"बीजिंग लॉटरी टाइम" इति स्वयंसेवी मञ्चः एकवर्षं यावत् ऑनलाइन अस्ति, प्रायः एकलक्षं वृद्धानां सेवां कृतवान् अस्ति ।
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के नगरपालिकादलसमितेः प्रचारविभागेन नगरसर्वकारस्य सूचनाकार्यालयेन च विकासस्य उपलब्धीनां परिचयार्थं "चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे स्वागतम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता बीजिंगस्य वृद्धावस्थायाः उपक्रमानाम्। पार्टी नेतृत्वसमूहस्य सदस्यः, बीजिंग नागरिककार्याणां ब्यूरो इत्यस्य उपनिदेशकः, प्रेसप्रवक्ता च गुओ हानकियाओ इत्यनेन परिचयः कृतः यत्,एकवर्षपूर्वं प्रारम्भात् आरभ्य "जिंगकै टाइम" इति स्वयंसेवीसूचनामञ्चः वृद्धानां कृते स्वयंसेवीसेवाः निरन्तरं प्रदाति, अधुना यावत् कुलम् ९४,३०० वृद्धानां सेवां कृतवान् अस्ति
आधिकारिक वेबसाइट स्क्रीनशॉट२०२३ तमस्य वर्षस्य अन्ते बीजिंग-नगरस्य स्थायीवृद्धजनसंख्या ४९४८ मिलियनं भवति, यत् स्थायीजनसंख्यायाः २२.६% भागः अस्ति, मध्यमवृद्धावस्थायां समाजे प्रविष्टः अस्तिगुओ हानकियाओ इत्यनेन परिचयः कृतः यत् राजधानीनगरस्य सामरिकस्थितौ जनसंख्यावृद्धेः विकासप्रवृत्तौ च आधारितं भवति, वृद्धानां तत्कालीनानाम् आवश्यकतानां चिन्तानां च विषये केन्द्रितं भवति तथा च विविधाः, विविधाः बहुस्तरीयाः च सेवायाः आवश्यकताः, क्रमेण च आजीविकासुरक्षा, वृद्धानां परिचर्यासेवाः, वृद्धानां कृते स्वास्थ्यसेवाव्यवस्थाः च सक्रियरूपेण आयुः-अनुकूलस्य समाजस्य निर्माणं प्रवर्धयन्ति, राजधानीयां वृद्धावस्थायाः उपक्रमानाम् विकासे च सकारात्मकं परिणामं प्राप्नुवन्ति।
अन्तिमेषु वर्षेषु अयं नगरः मैत्री-अवधारणायाः वकालतम्, वयस-अनुकूल-समाजस्य निर्माणस्य प्रचारं च निरन्तरं कुर्वन् अस्ति । तेषु ९३ समुदायाः, येषु डोङ्गहुआशी नान्ली समुदायः, डोंगहुआशी स्ट्रीट्, डोङ्गचेङ्ग् मण्डलः, तथा च लियूयिन् स्ट्रीट् समुदायः, शिचाहाई स्ट्रीट्, ज़िचेङ्ग् मण्डलः च सन्ति, येषां नामकरणं राष्ट्रियप्रतिरूपं आयुः-अनुकूलसमुदायम् इति कृतम्
वृद्धानां कृते स्मार्टसहायतायाः दृष्ट्या नगरेण मुख्यप्रयोगस्य आधारेण "अहं वृद्धान् मोबाईलफोनस्य उपयोगं शिक्षयामि", "वृद्धानां कृते बुद्धिमान् प्रौद्योगिक्याः अनुप्रयोगक्षमतायां सुधारः" इत्यादीनि ३०० तः अधिकानि कार्याणि निरन्तरं कुर्वन्ति वृद्धानां कृते स्मार्टफोनस्य निर्देशाः, यथा चिकित्सा, यात्रा, सामाजिकसम्बन्धः, शॉपिङ्ग् च
