अनेके देशाः लेबनान-इजरायल-सीमायां २१ दिवसीय-युद्धविरामस्य आह्वानं कुर्वन्ति "लेबनान-इजरायल-देशयोः शीघ्रमेव निर्णयः भविष्यति" इति ।
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवाया २६ सितम्बर् दिनाङ्के ज्ञापितं यत् लेबनानदेशे इजरायलस्य हिजबुल-सङ्घस्य च संघर्षः अद्यापि निरन्तरं वर्तते इति लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन उक्तं यत् २५ तमे दिनाङ्के इजरायलस्य आतङ्कवादीनां आक्रमणे ७२ जनाः मृताः। अन्तर्राष्ट्रीयसमुदायः सामान्यतया द्वन्द्वस्य वर्धनस्य विषये चिन्तितः अस्ति तथा च अमेरिका-फ्रांस्-सहितैः १२ देशैः संस्थाभिः संयुक्तवक्तव्यं प्रकाशितं यत् लेबनान-इजरायल-सीमायां २१ दिवसान् यावत् तत्कालं युद्धविरामः करणीयः इति। अमेरिकी-अधिकारिणः अवदन् यत् पक्षद्वयं "कतिपयेषु घण्टेषु" निर्णयं करिष्यति इति ।
द्वन्द्वः निरन्तरं वर्तते
२५ तमे दिनाङ्के लेबनानदेशे इजरायलस्य वायुप्रहारैः ७२ जनाः मृताः
कतारस्य अलजजीरा-टीवी-स्थानकस्य अनुसारं लेबनान-देशस्य स्वास्थ्यमन्त्रालयेन उक्तं यत्, स्थानीयसमये २५ सितम्बर्-दिनाङ्के इजरायल्-देशेन लेबनान-देशे आक्रमणं कृतम् यस्मिन् ७२ जनाः मृताः, प्रायः ४०० जनाः घातिताः च अभवन्
इजरायल-रक्षा-सेनायाः कथनमस्ति यत्, तस्य आक्रमणानां लक्ष्यं हिज्बुल-सङ्घस्य दुर्गाणि सन्ति, यत्र आवासीयभवनानि सन्ति, यत्र शस्त्राणि संगृहीताः सन्ति, इजरायल-रक्षा-सेनाभिः आक्रमणानां प्रारम्भात् पूर्वं नागरिकेभ्यः चेतावनीः प्रदत्ताः इति
ब्रिटिश-स्काई-टीवी-पत्रिकायाः अनुसारं लेबनान-देशस्य स्वास्थ्यमन्त्री मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् इजरायल्-देशेन लेबनान-देशे अद्यतन-आक्रमणेषु ७००-तमेभ्यः अधिकाः जनाः मृताः, ५,०००-तमेभ्यः अधिकाः जनाः च घातिताः, येषु महिलाः, बालकाः, चिकित्साकर्मचारिणः च सन्ति
अपरपक्षे लेबनानदेशेन इजरायलस्य तेल अवीवस्य उपनगरे इजरायलगुप्तचर-गुप्तसेवा (मोसाद्) मुख्यालये २५ दिनाङ्के "कद्र १" इति बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितं यत् हिजबुल-नेतृणां हत्यायाः उत्तरदायी मोसाद्-मुख्यालयः एव अस्ति इति तथा विस्फोटः li communications equipment उत्तरदायी अस्ति।
तदतिरिक्तं रायटर्-पत्रिकायाः कथनमस्ति यत् इराकी-सैनिकसमूहः "इस्लामिक-प्रतिरोध-सङ्गठनम्" २५ तमे स्थानीयसमये सायंकाले एकं वक्तव्यं प्रकाशितवान् यत् तस्मिन् दिने दक्षिण-इजरायल-नगरस्य ऐलाट्-नगरे आक्रमणं कर्तुं संस्थायाः ड्रोन्-इत्यस्य उपयोगः कृतः इति
अनेके पक्षाः परिस्थितेः क्षयः इति चिन्तिताः सन्ति
युद्धविरामस्य युद्धस्य च समाप्तेः आह्वानं कुर्वन्तु
स्थानीयसमये २५ सितम्बर् दिनाङ्के व्हाइट हाउस् इत्यनेन स्वस्य आधिकारिकजालस्थले प्रकाशितं यत् अमेरिका-फ्रांस्-सहितैः १२ देशैः, संस्थाभिः च संयुक्तवक्तव्यं प्रकाशितं यत् लेबनान-इजरायल-सीमायां २१ दिवसान् यावत् तत्कालं युद्धविरामस्य आह्वानं कृतम्
वक्तव्ये उक्तं यत्, "अधुना एतादृशं कूटनीतिकसमाधानं प्राप्तुं समयः अस्ति यत् सीमायाः उभयतः नागरिकाः सुरक्षितरूपेण स्वदेशं प्रत्यागन्तुं शक्नुवन्ति "किन्तु, वर्धमानस्य द्वन्द्वस्य सन्दर्भे कूटनीतिः सफला भवितुम् न शक्नोति। अतः वयं लेबनानदेशं आह्वयामः and israel to सीमायां तत्कालं २१ दिवसीयं युद्धविरामं कूटनीतिकसमाधानार्थं कूटनीतिकस्थानं प्रदास्यति।”
टाइम्स् आफ् इजरायल्-पत्रिकायाः समाचारः अस्ति यत् अमेरिकी-अधिकारिणा उक्तं यत् लेबनान-देशस्य हिजबुल-इजरायल-देशयोः “घण्टाभिः अन्तः” निर्णयः करणीयः यत् सः प्रस्तावः स्वीकुर्यात् वा इति, अपि च अवदत् यत् “अस्माभिः पक्षद्वयेन सह वार्तालापः कृतः, अयं समीचीनः समयः इति च मन्यते ” इति
ब्रिटिश-स्काई-टीवी-संस्थायाः कथनमस्ति यत् केचन अधिकारिणः भविष्यवाणीं कृतवन्तः यत् हिजबुल-सङ्घः युद्धविराम-सम्झौते हस्ताक्षरं न करिष्यति, परन्तु तेषां मतं यत् लेबनान-सर्वकारः युद्धविराम-सम्झौतेः स्वीकारार्थं हिज्बुल-सङ्घस्य सह समन्वयं करिष्यति इति
संयुक्तराष्ट्रसङ्घस्य आधिकारिकजालस्थले ज्ञापितं यत् संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन २५ दिनाङ्के लेबनानविषये सुरक्षापरिषदः बैठक्यां उक्तं यत् लेबनानदेशः संकटस्य कगारे अस्ति, तस्मात् सर्वथा पूर्णरूपेण युद्धं परिहर्तव्यम् इति जनाः, इजरायल-जनाः, विश्वस्य जनाः च लेबनानदेशः “अन्यः गाजा-पट्टिका” भवति ।
तदतिरिक्तं इराणस्य विदेशमन्त्री अरघ्ची इत्यनेन अमेरिकादेशस्य न्यूयॉर्कनगरे पत्रकारैः उक्तं यत् इजरायल्-देशः “सर्वं रक्तरेखां लङ्घितवान्”, मध्यपूर्वे च “सर्वथा आपदा” इति सः अपि अवदत् यत् यदि संघर्षः वर्धते तर्हि तेहरानदेशः लेबनानदेशस्य समर्थनार्थं "सर्वं सम्भवं करिष्यति" इति।
तस्मिन् एव काले संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः डैनी डैनन् इत्यनेन उक्तं यत् इजरायल् लेबनानदेशस्य समस्यायाः समाधानं कूटनीतिकमार्गेण कर्तुं रोचते, परन्तु सः चेतवति यत् यदि कूटनीतिकमार्गाः असफलाः भवन्ति तर्हि इजरायल् सर्वेषां साधनानां उपयोगं करिष्यति इति।