समाचारं

जापानदेशे हस्तपादमुखरोगरोगिणां संख्या अधुना दुर्लभतया वर्धिता अस्ति, अतः सर्वकारः रक्षणस्य आह्वानं करोति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २५ सितम्बर् (सिन्हुआ) जापानदेशस्य व्यापकमाध्यमानां समाचारानुसारं जापानदेशे अद्यतनकाले अनेकेषु स्थानेषु हस्तपाद, मुखरोगः वर्धमानः अस्ति। पूर्ववर्षेषु यदा सेप्टेम्बरमासस्य अनन्तरं क्रमेण रोगिणां संख्या न्यूनीभवति स्म तदा एषा स्थितिः अतीव दुर्लभा अस्ति । जापानदेशस्य स्वास्थ्यश्रमकल्याणमन्त्रालयः जनसामान्यं रक्षणं सुदृढं कर्तुं आह्वयति।

समाचारानुसारं जापानस्य राष्ट्रियसंक्रामकरोगसंस्थायाः नवीनतमप्रतिवेदनानुसारं ९ सितम्बर् तः १५ सितम्बर् पर्यन्तं सप्ताहे सम्पूर्णे जापानदेशे प्रायः ३,००० चिकित्सासंस्थासु २५,००० तः अधिकाः रोगिणः ज्ञापिताः, यत्र औसतेन प्रति चिकित्सासंस्था ८ तः अधिकाः जनाः ज्ञापिताः, यत् विगतदशवर्षेषु समानकालस्य सर्वाधिकं मूल्यं वर्तते, २०२३ तमे वर्षे समानकालस्य पञ्चगुणाधिकं च।

प्रतिवेदने दर्शितं यत् यतः भविष्ये संक्रमितानां जनानां संख्या निरन्तरं वर्धते इति कारणतः स्वास्थ्यश्रमकल्याणमन्त्रालयः जनसमूहं अधिकवारं हस्तप्रक्षालनं कर्तुं तौल्यसाझेदारी न कर्तुं च आह्वयति।

समाचारानुसारं एषा महामारी ग्रीष्मर्तौ चरमपर्यन्तं गच्छति, मुख्यतया शिशुषु, लघुबालेषु च संक्रम्यते, रोगिणां मुखस्य, हस्ततलयोः, पादतलयोः च दाहः वा फोडाः वा भविष्यन्ति ।

प्रतिवेदन/प्रतिक्रिया