वार्षिक "वृद्धानां सम्मानः" इति मासे वृद्धानां सम्मानार्थं, वृद्धानां प्रेम्णः, वृद्धानां साहाय्यार्थं च कार्याणां श्रृङ्खलां आयोजनं कृत्वा निर्वहति, "पुत्रतारकाणां" चयनं नामकरणं च कार्याणि सम्पादितवती अस्ति । तथा "पुत्रवस्तुप्रतिरूपाः" 14 वर्षाणि यावत्, वृद्धानां सामाजिकवातावरणस्य परिचर्या, पुत्रधर्मस्य, सम्मानस्य च भावः सृजति। एतावता नगरपालिकासर्वकारस्य नामधेयेन ५९,००० "पुत्रधर्मपरायणतारकाः" १४० "पुत्रधर्मस्य आदर्शाः" च नामाङ्किताः ।
तदतिरिक्तं, अस्मिन् नगरे वृद्धानां अधिकारानां हितानां च रक्षणार्थं सेवाप्रतिरूपस्य अपि नवीनता कृता, तथा च वृद्धानां, विकलाङ्गानाम्, एकान्ते वसन्तः, विकलाङ्गानाम् अन्येषां च विशेषकठिनतासमूहानां कृते अधिकारसंरक्षणसेवाः कृताः, येन वृद्धानां सहायता भवति विशेषकठिनतायुक्ताः परिवाराः येषां व्यवहारक्षमता न्यासस्य, एजन्सी, अभिभावकत्वस्य च समस्यानां समाधानं भवति। वयं कानूनीशिक्षाप्रशिक्षणक्रियाकलापानाम् आयोजनं कृत्वा कृतवन्तः, वृद्धानां कृते धोखाधड़ीनिवारणार्थं बहुवर्षेभ्यः विशेषकार्याणि कृतवन्तः, येन वृद्धानां धोखाधड़ीं ज्ञातुं निवारणं च कर्तुं क्षमता वर्धिता अस्ति
अन्तिमेषु वर्षेषु अस्मिन् नगरे वृद्धानां साहाय्यार्थं स्वैच्छिकसेवानां प्रबलतया विकासः अभवत् । अस्मिन् नगरे वृद्धानां साहाय्यस्य स्वैच्छिकसेवाप्रतिरूपं गभीरं कृत्वा वृद्धानां साहाय्यार्थं विस्तृतानि विविधानि स्वैच्छिकसेवाकार्यक्रमाः कृताः दिग्गजदलसदस्यानां अग्रणीदलस्य, दिग्गजकार्यकर्तृणां प्रचारदलस्य, "त्रयस्य नवीन"सङ्गठनानां कृते दलनिर्माणप्रशिक्षकदलस्य च निर्माणस्य प्रचारं कुर्वन्तु, तथा च दिग्गजकार्यकर्तृणां मार्गदर्शनं कुर्वन्तु यत् ते सामाजिकशासनस्य भागं ग्रहीतुं स्वलाभानां लाभं लभन्ते।
गुओ हान्कियाओ इत्यनेन परिचयः कृतः यत् बीजिंग-नगरस्य वृद्धानां परिचर्या-स्वयंसेवीसेवायाः कृते "बीजिंग-रङ्ग-समयः" इति सूचना-मञ्चः एकवर्षात् ऑनलाइन-रूपेण अस्ति । विगतवर्षे मञ्चः वृद्धानां कृते स्वैच्छिकसेवानां समर्थनं निरन्तरं कुर्वन् अस्ति, वृद्धानां कृते स्वयंसेवीसेवाः विविधरूपेण आगताः, स्वयंसेविकानां संख्या च निरन्तरं वर्धिता अस्ति। वर्तमान समये "जिंगकै शिगुआङ्ग" मञ्चेन कुलम् ९४,३०० वृद्धानां सेवा कृता अस्ति, यस्य सेवायाः अवधिः २६,००० घण्टाः अस्ति ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : वाङ्ग किपेङ्ग