2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेनिन्सुला ऑल् मीडिया इत्यस्य मुख्यसम्वादकः सन गुइडोङ्गः
ऑनलाइन-चैनल-उद्घाटनार्थं यन्ताई-नगरे आपूर्ति-शृङ्खलायां कार्यं कुर्वन् झोउ-महोदयः कुआइशौ-नगरस्य शीर्ष-अन्तर्जाल-सेलिब्रिटी-एङ्कर-इत्यनेन सह सम्पर्कं कृतवान्, ८ कोटि-अधिक-प्रशंसकैः सह "तैयुआन्-लाओगे"-दलस्य अन्तर्गतं एंकर-इत्यनेन च सम्पर्कं कृतवान् विगतचतुर्मासेषु सः बहुविधलंगरस्य कृते स्थलानि आरक्षितवान्, स्थलानां बुकिंग् इत्यादिषु विविधशुल्केषु ८० लक्षं युआन् अधिकं व्ययितवान् लाइवप्रसारणव्यवहारदत्तांशैः ३७ मिलियनयुआनाधिकं दृश्यते, परन्तु अन्तिमव्यवहारः केवलं ९ मिलियनतः अधिकः आसीत् युआन्, तथा च चार्जबैक् इत्यस्य संख्या प्रायः ८०% आसीत् । तेषु बहवः जनाः ९९ आदेशान् क्रीतवान् तत्क्षणमेव आदेशं रद्दं कृतवन्तः, केषाञ्चन अधिकमूल्यानां वर्गानां प्रतिगमनदरः ८४% यावत् अभवत् । मया चिन्तितम् यत् अग्रणी-अन्तर्जाल-प्रसिद्धेन सह सहकार्यं करणं महत् धनं भविष्यति, परन्तु महतीं हानिकारणात् कम्पनीयाः पूंजीशृङ्खला भग्नवती, निरुद्धा च अभवत् एंकर-दलस्य प्रभारी प्रासंगिकः व्यक्तिः एकस्मिन् साक्षात्कारे अवदत् यत् तेषां हस्ताक्षरिते अनुबन्धे व्यापारस्य परिमाणस्य विषये कोऽपि सम्झौता नास्ति, अतः वञ्चनस्य प्रेरणा नास्ति, तथा च कश्चन कष्टं जनयति इति न निरस्तम्।
झोउ शेङ्गहुई इत्यनेन अन्तर्जालप्रसिद्धानां लाइवप्रसारणाय स्थानान्तरितस्य धनस्य अभिलेखः।
झोउ शेङ्गहुई इत्यस्य यान्ताई-नगरे आपूर्तिश्रृङ्खला-कम्पनी अस्ति, यत्र मोबाईल-फोन्, दैनन्दिन-आवश्यकता-वस्तूनि च सन्ति । पूर्वं सः मूलतः अफलाइन-चैनेल्-प्रयोगं करोति स्म । अन्तर्जालस्य प्रसिद्धानां एंकरानाम् उदयेन मालविक्रयणं कृत्वा लाइव् प्रसारणं सहजतया दशकोटिः अथवा लक्षशः युआन्-रूप्यकाणां विक्रयं कर्तुं शक्नोति । सः अपि बृहत्-अन्तर्जाल-प्रसिद्धैः सह सहकार्यं कृत्वा एकं सफलतां अन्वेष्टुं प्रयतितुं इच्छति ।
२०२३ तमस्य वर्षस्य अगस्तमासे सः कुआइशौ-मञ्चे अन्तर्जाल-प्रसिद्ध-एङ्कर- "xia ning" इत्यनेन सह सम्पर्कं कृतवान् । झोउ शेङ्गहुई इत्यनेन उक्तं यत् "जिया निङ्ग" कुआइशौ इत्यस्य शीर्षस्थस्य अन्तर्जालसेलिब्रिटी एंकरस्य "ताइयुआन् लाओगे" इत्यस्य दलस्य स्वामित्वेन स्थापितायाः कम्पनीयाः लंगरः अस्ति, यस्य प्रशंसकाः द्विकरोडाधिकाः सन्ति
"तेषां सहकार्यस्य आरम्भिकमूल्यं अतीव अधिकम् अस्ति। एकमासस्य कृते स्थलं बुकं कर्तुं ३० लक्षं युआन् व्ययः भवति।" अधिकं 20 मिलियन युआन।
