समाचारं

चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि यावत् अनेकेषां देशानाम् अभिनन्दनं कुर्वन्ति, विकासाय चीनदेशेन सह हस्तं मिलितुं इच्छन्ति च

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति । राष्ट्रियदिवसः समीपं गच्छति अधुना अनेके एशियाईदेशेभ्यः जनाः आशीर्वादं प्रेषितवन्तः तेषां कथनमस्ति यत् चीनस्य विकासस्य अनुभवः शिक्षितुं योग्यः अस्ति तथा च ते चीनेन सह सहकार्यं सुदृढं कर्तुं इच्छन्ति तथा च परस्परं लाभाय, विजय-विजय-परिणामान् च।
02:17
थाईलैण्ड्-देशस्य पूर्व-उपप्रधानमन्त्री, थाईलैण्ड-चीन-मैत्री-सङ्घस्य अध्यक्षः च खोन् थापरान्सी- चीन-देशस्य पुरातन-मित्रत्वेन चीन-देशस्य विकास-प्रक्रियायाः साक्षी अभवम्, चीन-देशेन सर्वाङ्ग-रूपेण मध्यम-समृद्धः समाजः निर्मितः, मिलित्वा च विकसितः अस्ति | विश्वस्य अन्यैः देशैः सह परस्परं लाभाय विजय-विजय-परिणामान् च चीनस्य विकास-उपार्जनाः उत्सवस्य अर्हन्ति |
बत्सुखः, मंगोलिया-चीन-मैत्री-सङ्घस्य अध्यक्षः चीन-देशे पूर्व-मङ्गोलिया-राजदूतः च : मम विश्वासः अस्ति यत् मंगोलिया-चीन-देशयोः परिधीय-सहकार्यस्य नूतनं प्रतिरूपं निर्मायते चीन-देशः मंगोलिया-देशस्य आधुनिकीकरणस्य विकासस्य च अनेके अवसराः प्रदत्तवान् |. चीनदेशस्य हरितविकासस्य समृद्धः अनुभवः अस्ति अतः अहं मन्ये यत् वयं चीनेन सह हरितविकासस्य सहकार्यरूपरेखायाः अन्तः मरुभूमिकरणस्य संयुक्तरूपेण निवारणं कर्तुं शक्नुमः।
जापान-चीन-मैत्री-सङ्घस्य अध्यक्षः टोकुइचिरो उत्सुनोमिया : चीन-देशस्य जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि यावत् हार्दिकी अभिनन्दनं करोमि इति चीनेन सह सहकार्यं कृत्वा विकासं अन्वेष्टुम्।
जापानविमानसेवायाः अध्यक्षः युजी अकासाका : जापानदेशः चीनदेशश्च अतीव महत्त्वपूर्णौ भागिनौ स्तः।
जापान-चीन-सङ्घस्य अध्यक्षः सेनो शिमिजुः - यदा अहं प्रथमवारं चीनदेशं (बीजिंग्) गतः तदा प्रत्यक्षविमानयानानि नासन् । अधुना ५० वर्षाणि व्यतीतानि, चीनदेशः द्रुतगतिना विकासं प्राप्तवान् । अस्मिन् वर्षे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति ।
स्रोतः सीसीटीवी न्यूज क्लाइंट
प्रतिवेदन/प्रतिक्रिया