शक्नोति यदि भवान् सम्बद्धस्य प्रकरणस्य विषये प्रश्नं क्रियते तर्हि भवान् ब्रिटिशपक्षं निःशुल्कं जनहितवकीलं प्रदातुं, अनुवादकस्य उपस्थितेः व्यवस्थां कर्तुं, प्रत्यक्षसम्पर्कस्य अनुरोधं कर्तुं वा अन्यपक्षं यूके-देशे चीनीयदूतावासं वा वाणिज्यदूतावासं वा सूचयितुं वक्तुं शक्नोति (वाणिज्य दूतावास: http://gb.china-embassy.gov. cn/lsfw_137163/zytz_137164/202407/t20240704_11448239.htm)।
9. सम्पर्कसूचना
कृपया यूके-देशे चीन-दूतावासस्य वाणिज्यदूतावासस्य च आधिकारिकजालस्थलेन, wechat-सार्वजनिक-खातेन, चीन-वाणिज्यदूतावास-सेवा-जालेन च निर्गत-सुरक्षा-स्मारकपत्रेषु निकटतया ध्यानं ददातु आपत्कालस्य सन्दर्भे निम्नलिखितसम्पर्कसूचनाः स्मर्यताम् ।
ब्रिटिश-पुलिस-हॉटलाइन् ९९९ (अ-आपातकालीन-स्थितीनां कृते १०१ डायलं कुर्वन्तु)
विदेशमन्त्रालयस्य वैश्विकवाणिज्यदूतावाससंरक्षणसेवा आपत्कालीनहॉटलाइन (24 घण्टे): +86-10-12308, +86-10-65612308
यूके मध्ये दूतावासः +44-7536174993
म्यान्चेस्टरनगरे महावाणिज्यदूतावासः: +44-161-2248986
एडिन्बर्गे महावाणिज्यदूतावासः +44-131-3374449
बेल्फास्ट् मध्ये महावाणिज्यदूतावासः +44-7895306461