तदनन्तरं सः "जिया निङ्ग्" इति एंकर इत्यनेन सह सहकार्यसम्झौते हस्ताक्षरं कृतवान् । परन्तु कतिपयानि क्रीडाः प्रसारयित्वा अन्येभ्यः लघु-लंगरेभ्यः मालम् आनेतुं कथितम् "एकस्य 100,000+ ऑनलाइन-उपयोक्तारः सन्ति, अपरस्य च 10,000+ सन्ति । तयोः मध्ये महत् अन्तरम् अस्ति झोउ शेङ्गुई इत्यनेन उक्तं यत् ते न आनयन्ति एकदा एव पूर्णशुल्कं दातव्यम्, प्रतिमासं ९ १४ लक्षं दत्तम् आसीत् । तदनन्तरं लंगरः लाभनाम्ना अन्यं १० लक्षं याचितवान् ।
विक्रयः सन्तोषजनकः नासीत् इति कारणतः परपक्षः हानिः पूरयितुं प्रस्तावम् अयच्छत् । अक्टोबर् मासे ते अन्यद्वयं लंगरं मालम् आनेतुं अन्यत् १३ लक्षं धनं दत्तवन्तः । अन्ते मासद्वये व्यवहारस्य परिमाणं २७ मिलियनतः अधिकं आसीत्, परन्तु यदा अन्तिमव्यवहारः सम्पन्नः तदा केवलं ४.८८ मिलियनं इति ज्ञातम् । झोउ शेङ्गहुई इत्यनेन उक्तं यत् तस्मिन् समये तस्य समीपे बहु मालः आसीत्, दलं च एतावत् व्यस्तम् आसीत् यत् तेषां विस्तृतदत्तांशं द्रष्टुं समयः नासीत् । परन्तु तेषां सकललाभमार्जिनं केवलं २०% अधिकं भवति श्रमं, यात्राव्ययम् इत्यादीन् विचार्य अस्य लाइव प्रसारणस्य ३० लक्षं युआन् अधिकं हानिः अभवत् ।
बैकएण्ड्-दत्तांशैः ज्ञायते यत् बहवः जनाः ९९ आदेशान् क्रीतवान् शीघ्रमेव उत्पादं प्रत्यागतवन्तः ।
झोउ शेङ्गहुई इत्यनेन उक्तं यत्, "तेषां मनसि आसीत् यत् अहं मम व्यवसायं न जानामि, अतः एव पुनरागमनस्य दरः एतावत् अधिकः आसीत्, अतः "तैयुआन् लाओ गे" इत्यस्य अनुजः गे गुआङ्गबेइ इत्यनेन तेषां सम्पर्कं कृत्वा अवदत् यत् सः न कृतवान् इति अन्तिमस्य लाइव प्रसारणस्य समये किमपि धनं, अतः अस्मिन् समये सः बृहत् "taiyuan lao ge" इत्यनेन सह अनुबन्धं कर्तुं शक्नोति लाइव प्रसारणं भवतु। "तदा अहं किञ्चित् संकोचम् अनुभवामि स्म, परन्तु ८ कोटिप्रशंसकैः सह अहं निश्चितरूपेण परिवर्तयिष्यामि इति मम विश्वासः अस्ति यत् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य आरम्भे ते मालैः सह लाइव-प्रसारणं कर्तुं "तैयुआन् लाओगे" खातेः अनुबन्धं कृतवन्तः, तथा बुकिंग् शुल्कं १६ लक्षं युआन् प्लस् २,००,००० युआन् निक्षेपः आसीत् ।
दशदिनाधिकं प्रतीक्ष्य बृहत् भण्डारेण तेषां मालम् आनेतुं व्यवस्था न कृता । पश्चात् ते अधिकं प्रतीक्षां कर्तुं न शक्तवन्तः, अतः ते बीजिंग-चतुः-एक-संस्कृति-मीडिया-कम्पनी-लिमिटेड्-इत्यस्य प्रभारी प्रासंगिक-व्यक्तिं प्रबन्धक-वाङ्ग-इत्यनेन सह सम्पर्कं कृत्वा, कम्पनीयाः एंकर-याङ्ग-जियी-एर्-निउ-योः एकं क्रीडां क्रीडितुं अनुबन्धं कृतवन्तः प्रत्येकं, कुलम् ५,००,००० कृते, परन्तु अन्ते कति विक्रीताः इति नासीत् ।
तदनन्तरं प्रबन्धकस्य वाङ्गस्य वार्तायां तेषां अन्यः लंगरः "शाङ्ग टोङ्गः" जनवरीमासे थाईलैण्ड्देशे प्रदर्शनं कर्तुं ज्ञातः । तस्मिन् समये अन्यः पक्षः वीचैट् इत्यत्र अवदत् यत् लक्ष्यं १० कोटि युआन् विक्रीय २ कोटि युआन् लाभं प्राप्तुं अस्ति । "अस्माभिः एतत् लाइव प्रसारणं जीवनरक्षकं तृणं इति गणयित्वा थाईलैण्ड्देशे एकं विला, चालकाः, सुरक्षाः, एंकरस्य कृते अनुवादकाः च पूर्वमेव बुकं कृतवन्तः। २० तः अधिकाः एंकराः, कलाकाराः च आसन्, तस्य व्ययः च १३ लक्षं व्ययः अभवत् उक्तवान् यत् अस्मिन् समये बुकिंग् शुल्कं २५ लक्षं युआन् आसीत्, परन्तु यजमानः निजीरूपेण अन्यं ५,००,००० युआन् लाभं याचितवान् । निर्धारितं "तैयुआन् लाओगे" खातेः लाइव प्रसारणं न कृतवान्, अन्यपक्षः च यत् १८ लक्षं स्थानान्तरितम् आसीत् तत् वार्ता विना आरक्षणस्य व्ययरूपेण गणितवान्
परन्तु "शाङ्गटोङ्ग"-दलः चीनदेशं प्रत्यागन्तुं पूर्वं केवलं प्रायः १० दिवसान् यावत् थाईलैण्ड्देशे एव स्थितवान् यतः अधिकारी प्रसारणस्य अनुमतिं न दत्तवान्, विला-वाहन-आदीनां पूर्व-भाडाशुल्कम् अपि अप्रतिदेयम् आसीत् "चीनदेशं प्रत्यागत्य अन्यपक्षः द्वौ अपि लाइवप्रसारणौ क्षतिपूर्तिं कर्तुं प्रतिज्ञातवान्। लाइवप्रसारणस्य अस्मिन् दौरे लाइवप्रसारणव्यवहारदत्तांशैः प्रायः १०.६ मिलियनं दृश्यते, अन्तिमव्यवहारः च प्रायः ४० लक्षं दृश्यते स्म।
एतेषां लाइवप्रसारणस्य दौरस्य कृते झोउ शेङ्गहुई इत्यनेन कुलम् प्रायः ८० लक्षं सेवाशुल्कं लाभशुल्कं च दत्तम्, यस्मिन् कर्मचारिणां गोलयात्राव्यापारयात्राणां व्ययः न समाविष्टः "अस्माकं प्रायः लंगरैः सह ग्वाङ्गझौ, गन्तुं भवति लिन्यी इत्यादिषु स्थानेषु, तस्य च दशकशः डॉलराः व्ययः भवति।" दशसहस्राणि। अस्मिन् आपूर्तिकर्तायाः सम्पर्कं कृत्वा पूर्वमेव निर्मिताः मालाः न समाविष्टाः, येषां बहवः अवधिः समाप्तः अस्ति।
यतः सः पूर्वं पश्चात् च बहु व्ययितवान्, तस्य कम्पनीयाः पूंजीशृङ्खला भग्नः अभवत्, दिवालिया अभवत् च "अत्यन्तं प्रत्यक्षं हानिः एतानि सेवाशुल्कानि सन्ति, तथा च शीघ्रं स्टॉकिंग् इत्यस्य कारणेन उत्पादस्य अवधिः समाप्तः भवति इति हानिः पूर्णतया न गणिता" इति , after many follow-up अन्यपक्षः वार्तालापं कृत्वा अन्ततः ६००,००० युआन् प्रतिदत्तवान् ।
"तस्मिन् समये अहं केवलं अभाग्यशाली इति अनुभूतवान्। पश्चात् अहं दृष्टवान् यत् यान्ताईनगरस्य वाङ्ग कुई नामकः व्यापारी अपि मालम् आनेतुं 'तैयुआन् लाओगे' दलस्य समीपं गतः, अपि च प्रश्नं कृतवान् यत् सः 'नकली आदेशः' धोखाधड़ीं कृतवान् वा इति ." झोउ शेङ्गहुई इत्यनेन उक्तं यत् यदा सः दृष्टवान् यत् द्वौ जनाः समाने परिस्थितौ स्तः तदा सः आह्वानं कृतवान् पृष्ठभूमिदत्तांशं दृष्ट्वा अहं किमपि मत्स्यवत् आविष्कृतवान्। “प्रणाल्याः उच्चतम-सेटिंग् ९९ इत्यत्र बहवः आदेशाः क्रीताः, ततः दुर्घटनाम् अभवत् , केचन च प्रेषणानन्तरं प्रत्यागताः” इति ।
"किं एतत् धोखाधड़ी न भवति? यदि एतत् दत्तांशं पूर्वमेव आविष्कृतं स्यात् तर्हि कः तान् पुनः पुनः लाइव प्रसारणं कर्तुं प्रार्थयिष्यति स्म?" the police have now accepted it "अहं मन्ये अन्यपक्षः शुल्कं प्रतिदातुं शक्नोति तथा च तत्सम्बद्धानि कानूनी उत्तरदायित्वं वहन्ति।”
यन्ताई पुलिस से प्रकरण स्वीकृति सूचना
२५ सितम्बर् दिनाङ्के संवाददाता एंकरस्य "शाङ्ग टोङ्ग" इत्यस्य सहायकेन सह सम्पर्कं कृतवान् । सहायकः अवदत् यत् ते झोउमहोदयेन सह लाइव-प्रसारण-सम्झौते हस्ताक्षरं कृतवन्तः, मालस्य परिमाणं यथा अपेक्षितं नासीत् इति कारणतः ते क्षतिपूर्ति-सजीव-प्रसारणमपि कृतवन्तः अपि च, द्वयोः पक्षयोः वार्ताद्वारा ६,००,००० युआन्-रूप्यकाणि अपि प्रत्यागतानि । केषाञ्चन जनानां व्यवहारस्य विषये ये ९९ आदेशान् क्रीत्वा ततः दुर्घटनाम् अकुर्वन्, सहायकः अवदत् यत् ते तादृशं किमपि नास्ति इति गारण्टीं दातुं शक्नुवन्ति, परन्तु ते कस्यचित् जानी-बुझकर उपद्रवस्य सम्भावनां न निराकरोति।
पश्चात् संवाददाता प्रबन्धकवाङ्गस्य साक्षात्कारं कृतवान् । प्रबन्धकः वाङ्गः अवदत् यत् ते झोउ महोदयेन सह लाइव स्ट्रीमिंग् सम्झौते हस्ताक्षरं कृतवन्तः, सर्वं च सम्झौतेः प्रावधानानाम् अनुरूपं सख्यं भवति। तथाकथितस्य "ब्रशिंगव्यवहारस्य" विषये तेषां तया सह सर्वथा किमपि सम्बन्धः नास्ति । सम्झौते ते व्यापारस्य परिमाणं न प्रतिज्ञातवन्तः अतः ब्रशिंगव्यवहारः न भविष्यति। तदतिरिक्तं कम्पनीयाः नियमाः अपि सन्ति येषु आपूर्तिकर्ताः लंगरेभ्यः धनं दातुं वा निजीरूपेण वस्तूनि क्रेतुं वा निषिद्धाः सन्ति ।
अस्य विषयस्य प्रतिक्रियारूपेण संवाददाता शङ्घाई ऑलब्राइट लॉ फर्म (किङ्ग्डाओ) इत्यस्य वकिलस्य झाङ्ग गैङ्ग इत्यनेन सह सम्पर्कं कृतवान् सः अवदत् यत् अनुबन्धे कोऽपि सम्झौता नास्ति चेदपि वीचैट् गपशपस्य अभिलेखानां उपयोगः अनुबन्धस्य पूरकरूपेण अपि कर्तुं शक्यते। तत्सह, मालविक्रयणार्थं लाइव स्ट्रीमिंग् क्षेत्रे, आदेश-धोखाधडस्य शङ्का अस्ति वा इति, मेजबान-कम्पनीयाः व्यक्तिपरक-अभिप्रायस्य अन्वेषणस्य आवश्यकता वर्तते, अस्मिन् क्षेत्रे प्रमाणं कठिनसमस्या अस्ति, तत्र प्रासंगिकविभागानाम् हस्तक्षेपस्य आवश्यकता वर्तते अन्वेषणम् ।
उपभोक्तृणां क्रयणनिर्णयस्य प्रमुखः कारकः अस्ति लाइव प्रसारणकक्षः मूल्यनिर्धारणशक्तियुक्तः पक्षः एव सर्वाधिकं धनं अर्जयति । वाङ्ग है नामकः प्रसिद्धः नकलीविरोधी अवदत् यत् यदा अन्तर्जालप्रसिद्धाः मालम् आनयन्ति तदा ते परिमाणस्य मूल्येन आदानप्रदानं कुर्वन्ति, परिमाणात् प्राप्तं लाभं च अन्तर्जालप्रसिद्धेभ्यः, मञ्चेभ्यः, उपभोक्तृभ्यः च दीयते व्यवहारे देशे सर्वत्र बृहत्कम्पनयः ब्राण्ड्-संस्थाः च मूल्यानि नियन्त्रयन्ति । लघु-मध्यम-आकारस्य ब्राण्ड्-विषये उपभोक्तारः तेषु अवश्यमेव विश्वासं न कुर्वन्ति, अतः मूल्यस्य कृते मात्रायाः व्यापारः कठिनः भवति ।