समाचारं

कुठारत्रयेण इजरायल् हिजबुलविरुद्धं निर्दयी भविष्यति वा?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
एसोसिएटेड् प्रेस इत्यनेन सेप्टेम्बर् २४ दिनाङ्के उक्तं यत् इजरायल्-देशेन लेबनान-देशे अद्यतन-वायु-प्रहारैः २३००-तमेभ्यः अधिकाः जनाः मृताः । विदेशीयमाध्यमानां प्रतिवेदनानां माध्यमेन इजरायलस्य युद्धविचाराः रणनीतयः च क्रमेण स्पष्टाः अभवन्, युद्धस्य प्रसारणेन क्षेत्रीयस्थितिः अनिश्चिता अभवत्
01
प्रथमं प्रतिद्वन्द्विनं बाधितुं इलेक्ट्रॉनिकयुद्धस्य उपयोगं कुर्वन्तु
लेबनानविरुद्धं पूर्वसैन्यकार्यक्रमेभ्यः भिन्नः, अस्मिन् समये इजरायलेन प्रहारितः "प्रथमः शूटः" न आकाशात् पतितः क्षेपणास्त्रः आसीत्, न च भूकवचयुक्तः समूहः, अपितु नागरिकसञ्चारसाधनं आसीत् यत् मनुष्याणां पशूनां च कृते अहानिकारकं प्रतीयते स्म
एबीसी-जालस्थले प्राप्तानां समाचारानुसारं लेबनान-सीरिया-देशयोः १७ सेप्टेम्बर्-मासात् १८ दिनाङ्कपर्यन्तं बहुषु स्थानेषु विस्फोटाः अभवन् ।
प्रथमं हिजबुल-सङ्घस्य गोपनीय-आन्तरिकसञ्चारार्थं प्रयुक्ताः शतशः आयातिताः पेजर्-इत्येतत् विस्फोटितम्, ततः वाकी-टॉकी-समूहः विस्फोटितवान् ।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं इजरायल्-गुप्तचर-संस्थायाः मोसाड्-इत्यनेन हिज्बुल-सङ्घस्य आपूर्ति-शृङ्खलायां प्रवेशं कृत्वा नकली-सञ्चार-उपकरणानाम् अन्तः विस्फोटक-युक्तेषु समय-बम्बेषु परिणतुं पञ्चमासान् यावत् योजना कृता, अन्ततः सफला अभवत्
एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् २० सितम्बर् दिनाङ्कपर्यन्तं विस्फोटेन ३५०० तः अधिकाः जनाः मृताः, येषु शतशः हिजबुलसदस्याः अपि आसन् ।
इजरायलसैन्यस्य "आयरन डोम्" इति वायुरक्षाप्रणाली आगच्छन्तं रॉकेटं अवरुद्धयति । cnn इत्यस्य चित्रम्/स्क्रीनशॉटम्
हिजबुलस्य सशस्त्रसेनायाः एकलक्षसदस्याः सन्ति इति दावान् कुर्वन्ति, परन्तु कतिपये एव प्रमुखसदस्याः पेजर्-सहिताः निर्गताः सन्ति । अतः विस्फोटेन तस्य जीवनशक्तिः भृशं क्षतिः अभवत्, अधुना यावत् सः प्रबलं प्रतिआक्रमणं कर्तुं न शक्तवान् ।
अलजजीरा-संस्थायाः अनुसारं २३ सितम्बर्-मासस्य प्रातःकाले दक्षिण-लेबनान-देशस्य ग्रामेभ्यः राजधानी-बेरुत-नगरं यावत् बहवः स्थानीयजनाः रहस्यपूर्णसङ्ख्यातः पाठसन्देशान् वा रिकार्ड्-कॉल-पत्राणि वा प्राप्तवन्तः
सन्देशानां विषयवस्तु अपि तथैव अस्ति, यत्र प्राप्तकर्ता स्थितः भवनः "हिजबुल-दुर्गः" इति चिह्नितः इति दावान् कृत्वा यथाशीघ्रं गन्तुं चेतयति तस्मिन् एव काले रेडियो ली इत्यस्य अपि हैक् कृत्वा तथैव सूचनाः प्रसारयितुं आरब्धाः ।
केचन विश्लेषकाः सूचितवन्तः यत् इजरायल् आशास्ति यत् एतस्य विशेषस्य इलेक्ट्रॉनिकयुद्धस्य उपयोगेन बहुविधरूपेण स्वविरोधिनां बाधां दुर्बलीकरणं च करिष्यति, अनन्तरं कार्याणां कृते अनुकूलपरिस्थितयः निर्मातुम्।
02
ततः प्रचण्डरूपेण बमप्रहारार्थं युद्धविमानानि प्रेषितानि
निश्चितम्, यदा हिजबुल-सङ्घः अराजकतायां आसीत्, तदा १९ सेप्टेम्बर्-मासात् आरभ्य इजरायल-वायु-आक्रमणानां तीव्रता तीव्ररूपेण वर्धिता ।
एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् हिजबुल-सङ्घः हमास-सङ्घस्य समर्थने इजरायल्-देशस्य उत्तरदिशि प्रायः ९,००० रॉकेट्, क्षेपणास्त्र-ड्रोन्-इत्येतत् प्रहारं कृतवान्, येन प्रायः ७०,००० जनाः निष्कासितुं बाध्यन्ते
इजरायलस्य मतं यत् धमकीनां निराकरणस्य शीघ्रतमः उपायः "प्रथमं पुरुषं गोलिकाभिः अश्वं विदारयन्तु, प्रथमं चोरं गृहीत्वा राजानं गृह्णन्तु" इति
संचारसाधनानाम् क्रमिकविस्फोटस्य अतिरिक्तं इजरायलसैन्येन स्वस्य वायुश्रेष्ठतां अपि प्रयुक्ता, हिजबुलस्य वरिष्ठसेनापतयः, दीर्घदूरपर्यन्तं शस्त्राणि (गोलाबारूदस्य आगाराः), प्रक्षेपकाः च इति त्रयः प्रकाराः लक्ष्याणि आक्रमणं कर्तुं केन्द्रितम्
दक्षिणलेबनानदेशस्य ग्रामाः वायुप्रहारैः आहताः । एसोसिएटेड् प्रेस वेबसाइट् इत्यस्य चित्रम्/स्क्रीनशॉट्
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं २० सितम्बर्-मासात् आरभ्य इजरायल-सैन्येन १० तः अधिकानां हिजबुल-सदस्यानां "उन्मूलनं लक्ष्यं" कृतम्, यत्र अभिजात-वर्गस्य "रदवान-सेना"-सेनापतिः अकिल्, महत्त्वपूर्ण-सेनापतिः कोबेसी च सन्ति संस्थायाः आज्ञानिर्णयव्यवस्थां दुर्बलं कृत्वा।
एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं केवलं २१ सेप्टेम्बर् दिनाङ्के इजरायलसेना हिज्बुल-सङ्घस्य प्रायः ४०० प्रक्षेपकेषु बम-प्रहारं कृतवती ।
एतेषां यन्त्राणां विनाशानन्तरं यद्यपि हिजबुल-सङ्घस्य समीपे प्रायः द्विलक्षं रॉकेट्-क्षेपणास्त्राणि सन्ति तथापि तस्य समीपे प्रक्षेप्य-प्रक्षेपणार्थं बन्दुकाः नास्ति, तस्य युद्ध-प्रभावशीलता च न्यूनीभवति इति निश्चितम्
२३ सेप्टेम्बर् दिनाङ्के इजरायलसेना प्रायः १६०० हिजबुल-लक्ष्यस्थानेषु वायु-आक्रमणं कृतवती, यत्र बहुधा क्रूज-क्षेपणानि, रॉकेट्, ड्रोन्-वाहनानि, शस्त्राणि सन्ति इति विश्वासाः बहवः आवासीयभवनानि च नष्टानि
एसोसिएटेड् प्रेस विश्लेषणेन ज्ञातं यत् इजरायलस्य वायुप्रहाराः अत्यन्तं विस्तृताः आसन्, येषु हिजबुल-सङ्घस्य नियन्त्रित-दक्षिण-लेबनान-क्षेत्रे केन्द्रीकृताः आसन्, लेबनान-नगरात् सीरिया-पर्यन्तं विस्तृतं क्षेत्रं च आच्छादितम् आसीत् २४ सेप्टेम्बर् दिनाङ्के सीरियादेशस्य टार्टस्-नगरस्य बन्दरगाहनगरं यत्र रूसी-नौसेनास्थानकं वर्तते तत्र अपि क्षेपणास्त्रैः आक्रमणं कृतम् ।
03
स्थलयुद्धं भविष्यति वा इति द्रष्टव्यम् अस्ति
लेबनान-इजरायलयोः मध्ये द्वन्द्वः तीव्रः भवति, इजरायल-सेना बृहत्-प्रमाणेन भू-आक्रमणं करिष्यति वा इति बहिः जगत् अनुमानं कुर्वन् अस्ति इजरायलस्य स्थितिं विचार्य एतत् अधिकं सम्भाव्यते इति वक्तव्यम् ।
२४ सितम्बर् दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः डैनन् इत्यनेन उक्तं यत्, द्वन्द्वस्य समाप्त्यर्थं एकमात्रः उपायः अस्ति यत् "हिजबुल-सङ्घः लेबनान-इजरायल-सीमायाः निर्गमनम्" इति
इजरायलस्य टाइम्स् इति वृत्तपत्रेण प्रकटितं यत् रक्षामन्त्री गलान्टे वित्तमन्त्री स्मोट्रिच् च उत्तररक्षारेखां लितानीनद्याः दक्षिणतटं यावत् अग्रे सारयिष्यन्ति तथा च एतस्याः लेबनानमातृनद्याः नियन्त्रणं करिष्यन्ति, यस्याः सामरिकं महत्त्वं विशालं संसाधनमूल्यं च अस्ति
