समाचारं

जापानदेशे हस्त-पाद-मुख-रोगस्य निरन्तर-महामारी-सम्बद्धाः सूचकाः सितम्बर-मासे विगत-दशवर्षेषु सर्वोच्चस्तरं प्राप्तवन्तः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २६ सितम्बर (सिन्हुआ) सितम्बरमासे प्रवेशं कुर्वन् जापानदेशे ग्रीष्मकाले अत्यन्तं प्रचलितः हस्त, पाद-मुख-रोगः निरन्तरं प्रचलति विगतदशवर्षेषु अस्मिन् एव काले सर्वाधिकं ।
राष्ट्रीयसंक्रामकरोगसंस्थायाः नवीनतमदत्तांशस्य उद्धृत्य जापानीमाध्यमानां अनुसारं ९ सितम्बर् दिनाङ्कात् १५ दिनाङ्कपर्यन्तं जापानदेशे हस्त, पाद-मुख-रोगेण पीडिताः २५,००० तः अधिकाः नूतनाः रोगिणः आसन्, यत् चतुःसप्ताहं यावत् क्रमशः वृद्धिः अभवत् देशे सर्वत्र प्रायः ३००० निर्दिष्टाः चिकित्सासंस्थाः औसतेन ८ तः अधिकान् रोगिणः स्वीकृतवन्तः, यत् गतवर्षस्य समानकालस्य पञ्चगुणाधिकं भवति, येन विगतदशवर्षेषु समानकालस्य अभिलेखः स्थापितः
२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १५ दिनाङ्के जापानदेशस्य टोक्यो-नगरस्य शिबुया-स्थानकस्य सम्मुखे स्थितस्य चौराहस्य माध्यमेन जनाः गतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयु
जापानी-माध्यमानां अनुसारं पूर्वं सेप्टेम्बर-मासस्य अनन्तरं मुख्यतया ग्रीष्मकाले हस्त-पाद-मुख-रोगः प्रचलति स्म । परन्तु अस्मिन् वर्षे सेप्टेम्बरमासात् आरभ्य जापानदेशे हस्तपादमुखरोगरोगिणां संख्या वर्धमाना अस्ति, येन एतत् तुल्यकालिकरूपेण दुर्लभम् अस्ति
नवीनतमदत्तांशैः ज्ञायते यत् जापानस्य ४७ प्रान्तेषु निर्दिष्टेषु चिकित्सासंस्थासु प्रवेशितानां हस्तपाद, मुखरोगरोगिणां संख्या टोक्योसहितस्य ३६ प्रान्तेषु चेतावनीस्तरात् अधिका अस्ति, यत्र टोयामाप्रान्तस्य स्थितिः सर्वाधिकं गम्भीरा अस्ति
एतत् आल् निप्पोन् एयरवेज् इत्यस्य यात्रीविमानं जापानदेशस्य टोक्योनगरस्य हानेडाविमानस्थानके अगस्तमासस्य १६ दिनाङ्के गृहीतम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयु
हस्त-पाद-मुख-रोगः विविध-एण्टेरो-वायरस-जन्यः संक्रामकः रोगः अस्ति, ५ वर्षाणि अपि च ततः न्यूनानि बालकाः अत्यन्तं प्रवणाः भवन्ति । रोगी हस्तपादमुखादिषु लघुदादः अथवा लघुव्रणाः भवन्ति, ये मुखवेदना, अनाहार्यता, न्यूनज्वरः च इति प्रकट्यन्ते एषः रोगः मुख्यतया जठरान्त्रमार्गेण अर्थात् मल-मुखमार्गेण अपि प्रसारितः भवति वा श्लेष्मपर्दे दादद्रवः, दूषितः च हस्तवस्तुभिः प्रसारितः।
हस्त-पाद-मुख-रोगस्य विशिष्टं औषधं नास्ति तदतिरिक्तं ते बहुधा हस्तप्रक्षालनं, स्वच्छं जलं पिबितुं, कच्चाहारं न खादितव्यं, अधिकं व्यायामं कुर्वन्तु, वायुप्रवाहार्थं खिडकयः उद्घाटयितुं शक्नुवन्ति, तथा च जनसङ्ख्यायुक्तस्थानेषु गमनम् परिहरन्तु। (झाङ्ग जिंग) ९.
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया