समाचारं

हुटोङ्ग-नगरे सूक्ष्मं कलासङ्ग्रहालयम् अस्ति यत्र बालकानां वर्धमानस्य मृदुमृत्तिका सह गन्तुं शक्नोति ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलासङ्ग्रहालयस्य "९० तमस्य दशकस्य अनन्तरं" निदेशिका याङ्ग सिकिउ, तस्याः मृदुमृत्तिकाकृतयः च । अस्माकं संवाददाता wu yibin इत्यस्य छायाचित्रम्
संवाददाता चेन xuening
तियानकियाओ-क्षेत्रे झाओ झुइजी हुटोङ्ग्-नगरे एकः अद्वितीयः कलास्थानं अस्ति । लघु प्राङ्गणं गच्छन् हरितवर्णं, सरलं प्राकृतिकं च दृश्यं, तेषु अलङ्कृतानि उत्तमाः लचीलानि च मृदुमृत्तिकाकलाकृतयः च द्रष्टुं शक्यन्ते, येन आकर्षणं वर्धते अस्य स्थानस्य नाम "झाओ चुन्सियाङ्ग सूक्ष्मकला संग्रहालयः" इति संस्थापकः झाओ चुन्सियाङ्गः निर्देशकः च याङ्ग सिकिउ माता पुत्री च स्तः । ते मृदुमृत्तिकाकलाम् माध्यमरूपेण उपयुञ्जते येन सर्वेषां मार्गदर्शनं भवति यत् ते सौन्दर्यं अनुभवितुं शक्नुवन्ति तथा च एकाग्रतापूर्वकं हस्तशिल्पप्रक्रियायां सौन्दर्यस्य निर्माणं कुर्वन्ति।
मृत्तिका चीनीयसांस्कृतिकचिह्नानां व्याख्यां करोति
समृद्ध-झिन्यी-पुष्पाणाम् अधः पञ्च महिलाः ललिततया तिष्ठन्ति, तेषां सह व्यजनं धारयन्तौ कुक्कुरौ स्त्रियः पादयोः क्रीडन्ति, क्रेनः च शिलायाम् आरामेन तिष्ठति... एतादृशः सजीवः रोचकः च उद्यानदृश्यः निर्मितः अस्ति कोमल मृत्तिका।
अधुना एव झाओ चुन्क्सियाङ्ग कलासंग्रहालये ताङ्गवंशस्य प्राचीनचित्रेषु मृदुमृत्तिकाकलाकृतीनां श्रृङ्खला नवीनतया प्रदर्शिता अस्ति । पात्राणि केवलं पञ्चषट् सेन्टिमीटर् ऊर्ध्वं भवन्ति, प्रत्येकं आकृतिं चपलं भवति, मूलचित्रस्य आकर्षणं च भवति । एकस्याः महिलायाः गोलः, मनोहरः च प्रतिबिम्बः अपि अनेकेषां युवानां "क्यूटनेस्" स्पृशति ।
कलासङ्ग्रहालयस्य निदेशकः याङ्ग सिकिउ ९० तमस्य दशकस्य अनन्तरं पीढी अस्ति । २०२० तमे वर्षे हाङ्गकाङ्गतः बीजिंगनगरं प्रत्यागतवती यतः सा मातुः स्वास्थ्यस्य कारणात्, मातुः करियरस्य मान्यतां च प्राप्तवती । "मम माता १९९९ तमे वर्षात् बहुलकमृत्तिकायाः ​​बहुलकमृत्तिकाकलाचिकित्सायाः च विषये शोधं कुर्वती अस्ति। एषा पारम्परिका अमूर्तसांस्कृतिकविरासतां भिन्ना अस्ति। एतत् पूर्ववर्तीनां शिल्पं न उत्तराधिकारं प्राप्नोति, परन्तु मूलतः स्वयमेव नवीनताः सृजति, तस्य mother पारम्परिकचीनीसंस्कृतेः मृदुमृत्तिकायाः ​​सह संयोजनं कृतवन्तः प्रथमाः जनाः ते एव इति वक्तुं शक्यते ।
प्राङ्गणे परिभ्रमन् बहुलकमृत्तिकायाः ​​विविधकार्यैः भवन्तः चकाचौंधं प्राप्नुयुः, यथा प्रियः शशपुरुषः, गुकिन् धारयन्ती पुष्पवेषधारिणी बालिका, बहुलकमृत्तिकायाः ​​निर्मिताः कुण्डलानि, ब्रोचानि च अपि... बहुलकमृत्तिकायाः ​​सौन्दर्यम् कला अत्र सजीवरूपेण प्रतिबिम्बिता अस्ति . "अस्माकं अतिथिषु बहु युवानः सन्ति। केचन अवदन् यत् अस्माकं शशपुरुषः अतीव सुन्दरः इति तेषां मनसि भवति। अहं मन्ये ते अस्माकं नवीनतां पश्यन्ति यत् चीनीयसांस्कृतिकपरम्पराः रक्षति याङ्ग सिक्यु इत्यस्य दृष्ट्या शशपुरुषः बीजिंगनगरे आरब्धवान्। शशस्य भगवतः कथायां यत् प्रेम, उत्तरदायित्वं च समाहितं तत् चीनीयसंस्कृतेः अभिव्यक्तिरूपेण गणयितुं शक्यते, विश्वेन सह अपि सम्बद्धं कर्तुं शक्यते
"हस्तचित्रकला" एकं अद्वितीयं अद्वितीयं च कौशलम् अस्ति
मृदुमृत्तिकायाः ​​कार्याणि निर्मातुं प्रक्रिया जटिला नास्ति तथा च मोटेन त्रीणि सोपानानि विभक्तुं शक्यन्ते : पट्टिकाः, आकारः, बेकिंग् च उपकरणानि सरलतराणि सन्ति, कटकं दन्तकुम्भं च विहाय शेषं सर्वं हस्तबलस्य उपरि अवलम्बते यथा "सामान्यः रोमाञ्चं द्रष्टुं शक्नोति, निपुणः द्वारं पश्यितुं शक्नोति" इति ।
बालिकायाः ​​मुखस्य लज्जा, वस्त्रेषु प्रतिमानाः, तन्तुव्यजनस्य पुष्पाणि... मृदुकुम्भकारस्य कार्येषु एतेषु बहवः सुकुमाराः सुकुमाराः च प्रतिमानाः अङ्गुलीनखस्य परिमाणात् अधिकं न भवन्ति, परन्तु ते न आकृष्यन्ते लेखनीभिः, किन्तु मृत्तिकाभिः पिष्टैः। इदं पुष्पपट्टिकाकरणम्, "हस्तचित्रकला" इति अपि कथ्यते
"सरलरूपेण वक्तुं शक्यते यत् प्रथमं वर्णं मिश्रयित्वा तत्सम्बद्धस्य वर्णस्य मृत्तिकां सज्जीकृत्य ततः एकैकं वेष्टयित्वा सुशीरोलं कृत्वा पुष्पपट्टिकाः निर्मातव्याः, ये प्रतिमानायुक्ताः मृदुमृत्तिकापट्टिकाः सन्ति। अन्ते, use a knife to cut into pieces and use the pattern presented in the cross-section to decorate the work "याङ्ग सिकिउ इत्यनेन व्याख्यातं यत् ढालवर्णानां आकृतीनां च संयोजनेन भवन्तः सुकुमारं मोगरापुष्पं वा दृश्यमानैः एंटीनाभिः सह भृङ्गं वा निर्मातुं शक्नुवन्ति। , अथवा क सम्पूर्ण चित्रकला।
सामुदायिककलासंग्रहालयः निवासिनः जीवनस्य पोषणं करोति
झाओ चुन्क्सियाङ्गः सर्वदा मन्यते यत् मृदुमृत्तिकायाः ​​निर्माणे सर्वाधिकं महत्त्वपूर्णं वस्तु न भवति, अपितु कार्यं निर्माय हृदयात् हस्तपर्यन्तं कार्यस्य माध्यमेन आन्तरिकबोधं व्यक्तं कर्तुं भवति। "एतत् न संकीर्णार्थे कलासृष्टिः, न च शीघ्रसफलतायाः त्वरया शिक्षणं प्रशिक्षणं च, अपितु सौन्दर्यं अनुभवितुं जीवने सौन्दर्यं आविष्करोति, सृजति च व्यक्तिः भवितुम्।
अनेकसामान्य-अमूर्त-सांस्कृतिक-विरासत-अनुभव-पाठ्यक्रमेभ्यः भिन्नाः, झाओ-चुनक्सियाङ्ग-कला-सङ्ग्रहालये पाठ्यक्रमाः सामान्यतया पदानि, तकनीकानि च न्यूनीकरोति, अतः अपि महत्त्वपूर्णं यत्, ते प्रक्रियां अनुभवितुं सर्वेषां मनःस्थितेः मार्गदर्शने च केन्द्रीभवन्ति - यदा मनः शान्तं भवति तदा एव हस्ताः भवितुम् अर्हन्ति समन्वितं सटीकं च । "एकदा वयं समुदाये एकं क्रियाकलापं कुर्वन्तः आसन्, तस्य समाप्तेः अनन्तरं अन्यः पक्षः अस्मान् प्रतिक्रियाद्वयं दत्तवान्। एकं यत् वयं कक्षायाः समये अतीव शान्ताः आसन्, क्षेत्रं शान्तम् आसीत्, सर्वेषां हृदयं च शान्तम् आसीत्। द्वितीयं तत् आसीत् शिक्षकः कदापि सम्यक् न पाठितवान् अहं सर्वेषां कृते तत् समायोजयितुं साहाय्यं करिष्यामि, अन्यथा च, अन्ते सर्वे शिक्षकस्य साहाय्येन अधिकांशं कार्यं करिष्यन्ति, ततः कार्यं wechat इत्यत्र पोस्ट करिष्यन्ति to show off.
पाठ्यक्रमव्यवस्थायाः निर्माणस्य अतिरिक्तं, अन्तिमेषु वर्षेषु झाओ चुन्क्सियाङ्ग कलासंग्रहालयः सामुदायिकसृष्टेः अन्वेषणमपि कुर्वन् अस्ति, सामुदायिककलासंग्रहालयस्य रूपेण स्थानीयं "सांस्कृतिकमृत्तिकां" समृद्धं कृत्वा निवासिनः जीवनं पोषयति "यदा वयं प्रथमवारं अत्र आगताः तदा अत्र सांस्कृतिकसामग्रीसञ्चालनार्थं मृत्तिका नासीत्, अतः वयं मृत्तिकासुधारमानसिकतायुक्ताः कृषकाः इव अत्र आगताः यत् कलासङ्ग्रहालयः हुटोङ्ग-नगरे मूलं स्थापयितुं चयनं कृतवान्, भेदं कर्तुं आशां कुर्वन् बिट बिट।बिन्दून् प्रभावः सूक्ष्मः भवति।
अधुना कलासङ्ग्रहालयः अधिकाधिकं परितः निवासिनः जीवनस्य भागः जातः, अनेके बालकाः विद्यालयात् परं अत्र धावन्ति । "कदाचित् बालकाः यदा वृद्धाः भविष्यन्ति, यदा ते स्वबाल्यकालं स्मर्यन्ते तदा ते स्वगृहस्य पार्श्वे एकं कलाशालां चिन्तयिष्यन्ति यत् तेषां वृद्धत्वे तेषां सह गच्छति स्म।
प्रतिवेदन/प्रतिक्रिया