समाचारं

अमेरिका भारतं प्रति प्रायः ३०० कलाकृतयः प्रत्यागमिष्यति, अधिकतया पूर्वभारतस्य कुम्भकाराः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २५ सितम्बर् दिनाङ्के वृत्तान्तः सीएनएन-जालस्थले २३ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं भारतात् चोरितानि वा तस्करीकृतानि वा २९७ ऐतिहासिकवस्तूनि प्रत्यागमिष्यति, येषु बहवः शताब्दपूर्वस्य सन्ति
अस्मिन् वर्षे जुलैमासे अमेरिका-भारतयोः मध्ये अवैधव्यापारस्य निवारणं कृत्वा सांस्कृतिकसम्पत्त्याः रक्षणं, चोरितानां सांस्कृतिकावशेषाणां भारतं प्रति प्रत्यागमनप्रक्रियायाः सरलीकरणं च उद्दिश्य सम्झौते हस्ताक्षरं कृतम्
भारतसर्वकारेण २१ दिनाङ्के विज्ञप्तौ उक्तं यत् एतानि सांस्कृतिकानि अवशेषाणि, येषु अधिकांशः पूर्वभारतस्य कुम्भकाराः सन्ति, ते "शीघ्रमेव" भारतं प्रति प्रत्यागमिष्यन्ति इति अपेक्षा अस्ति।
प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन दर्शितं यत् एते सांस्कृतिकावशेषाः "न केवलं भारतस्य ऐतिहासिकभौतिकसंस्कृतेः भागाः सन्ति, अपितु भारतीयसभ्यतायाः चेतनायाः च मूलं भवन्ति" इति वक्तव्ये उक्तम्।
अस्मिन् कलाकृतयः प्रतिमाः, कलशाः च सन्ति, ताः २००० ईपूतः १९०० ई.पर्यन्तं व्याप्ताः सन्ति । एतेषु केचन शिलाधातुकाष्ठहस्तिदन्तनिर्मिताः सन्ति ।
भारतं प्रति प्रत्यागन्तुं निर्धारितानां कलाकृतीनां मध्ये हिन्दु-बौद्ध-पौराणिक-कथासु आकाशीय-कलाकारस्य अप्सरा-शिल्पं दृश्यते । इयं शिल्पं वालुकापत्थरेण निर्मितम् अस्ति, मध्यभारते क्रि.श.दशमतः ११ शताब्द्याः मध्ये निर्मितवती शिल्पे अप्सरा अलङ्कारिकं शिरःवस्त्रं, फ्रिन्ज् मेखला च धारयति, भारतीयशास्त्रीयनृत्ये सामान्यतया दृश्यमानं मुद्रां च गृह्णाति
अन्यत् कलाखण्डं पगडीधारी, द्वौ स्त्रियः, गजसवारः च चित्रितः शिलाखण्डः अस्ति ।
अन्तिमेषु वर्षेषु प्रगतिः अभवत् अपि भारतस्य बहुमूल्यं सांस्कृतिकनिधिं लुटेराणां कृते रक्षणार्थं अद्यापि चढावसङ्घर्षस्य सामनां कुर्वन् अस्ति ।
२०२२ तमे वर्षे अन्तर्राष्ट्रीय-अवैधव्यापारजालस्य १५ वर्षाणां अन्वेषणस्य भागरूपेण अमेरिका-देशेन ३०७ चोरितानि सांस्कृतिकानि वस्तूनि भारतं प्रति प्रत्यागतानि । भारतं प्रति प्रत्यागन्तुं क्रियमाणानां कलाकृतीनां मूल्यं ४० लक्ष डॉलरात् अधिकं भवति इति अनुमानितम् अस्ति, येषु चतुर्थांशत्रयाधिकं न्यूयॉर्कस्य कुख्यातस्य कलाव्यापारिणः सुभाषकपूरस्य सह सम्बद्धम् अस्ति तस्य तस्करीकारणात् भारतीयन्यायालयेन १० वर्षाणां कारावासस्य दण्डः दत्तः ।
२०१६ तः अमेरिकादेशेन ५७८ सांस्कृतिकानि वस्तूनि भारतं प्रति प्रत्यागतानि । भारतीयविदेशमन्त्रालयेन उक्तं यत् अन्तिमेषु वर्षेषु सांस्कृतिकावशेषाणां पुनरागमनं "भारत-अमेरिका-देशयोः सांस्कृतिकसमझस्य आदानप्रदानस्य च महत्त्वपूर्णः पक्षः अभवत्" इति (संकलित/झू जी) २.
स्रोतः सन्दर्भ समाचारजालम्
प्रतिवेदन/प्रतिक्रिया