इजरायल् टुडे इत्यस्य प्रतिवेदनानुसारं इजरायल्-उत्तर-कमाण्डस्य सेनापतिः मेजर जनरल् गोल्डिन् इत्ययं दक्षिण-लेबनान-देशस्य गभीरं सैनिकं प्रेषयितुं "बफर-जोन्"-स्थापनार्थं अद्यैव वरिष्ठाधिकारिणां पैरवीं कुर्वन् अस्ति
गोल्डिन् इत्यस्य मतं यत् इजरायल्-देशस्य भयंकर-वायु-आक्रमणानां अन्तर्गतं सीमायाः समीपे हिज्बुल-सैनिकाः भृशं क्षतिग्रस्ताः अथवा पश्चात्तापं कृतवन्तः, तथा च ८०% स्थानीयाः नागरिकाः अपि स्वगृहेभ्यः पलायिताः अभवन्
यद्यपि "श्येनाः" युद्धस्य वर्धनं बहुवारं प्रोत्साहयन्ति तथापि नेतन्याहू-सर्वकारे अद्यापि संशयः अस्ति ।
इजरायलस्य चैनल् १३ न्यूज नेटवर्क् इत्यनेन उक्तं यत् गतशतके इजरायल्-सेना दक्षिण-लेबनान-देशं २२ वर्षाणि यावत् कब्जां कृत्वा तथाकथितं "सुरक्षितक्षेत्रं" स्थापितवती, परन्तु देशे शान्तिं आनेतुं असफलतां प्राप्तवती, तस्मात् २००० तमे वर्षे स्वसैनिकं निष्कासयितुं बाध्यतां प्राप्तवती
04
विग्रहस्य समाप्तिः : घण्टां विमोचयितुं तां बद्धव्यम्
अन्तर्राष्ट्रीयसमुदायः लेबनान-इजरायल-प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य मूलं स्पष्टतया पश्यति यत् बलस्य अन्धविवेकी-प्रयोगः केवलं जीवनं विषं जनयिष्यति, रक्तरंजित-सङ्घर्षान् च व्यापकं करिष्यति |.
लेबनान-इजरायल-सङ्घर्षः पूर्णरूपेण युद्धे स्खलितुं शक्नोति इति चिन्तिताः ब्रिटिश-प्रधानमन्त्री स्टारमरः, रूस-राष्ट्रपति-प्रेस-सचिवः पेस्कोव्, पाकिस्तानस्य विदेशमन्त्रालयः, संयुक्त-अरब-अमीरात्-देशस्य विदेशमन्त्रालयः च सर्वे सितम्बर्-मासस्य २४ दिनाङ्के उक्तवन्तः यत् मध्यः east faces the risk of being dragged into a wider conflict , अन्तर्राष्ट्रीयसमुदायं क्षेत्रीयतनावानां निवारणाय तत्कालं उपायान् कर्तुं आह्वयति।
इजरायलदेशे च महत् प्रभावं विद्यमानस्य अमेरिकादेशः किं करोति ?
इजरायलस्य रक्षामन्त्रालयेन अगस्तमासस्य अन्ते उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य अमेरिका-देशः इजरायल्-देशं प्रति ५०,००० टन-अधिकं शस्त्राणि, उपकरणानि च प्रेषितवान्
२३ सेप्टेम्बर् दिनाङ्के पञ्चदशपक्षेण मध्यपूर्वं प्रति अतिरिक्तसैनिकाः प्रेषयिष्यामि इति घोषितं, द्वयविमानवाहकयुद्धसमूहस्य परिनियोजनस्य योजना च कृता ।
अमेरिकी-चरणस्य उद्देश्यं युद्धस्य समाप्तिः शान्ति-प्रवर्धनं च अस्ति वा, अथवा इजरायल्-देशस्य समर्थनं कृत्वा क्षेत्रीय-स्थितौ इन्धनं योजयितुं वा इति एकदृष्ट्या स्पष्टम् |.
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​ज्ञापनं यत् इजरायल्-देशः रणनीतिकदृष्ट्या सफलः अभवत् किन्तु रणनीतिकदृष्ट्या असफलः अभवत् । न केवलं हिजबुल-हमास-सङ्घस्य पूर्णतया पराजयः कठिनः, अपितु मध्यपूर्वस्य अनेकेषां देशानाम् आक्रोशः, सतर्कता च उत्पन्नः, अस्माकं देशः पुनः "सर्वतः शत्रवः" इति सुरक्षादुविधायां निमज्जयितुं शक्नोति
प्रतिवेदन/प्रतिक्रिया